31.8 C
New Delhi

गुरुग्रामे बुर्का इति धारिता महिला छुरिकाया कृता कैब चालके घातम्, आरक्षकः बंधने नीत: ! गुरुग्राम में बुर्का पहने महिला ने चाकू से किया कैब ड्राइवर पर हमला, पुलिस ने हिरासत में लिया !

Date:

Share post:

हरियाणायाः गुरुग्रामे बुर्का इति धारिता महिला कैब चालके छुरिकाया घातम् कृतवती ! महिलाम् बंधने नीतं ! घातस्य कारणानां अभिज्ञानमभिज्ञायते ! घटनाद्य मध्यान्ह राजीव चौके अभवत् !

हरियाणा के गुरुग्राम में बुर्का पहने महिला ने कैब ड्राइवर पर चाकू से हमला कर दिया ! महिला को हिरासत में ले लिया गया है ! हमले के कारणों का पता लगाया जा रहा है ! घटना आज दोपहर राजीव चौक पर हुई !

महिला चालकं वाहनावष्टम्भस्य संकेतम् कृता ! यदा सः अवष्टंभ: तर्हि आरोपमारोपिते तत तस्य पार्श्व छुरिकासीत् यस्मात् तां तस्मिन् घातं कृतवती ! यदा अवसरे स्थानीयारक्षकः प्राप्त: तर्हि तां महिला अधिकारिणापि अभद्रता कृता !

महिला ने ड्राइवर को गाड़ी रोकने का इशारा किया ! जब वह रुका तो आरोप लगा जाता है कि उसके पास चाकू था जिससे उसने उस पर हमला कर दिया ! जब मौके पर स्थानीय पुलिस पहुंची तो उसने महिला अधिकारी से भी बदसलूकी की !

आरक्षकस्याधिकारिण: तस्योपबोधनं कुर्वन्ति ! कैब चालकं सुश्रुषायै नीतं ! घातस्य कारणानां अद्यापि ज्ञानमभवत् ! कैब चालकस्य परिचयं उत्तर प्रदेशस्य बुलंदशहरस्य रघुराजस्य रूपे अभवत् !

पुलिस के अधिकारी उसकी काउंसिलिंग कर रहे हैं ! कैब ड्राइवर को इलाज के लिए ले जाया गया है ! हमले के कारणों का अभी पता नहीं चल पाया है ! कैब ड्राइवर की पहचान उत्तर प्रदेश के बुलंदशहर के रघुराज के रूप में हुई है !

पीड़ित: वार्ता संस्था आईएएनएस इतम् ज्ञापित: तत महिला मया कैब अवष्टम्भस्य संकेतं कृतवती यदाहं वाहनमवष्टम्भ:, तर्हि तां मयोपरि तीक्ष्ण छुरिकाया घातम् कृतवती ! तां पलायस्य प्रयत्नम् कृता, तु आरक्षकः तया बंधनम् कृत: !

पीड़ित ने न्यूज एजेंसी आईएएनएस को बताया कि महिला ने मुझे कैब रोकने का इशारा किया और जब मैंने गाड़ी रोकी, तो उसने मुझ पर धारदार चाकू से हमला किया ! उसने भागने की कोशिश की, लेकिन पुलिस ने उसे पकड़ लिया !

प्रारंभिकान्वेषणे ज्ञातमभवत् तत महिला मानसिक रूपेण रुग्णासीत् ! सिविल लाइंस अरक्षिस्थानस्य प्रमुख: कथित: तत प्रकरणस्य अनुसन्धानम् क्रियते घटनायाः च् कारणानां ज्ञानमारोप्या: कथनम् पंजीकृतस्यानंतरमेव भविष्यति !

प्रारंभिक जांच में पता चला है कि महिला मानसिक रूप से बीमार थी ! सिविल लाइन्स थाने के थाना प्रभारी (एसएचओ) ने कहा कि मामले की जांच की जा रही है और घटना के कारणों का पता आरोपी के बयान दर्ज करने के बाद ही चल पाएगा !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...