39 C
New Delhi

हिंसाग्रस्त बंगे भाजपा नेतु: हननम् ! हिंसाग्रस्त बंगाल में BJP नेता की हत्या !

Date:

Share post:

बंगे रामनवम्यामरभत् हिंसायाः मध्य भाजपायाः एकस्य नेतु: हनन कृतवान् ! पूर्ववर्धमान जनपदे शनिवासरम् (१ अप्रैल २०२३) बहु रात्रि राजू झा अर्थतः राकेशस्य हत्वा हननम् कृतवान् ! अस्मिन् घाते भाजपा नेतु: द्वे अन्ये मित्रे अपि आहतौ अभवताम् !

बंगाल में रामनवमी पर शुरू हुई हिंसा के बीच भाजपा के एक नेता की हत्या कर दी गई है ! पूर्व वर्धमान जिले में शनिवार (1 अप्रैल 2023) की देर रात राजू झा उर्फ राकेश की मारकर हत्या कर दी गई ! इस हमले में भाजपा नेता के दो अन्य साथी भी घायल हुए हैं !

दुर्गापुर वासिन् वणिज: राजू कोलकाता गच्छति स्म ! मार्गे शक्तिगढ़ारक्षिस्थान क्षेत्रस्यामरायाः एके मिष्ठान्नापणे केचन भक्षितुं अविरमत् ! यैव काळम् घातकः आगतवान् तस्मिन् च् सततं गुलिकाघातम् कृतवान् ! राजो: अवसरे एव निधनमभवत् !

दुर्गापुर के रहने वाले कारोबारी राजू कोलकाता जा रहे थे ! रास्ते में शक्तिगढ़ थाना क्षेत्र के अमरा के एक मिठाई दुकान पर कुछ खाने के लिए रुके ! इसी दौरान हमलावर आए और उन पर अंधाधुन गोलियाँ बरसा दीं ! राजू की मौके पर ही मौत हो गई !

गुलिकाघातस्य काळम् भगदड़ इति अभवत् ! कथ्यते तेन पंच गुलिका: घातमभवत् ! तत्रैव, तस्य मित्रम् ब्रथिन मुखर्जिण: स्थितिम् गम्भीर्य: अस्ति ! राजू निधापकस्याश्रयस्थलस्य च् वणिजेण संलग्न: आसीत् ! तेन निधापक: दस्यू कर्मस्य प्रकरणे बंधनमपि कृतवान् स्म !

फायरिंग के दौरान भगदड़ मच गई ! कहा जा रहा है कि उन्हें पाँच गोलियाँ लगी हैं ! वहीं, उनके साथी ब्रथिन मुखर्जी की हालत गंभीर है ! राजू कोयला और होटल के कारोबार से जुड़े थे ! उन्हें कोयला तस्करी के मामले में गिरफ्तार भी किया गया था !

आरक्षकः ज्ञाप्तवान् राजू आपणस्य बहिः स्व लोकयाने प्रतीक्षा करोति स्म, तदैके लोकयाने द्वौ गुंडकौ तत्र प्राप्तवन्तौ ! एकः आरोपिन् रॉड तः तस्य लोकयानस्य दर्पणम् त्रोटितवान् द्वितीय च् तस्मिन् गुलिकाघात कर्तुमरभत्, यं काळम् राजू इत्या सहोपस्थितौ द्वौ अन्यौ जनौ अपि आहतौ अभवताम् !

पुलिस ने बताया कि राजू दुकान के बाहर अपनी कार में इंतजार कर रहे थे, तभी एक कार में दो बदमाश वहाँ पहुँचे ! एक आरोपित ने रॉड से उनकी कार का शीशा तोड़ दिया और दूसरे ने उन पर गोली बरसानी शुरू कर दीं, इस दौरान राजू के साथ मौजूद दो अन्य लोग भी घायल हो गए !

तयो सुश्रुषा कुर्वत: ! प्रत्यक्षदर्शिनां कथनमस्ति तत राजू स्व द्वयाभ्यां मित्राभ्यां सह श्वेत फार्च्यूनर वाहने तिष्ठा: आसन् ! घातकौ नील वर्णस्य वाहनेणागतवन्तौ स्म ! तस्यानंतरम् चालकासनस्य पार्श्वकं आसने तिष्ठ: राजू इत्यां गुलिका: घातम् कृतवान् !

उनका इलाज किया जा रहा है ! प्रत्यक्षदर्शियों का कहना है कि राजू अपने दो साथियों के साथ सफेद फॉर्च्यूनर गाड़ी में बैठे थे ! हमलावर नीले रंग की गाड़ी से आए थे ! उसके बाद ड्राइविंग सीट के बगल वाली सीट पर बैठे राजू पर गोलियाँ बरसा दीं !

राजू दिसंबर २९२१ तमे भवत् विधानसभा निर्वाचनतः पूर्वम् तत्कालीन प्रदेशाध्यक्ष: दिलीप घोषस्योपस्थित्यां भाजपायां सम्मिलित: अभवत् स्म ! वाम दलस्य शासनस्य काळम् राजू इत्यां सिलपांचले निधापक: दस्यु कर्मस्य आरोपमारोप्यत् स्म ! तृणमूल सर्वकारे तस्य विरुद्धम् बहूनि प्रकरणानि अपि पंजीकृतं अभवन् !

राजू दिसंबर 2021 में हुए विधानसभा चुनाव से पहले तत्कालीन प्रदेश अध्यक्ष दिलीप घोष की मौजूदगी में भारतीय जनता पार्टी (भाजपा) में शामिल हो गए थे ! वाम मोर्चे के शासन के दौरान राजू पर सिलपांचल में कोयला तस्करी का आरोप लगाया गया था ! तृणमूल सरकार में उनके खिलाफ कई मामले भी दर्ज हुए !

वरिष्ठारक्षकाधिकारिनः घटनास्थलस्य निरीक्षणं कृतवन्तः ! वर्धमानस्य एसपी कामनासिस सेन: ज्ञाप्तवान् ततारोपिनौ केनेच्छाया हननम् कृतवन्तौ, अधुना यस्य ज्ञानम् नाभवत् ! आरोपिनौ परिचयं कृतस्य प्रयत्नम् क्रियते !

वरिष्ठ पुलिस अधिकारियों ने घटनास्थल का जायजा लिया है ! बर्धमान के एसपी कामनासिस सेन ने बताया कि आरोपितों ने किस मकसद से हत्या की, अभी इसका पता नहीं चला है ! आरोपितों की पहचान करने की कोशिश की जा रही है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...