35.1 C
New Delhi

अयोध्या कैंट इति नाम्ना विज्ञाष्यते फैजाबाद धूमयानपत्तनम्, सीएम योगी आदित्यनाथ नीत: निर्णयम् ! अयोध्या कैंट के नाम से जाना जाएगा फैजाबाद रेलवे स्टेशन, CM योगी आदित्यनाथ ने लिया निर्णय !

Date:

Share post:

उत्तर प्रदेशस्य योगी आदित्यनाथ सर्वकारः फैजाबाद धूमयानपत्तनस्य नाम परिवर्तित्वायोध्या कैंट इति कृतस्य निर्णयम् नीत: ! इति संबंधे अधिसूचना शीघ्रमेव प्रस्तुतम् भविष्यति ! इति संबंधे भारत सर्वकारेण स्वीकृतिम् ळब्ध: !

उत्तर प्रदेश की योगी आदित्यनाथ सरकार ने फैजाबाद रेलवे स्टेशन का नाम बदलकर अयोध्या कैंट करने का निर्णय लिया है ! इस संबंध में अधिसूचना जल्द ही जारी होगी ! इस संबंध में भारत सरकार से स्वीकृति मिल गई है !

मुख्यमंत्री कार्यालयं प्रत्येन कथित: ततोत्तर प्रदेशस्य सीएम योगी आदित्यनाथ: फैजाबाद धूमयान पत्तनस्य नाम परिवर्तित्वायोध्या कैंट इति कृतस्य निर्णयम् नीत: !

मुख्यमंत्री कार्यालय की तरफ से कहा गया है कि यूपी के सीएम योगी आदित्यनाथ ने फैजाबाद रेलवे जंक्शन का नाम बदलकर अयोध्या कैंट करने का फैसला लिया है !

यस्मात् पूर्व २०१८ तमे योगी आदित्यनाथ: घोषणाम् कृतरासीत् तत फैजाबादमयोध्या जनपदस्य नाम्ना विज्ञाष्यते ! योगिण: इदम् बहु इवोत्तमं निर्णयमस्ति ! न्यूनात् न्यूनमागन्तुका: वंशज स्वेतिहासम् ज्ञातुं शक्ष्यते !

इससे पहले 2018 में योगी आदित्यनाथ ने घोषणा की थी कि फैजाबाद को अयोध्या जनपद के नाम से जाना जाएगा ! योगी का यह बहुत ही शानदार निर्णय है ! कम से कम आने वाली पीढ़ी अपने इतिहास को जान सकेगी !

6 नवंबर २०१८ तमं मुख्यमंत्री योगी आदित्यनाथस्य अध्यक्षतायां उत्तर प्रदेश मंत्रिपरिषदम् फैजाबाद जनपदस्य नाम परिवर्तित्वायोध्या कृतस्य जनपदस्य च् प्रशासनिक मुख्यालयमयोध्या नगरे स्थानांतरितं स्वीकृतिम् दत्त: !

6 नवंबर 2018 को मुख्यमंत्री योगी आदित्यनाथ की अध्यक्षता में उत्तर प्रदेश कैबिनेट ने फैजाबाद जिले का नाम बदलकर अयोध्या करने और जिले के प्रशासनिक मुख्यालय को अयोध्या शहर में स्थानांतरित करने को मंजूरी दी !

तमेव वर्षमक्टूबरे इलाहाबादस्य नाम परिवर्तित्वा प्रयागराजम् कृतः स्म ! अस्यैव प्रकारम् जून २०१८ तमे १०० वर्षत: अधिकम् पुरातन मुगलसराय इति धूमयानपत्तनस्य नाम परिवर्तित्वा राष्ट्रीय स्वयं सेवक संघस्य विचारक: दीन दयाल उपाध्यायस्य नामनि धृत: स्म !

उसी साल अक्टूबर में इलाहाबाद का नाम बदलकर प्रयागराज कर दिया था ! इसी तरह जून 2018 में 100 साल से अधिक पुराने मुगलसराय रेलवे स्टेशन का नाम बदलकर राष्ट्रीय स्वयंसेवक संघ के विचारक दीन दयाल उपाध्याय के नाम पर रखा गया था !

सततं योगी स्वादर्शानां अनुरूपम् कार्यम् कृत्वा हिंदुत्व पथे अग्रे बर्धयति ! इतिहासे एतेषाम् नगरानां नाम अतंकिनां नामसु सन्ति तानपि योगी परिवर्तितस्य प्रयासम् कुर्वन्ति, इदम् केवलं मुख्य रूपेण हिंदुत्वस्य जयमस्ति !

लगातार योगी अपने आदर्शों के अनुरूप कार्य करके हिंदुत्व पथ पर आगे बढ़ रहे हैं ! इतिहास में जिन नगरों का नाम आतंकियों के नामों पर हैं उनको भी योगी बदलने का प्रयास कर रहे हैं, यह केवल मुख्य रूप से हिंदुत्व की जीत है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...

भाजपा-पक्षस्य महता अन्तरात् विजयः अपेक्षितः अस्ति-पितृव्य: शिवपाल सिंह यादव: ! BJP को बड़े मार्जिन से जिताना है-चाचा शिवपाल सिंह यादव !

समाजवादी-पक्षस्य वरिष्ठः नेता शिवपालसिंह-यादवः उत्तरप्रदेशस्य जनान् भाजपाय मतदानं कर्तुं प्रार्थयत्। उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः अखिलेशः यादवस्य पितृव्यः शिवपालसिंह यादवः बुधवासरे...

अतीक्, मुख्तार्, शहाबुद्दीन् इत्येतयोः स्मृत्यां समाजवादीपक्षाय मतदानं करोतु-समाजवादीपक्षस्य नेता उस्मान् ! अतीक, मुख्तार और शहाबुद्दीन की याद में समाजवादी पार्टी को डालें वोट-सपा नेता...

उत्तरप्रदेशस्य मोरादाबाद्-मण्डले समाजवादी पक्षस्य जनसभायां उत्तरप्रदेशस्य बिहारस्य च माफिया-इत्येतेषां नाम्नः मतानां याचना कृता। अखिलेशः यादवस्य उपस्थितौ आयोजिते अस्मिन्...