35.1 C
New Delhi

Tag: rahul gandhi

spot_imgspot_img

काङ्ग्रेस्-सर्वकारे हनुमान्-चालीसा इति अपराधः, शत्रवः अस्माकं जवानानां शिरः छेदयन्ति स्म-प्रधानमन्त्री नरेन्द्र मोदी ! कांग्रेस सरकार में हनुमान चालीसा अपराध, दुश्मन काट कर ले जाते...

प्रधानमन्त्रिणा नरेन्द्रमोदिना मङ्गलवासरे (एप्रिल् २३,२०२४) राजस्थानस्य टोङ्क् तथा सवाई माधोपुर् इत्यत्र विशालां जनसभां सम्बोधयत्। अयं प्रदेशः पूर्व-उपमुख्यमन्त्रिणः तथा काङ्ग्रेस्-पक्षस्य राज्य-अध्यक्षस्य च सचिन् पैलट् इत्यस्य...

कांग्रेसस्य दृष्टि भ्रष्टाचारे-पीएम नरेंद्र मोदिन् ! कांग्रेस का ध्यान भ्रष्टाचार पर-पीएम नरेंद्र मोदी !

प्रधानमन्त्री नरेन्द्रमोदी कर्णाटकस्य बेङ्गळूरुनगरे जनसभां सम्बोधयति ! नादप्रभु केम्पेगौडा वर्यः बेङ्गलूरुनगरं महत् नगरं कर्तुं स्वप्नम् अपश्यत्, परन्तु काङ्ग्रेस्-सर्वकारः अल्पकाले एव अत्र स्थितिं नष्टम् अकरोत्...

भारतस्य १ इंच भूम्यां अपि चिनस्याधिपत्यं न-ब्रिगेडियर बीडी मिश्र: ! भारत की 1 इंच जमीन पर भी चीन का कब्जा नहीं-ब्रिगेडियर बीडी मिश्र !

कांग्रेसस्य पूर्वाध्यक्ष: राहुल गांधी दृढ़कथनम् कृतवान् स्मा तत चिनम् भारतस्य भूम्यां अधिपत्यं कृतवत्, यस्यानंतरम् लद्दाखस्य राज्यपाल: (सेवानिवृत्त) बीडी मिश्र: तेन तीक्ष्ण उत्तरम् दत्तवान् ! कांग्रेस...

स्वतंत्रतादिवसे अपि राजनीतितः पृथक न अभवत् कांग्रेसम्, रक्तप्राचीरम् न प्राप्तवान् खड़गे ! स्वतंत्रता दिवस पर भी राजनीति से बाज नहीं आई कांग्रेस, लाल किला...

देशस्य सप्तसप्तति स्वतंत्रतादिवसे अपि कांग्रेसं राजनीतितः पृथक नाभवत् ! रक्तप्राचीरे आयोजितं पारंपरिक समारोहे कांग्रेसाध्यक्ष: मल्लिकार्जुन खड़गे न प्राप्तवान् ! अनंतरे स्पष्टयन् सः अकथयत् तत...

२०२४ तमे अपि तैव भविष्यति, मया ज्ञातम् अस्ति-एस जयशंकर: ! 2024 में भी वही होगा, हमें पता है-विदेश मंत्री एस जयशंकर !

वैदेशी धरायां तिष्ठ्वा भारतं प्रति नकारात्मक वार्ताः कर्ता कांग्रेस दलस्य पूर्वाध्यक्ष: राहुल गांधिम् केंद्रीय विदेश मंत्री एस जयशंकर: तीक्ष्णोत्तरम् दत्तवान् ! सः स्पष्टमकथयत् तत...

गन्तुं ददातु तेन आरएसएस इत्यां, हिमंता बिस्वा सरमाम् गृहीत्वा राहुल गांधी अकथयत् स्म-गुलाम नबी आजाद: ! जाने दो उसे आरएसएस में, हिमंता बिस्वा सरमा...

कांग्रेसस्य पूर्व नेता गुलाम नबी आजाद: असमस्य वर्तमान मुख्यमंत्री भाजपा नेता च् हिमंता बिस्वा सरमाम् गृहीत्वैकं रहस्योद्घाटनम् कृतवान् ! सः अकथयत् तत यदा सरमापि...