40.1 C
New Delhi

राहुल गाँधीम् २ वर्षयो कारागार, पुनः त्वरितैव ळब्धवान् कारागारमुक्तिपत्रम् ! राहुल गाँधी को 2 साल की जेल, फिर तुरंत ही मिल गई बेल !

Date:

Share post:

File foto

गुजरातस्य सूरत सेशन न्यायालयं राहुल गाँधीम् पीएम मोदिनि दत्तं एकस्य कथनस्य प्रकरणे दोषिन् कृतवान् ! न्यायालयं तेन २ वर्षयो दंडम् अशृणुत् ! यद्यपि तेन त्वरित कारागारमुक्ति पत्रं अपि ळब्धवान् !

गुजरात के सूरत सेशन कोर्ट ने राहुल गाँधी को पीएम मोदी पर दिए एक बयान के मामले में दोषी ठहराया है ! कोर्ट ने उन्हें 2 साल की सजा सुनाई ! हालाँकि उन्हें तुरंत जमानत भी मिल गई !

राहुल गाँधीन् २०१९ तमे कर्नाटकस्य एकं सभां सम्बोध्यन् अकथयत् स्म, सर्वाणां चौराणां मुख्य नाम मोदिन् किं भवति ? अस्य कथनस्यानंतरम् राहुल गांधिण: विरुद्धमभियोगम् पंजीकृतवान् स्म !

राहुल गाँधी ने 2019 में कर्नाटक की एक रैली को संबोधित करते हुए कहा था, सभी चोरों का सरनेम मोदी क्यों होता है ? इस बयान के बाद राहुल गाँधी के खिलाफ मुकदमा दर्ज कराया गया था !

श्रुणुनस्य काळम् राहुल गांधिनपि सूरतस्य न्यायालये उपस्थितरासीत् ! तेन सह कांग्रेसस्य बहवः वृहत् नेतारः अपि न्यायालयं उपस्थिता: रमन्ति ! राहुल गाँधीम् दोषिन् कृतस्यानंतरम् केंद्रीय विधि मंत्री किरण रिजिजो: कथनम् आगतवान् !

सुनवाई के दौरान राहुल गाँधी भी सूरत की कोर्ट में उपस्थित थे ! उनके साथ कांग्रेस के कई बड़े नेता भी कोर्ट में मौजूद रहे ! राहुल गाँधी को दोषी ठहराए जाने के बाद केंद्रीय कानून मंत्री किरण रिजिजू का बयान आया !

रिजिजू अकथयत् तत् राहुल गांधी यतापि बदन्ति तस्मात् तस्य दलम् देशमपि च् क्षतिम् भवति ! १३ अप्रैल २०१९ तमम् राहुल गांधी अकथयत् स्म, नीरव मोदिन्, ललित मोदिन्, नरेंद्र मोदिन् एतेषां सर्वेषां नामनि मोदिन् संलग्नं अभवत् ! सर्वाणां चौराणां नामनि मोदिन् किं संलग्नं भवति !

रिजिजू ने कहा कि राहुल गाँधी जो भी बोलते हैं उससे उनकी पार्टी और देश को भी नुकसान होता है ! 13 अप्रैल 2019 को राहुल गाँधी ने कहा था, नीरव मोदी, ललित मोदी, नरेंद्र मोदी इन सभी के नाम में मोदी लगा हुआ है ! सभी चोरों के नाम में मोदी क्यों लगा होता है !

अस्य कथनस्यानंतरम् भाजपा नेता पूर्णेश मोदिन् कांग्रेसस्य पूर्वाध्यक्ष: विरुद्धम् सूरते प्रकरणम् पंजीकृतवान् स्म ! राहुल गांधिण: विरुद्धम् भारतीय दंड संहितायाः धारा ४९९, ५०० च् इत्ययो अनुरूपम् पंजीकृतवान् स्म, यत् आपराधिक मानहानितः संबंधितमस्ति !

इस बयान के बाद भाजपा नेता पूर्णेश मोदी ने कॉन्ग्रेस के पूर्व अध्यक्ष के खिलाफ सूरत में मामला दर्ज कराया था ! राहुल गाँधी के खिलाफ भारतीय दंड संहिता की धारा 499 और 500 के तहत केस दर्ज करवाया था, जो आपराधिक मानहानि से संबंधित है !

चत्वारि वर्षाणि अनंतरम् न्यायालयं प्रकरणे राहुल गाँधीम् दोषिन् ळब्धन् दंडमशृणोत् ! अस्याभियोगस्य क्रमे राहुल गांधी बहुधा सूरतम् प्राप्तवान् ! जून २०२१ तमे राहुल गांधी अभियोग शृणुनस्य काळम् स्व कथनम् पंजीकृतवान् स्म !

4 साल के बाद अदालत ने मामले में राहुल गाँधी को दोषी पाते हुए सजा सुना दी ! इस केस के सिलसिले में राहुल गाँधी कई बार सूरत पहुँचे ! जून 2021 में राहुल गाँधी ने पेशी के दौरान अपना बयान दर्ज कराया था !

कांग्रेस नेता न्यायालयं ज्ञाप्तवान् स्म तत सः निर्वाचनस्य काळम् राजनीतिक कटाक्ष कृतवान् स्म ! सः इदम् वार्ता कस्मै समाजाय नाकथयत् स्म ! सहैवाकथयत् ततास्मिन् प्रकरणे सम्प्रति तेनाधिकं केचन स्मरणम् नास्ति !

कांग्रेस नेता ने अदालत को बताया था कि उन्होंने चुनाव के दौरान राजनीतिक कटाक्ष किया था ! उन्होंने यह बात किसी समाज के लिए नहीं कही थी ! साथ ही कहा कि इस मामले में अब उन्हें ज्यादा कुछ याद नहीं है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

पाणिग्रहणस्य कुचक्रम् दत्वा भोपालतः केरलम् नयवान्, इस्लाम स्वीकरणस्य भारम् कर्तुम् अरभत् ! शादी का झाँसा दे भोपाल से केरल ले गया, इस्लाम कबूलने का...

मध्यप्रदेशस्य राजधानी भोपाल्-नगरस्य एका हिन्दु-बालिका विवाहस्य प्रलोभनेन राजा खान् इत्यनेन केरल-राज्यं नीतवती। कथितरूपेण, इस्लाम्-मतं स्वीकृत्य कल्मा-ग्रन्थं पठितुं दबावः...

कमल् भूत्वा, कामिल् एकः हिन्दु-बालिकाम् वशीकृतवान्, ततः एकवर्षं यावत् तां ब्ल्याक्मेल् कृत्वा यौनशोषणम् अकरोत्! कमल बनकर कामिल ने हिंदू लड़की को फँसाया, फिर ब्लैकमेल...

उत्तरप्रदेशस्य मुज़फ़्फ़र्नगर्-नगरस्य कामिल् नामकः मुस्लिम्-बालकः स्वस्य नाम मतं च प्रच्छन्नं कृत्वा इन्स्टाग्राम्-इत्यत्र हिन्दु-बालिकया सह मैत्रीम् अकरोत्। ततः सः...

यूरोपीय मीडिया भारतस्य विषये मिथ्या-वार्ताः प्रदर्शयन्ति-ब्रिटिश वार्ताहर: ! यूरोपीय मीडिया भारत के बारे में दिखाता है झूठी खबरें-ब्रिटिश पत्रकार !

पाश्चात्य मीडिया भारतं प्रति पक्षपाती सन्ति। सा केवलं तेभ्यः एव भारतस्य वार्ताभ्यः महत्त्वं ददति ये किंवदन्तीषु विश्वसन्ति! परन्तु,...

गुजरात सर्वकारस्यादेशानुसारं मदरसा भ्रमणार्थं शिक्षिकोपरि आक्रमणं जातम् ! गुजरात सरकार के आदेश पर मदरसे का सर्वे करने पहुँचे शिक्षक पर हमला !

गुजरात्-सर्वकारस्य आदेशात् परं अद्यात् (१८ मे २०२४) सम्पूर्णे राज्ये मद्रासा-सर्वेः आरब्धाः सन्ति। अत्रान्तरे अहमदाबाद्-नगरे मदरसा सर्वेक्षणस्य समये एकः...