31.8 C
New Delhi

पटनायाम् वृहद दुर्घटनाम्, गंगा नद्याम् अपतत् भारवाहनं ! पटना में बड़ा हादसा, गंगा नदी में गिरा पिकअप वाहन !

Date:

Share post:

कोरोना संकटस्य मध्य बिहारस्य राजधानी पटनायाम् वृहद दुर्घटना भवितं ! गंगा नद्याम् निर्मितं पीपीपुल तः एकम् भारवाहनं नद्याम् पतितं, यस्मिन् न्यूनात्न्यूनं १० जनानां गोप्यस्य सूचनामस्ति !

कोरोना संकट के बीच बिहार की राजधानी पटना में बड़ा हादसा हो गया है ! गंगा नदी पर बने पीपीपुल से एक पिकअप वाहन नदी में गिर गया, जिसमें कम से कम 10 लोगों के लापता होने की सूचना है !

वाहने १५ जनाः आसीनाः आसन् ! वाहने आसीनाः जनाः स्वेषु सबंधिना: बद्यन्ते, यत् तिलक इति समारोहात् पुनरागच्छन्ति स्म ! एसडीआरएफ एनडीआरएफ इत्यस्य च् दला: सुरक्षा कार्ये संलग्नानि !

वाहन में 15 लोग सवार थे ! वाहन में सवार लोग आपस में रिश्‍तेदार बताए जा रहे हैं, जो तिलक समारोह से लौट रहे थे ! एसडीआरएफ और एनडीआरएफ की टीमें बचाव कार्य में जुटी हुई हैं !

पटनायाम् इदम् दुर्घटना शुक्रवासरम् प्रातः दानापुरे अभवत्, यदा भारवाहनं नद्याम् निर्मितं पीपापुल तः पतितं ! वाहने १५ जनाः आसीनाः आसन् ! बद्यते तत अधुनैव १० जनाः गोप्यानि सन्ति !

पटना में यह हादसा शुक्रवार सुबह दानापुर में हुआ, जब पिकअप वैन गंगा नदी पर बने पीपापुल से गिर गया ! वाहन में 15 लोग सवाल थे ! बताया जा रहा है कि अब तक 10 लोग लापता हैं !

घटनायाः अनंतरम् अवसरेषु सहस्रानां जनानां सम्मर्द: उपस्थितुम् भवितानि ! परितः क्रन्दनम् भवितानि ! अत्र वाहने आसीना: जनानां परिजनमपि प्राप्तमानः सन्ति, येषां रुदित्वा बहु असाधु स्थितमस्ति ! लोकयाने आसीना: जनाः अकिलपुरस्य वासिन: बद्यन्ते !

घटना के बाद मौके पर हजारों लोगों की भीड़ मौजूद हो गई ! हर तरफ चीख और पुकार मच गई ! यहां वाहन में सवार लोगों के परिजन भी पहुंचे हुए हैं, जिनका रो-रोकर बुरा हाल है ! जीप में सवार लोग अकिलपुर के रहने वाले बताए जा रहे हैं !

बद्यते तत धराभीमस्य सहयोगेण गंगा नद्याम् अपकृष्यानि भारवाहनं बाह्य निःसृतं ! स्थानीय गोताखोर एनडीआरएफ इत्यस्य च् सहयोगेण रेस्क्यू ऑपरेशन इति चालयति !

बताया जा रहा है कि जेसीबी की मदद से गंगा नदी में डूबे पिकअप वाहन को बाहर निकाल लिया गया है ! स्थानीय गोताखोर और एनडीआरएफ की मदद से रेस्क्यू ऑपरेशन चलाया जा रहा है !

केचन जनः वाहनस्य उपर्यामासन्, यद्यपि बहवः जनाः अभ्यांतरम् तिष्ठानि स्म ! द्वयो जनयो अधुनैव तृत्वा बाह्य निःसृतानि, यद्यपि अन्यतमः जनान् प्रत्ये केचनापि ज्ञातम् चरितुम् न शक्नुतः !

कुछ लोग वाहन की छत पर थे, जबकि ज्यादातर लोग अंदर बैठे थे ! दो लोगों के अब तक तैरकर बाहर निकल गए, जबकि अन्‍य लोगों के बारे में कुछ भी पता नहीं चल सका है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...