30.7 C
New Delhi

तोक्यो इत्यां भविष्यति मोदिन् बाइडेन: मेलनम्, एतेषु प्रकरणेषु भविष्यति चर्चाम् ! टोक्यो में होगी मोदी बाइडेन मुलाकात, इन मुद्दों पर होगी चर्चा !

Date:

Share post:

अमेरिकायाः राष्ट्रपति जो बाइडन: अग्रिम मासम् दक्षिण कोरिया जयपान च् गमिष्यति तोक्या इत्यां च् सः क्वाड (चतुष्पक्षीय सुरक्षा संवादम्) शिखर सम्मेलने प्रतिभागम् करिष्यति !

अमेरिका के राष्ट्रपति जो बाइडन अगले महीने दक्षिण कोरिया और जापान जाएंगे और टोक्यो में वह क्वाड (चतुष्पक्षीय सुरक्षा संवाद) शिखर सम्मेलन में हिस्सा लेंगे !

टोक्यो इत्यां सः भारतस्य प्रधानमंत्री नरेंद्र मोदिणापि मेलनम् करिष्यति ! श्वेतगृहमिदमभिज्ञानम् दत्तं ! बाइडन: विंशति तः चतुःविंशति मई इत्या: मध्य दक्षिण कोरियायाः जयपानस्य च् यात्राम् करिष्यति !

टोक्यो में वह भारत के प्रधानमंत्री नरेंद्र मोदी से भी मुलाकात करेंगे ! व्हाइट हाउस ने यह जानकारी दी ! बाइडन 20 से 24 मई के बीच दक्षिण कोरिया और जापान की यात्रा करेंगे !

श्वेतगृहस्य प्रेस सचिव: जेन साकिन् बुधवासरम् कथित: इदम् यात्रा स्वतंत्र एवं मुक्त हिंद-प्रशांताभ्यां बाइडन:-हैरिस: प्रशासनस्य प्रतिबद्धताम् अति प्रगाढ़ करिष्यति !

व्हाइट हाउस की प्रेस सचिव जेन साकी ने बुधवार को कहा यह यात्रा स्वतंत्र एवं मुक्त हिंद-प्रशांत के लिए बाइडन-हैरिस प्रशासन की प्रतिबद्धता को और प्रगाढ़ करेगी !

बाइडन: दक्षिण कोरियायाः राष्ट्रपति यूं सुक येओलेण जयपानस्य च् प्रधानंत्री किशिदा फुमिओ इत्या सह द्विपक्षीय गोष्ठिम् करिष्यति !

बाइडन दक्षिण कोरिया के राष्ट्रपति यूं सुक येओल और जापान के प्रधानमंत्री किशिदा फुमिओ के साथ द्विपक्षीय बैठकें करेंगे !

साकिन् कथित: इमे नेतारः अस्माकं महत् सुरक्षा संबंधान् दृढ़कृतस्य, आर्थिक संबंधान् बर्धनस्य अस्माकं निकषा सहाय्यं विस्तारस्यावसरेषु चर्चाम् करिष्यति !

साकी ने कहा ये नेता हमारे महत्वपूर्ण सुरक्षा संबंधों को गहरा करने, आर्थिक संबंधों को बढ़ाने और हमारे निकट सहयोग को विस्तार देने के अवसरों पर चर्चा करेंगे !

तोक्यो इत्यां राष्ट्रपति बाइडन क्वाड इत्याः नेतृभिः अपि मेलनम् करिष्यति ! इति यात्रायाः संबंधमन्य अभिज्ञानम् शीघ्रम् भागधा करिष्यते ! क्वाड समूहे ऑस्ट्रेलिया, भारत, जयपान अमेरिका च् सम्मिलिता: सन्ति !

तोक्यो में राष्ट्रपति बाइडन क्वाड के नेताओं से भी मुलाकात करेंगे ! इस यात्रा के संबंध अन्य जानकारी जल्द साझा की जाएगी ! क्वाड समूह में ऑस्ट्रेलिया, भारत, जापान और अमेरिका शामिल हैं !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

गोधरायां रामभक्तानां दहनं कर्तुम् लालुप्रसादः प्रयत्नम् अकरोत्-पीएम मोदी ! लालू यादव ने की गोधरा में रामभक्तों को जलाने वाले को बचाने की कोशिश-PM मोदी...

प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (मे ४,२०२४) बिहारस्य मिथिला-नगरस्य दर्भङ्गा-नगरं प्राप्तवान्, यत्र सः २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनात् पूर्वं विशालां जनसभां...

मुम्बई आक्रमणः आर. एस. एस समर्थित आरक्षकेण आई. पी. एस. अधिकारी हेमंत करकरे इत्यस्य हत्या-कांग्रेस नेता ! मुंबई हमले में IPS हेमंत करकरे को...

२०२४ तमे वर्षे लोकसभायाः निर्वाचनं आसन्नम् अस्ति। महाराष्ट्र-विधानसभायाः विपक्षस्य नेता तथा काङ्ग्रेस्-सदस्यः विजय् वडेट्टीवारः अवदत् यत् मुम्बै-आक्रमणस्य समये...

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...