40.1 C
New Delhi

पूर्व सीबीआई इति निदेशक: अश्विनी कुमार: अकरोत् आत्मघातम् ! पूर्व CBI निदेशक अश्विनी कुमार ने किया सुसाइड !

Date:

Share post:

मणिपुरस्य नागालैंडस्य च् पूर्व राज्यपाल: पूर्व सीबीआई इति निदेशक: च् अश्विनी कुमारः आत्मघातम् क्रियते ! शिमलाया: आरक्षक अधीक्षकः मोहित चावला: अबदत् तत अश्विनी कुमारः शिमलायाम् स्व आवासे लम्ब् अप्राप्यते !

मणिपुर और नागालैंड के पूर्व राज्यपाल और पूर्व सीबीआई निदेशक अश्विनी कुमार ने आत्महत्या कर ली है ! शिमला के एसपी मोहित चावला ने बताया कि अश्विनी कुमार शिमला में अपने आवास पर लटके पाए गए हैं !

सूत्राणि अकथयत् तत पूर्व केचन कालेन अवसादे आसीत् ! एसपी शिमला मोहित चावला: घटनाया: पुष्टिम् अकरोत् अकथयत् च् तत इयम् दुःखपूर्णम् उत्कम्पम् च् वार्तामस्ति कुत्रचित सः आरक्षक अधिकारिभि: एकम् आदर्शमासीत् ! सः हिमाचल प्रदेशस्य पूर्व डीजीपी अपि आसीत् !

सूत्रों ने कहा कि वह पिछले कुछ समय से डिप्रेशन में थे ! एसपी शिमला मोहित चावला ने घटना की पुष्टि की और कहा कि यह दु:खद और चौंकाने वाली खबर है क्योंकि वह पुलिस अधिकारियों के लिए एक आदर्श थे ! वह हिमाचल प्रदेश के पूर्व डीजीपी भी थे !

सः अगस्त २००६ तः जुलाई २००८ तमेव हिमाचल प्रदेशस्य डीजीपी आसीत् २ अगस्त २००८ तः ३० नवंबर २०१० तमस्य मध्य सीबीआई इत्यस्य निदेशकमासीत् ! नवंबर १९५० तमे जन्मयत् कुमारः जुलाई २०१३ तः दिसंबर २०१३ तमेव मणिपुरम् मार्च २०१३ तः जून २०१४ तमेव नागालैंडस्य राज्यपालः अरहत् !

वह अगस्त 2006 से जुलाई 2008 तक हिमाचल प्रदेश के डीजीपी थे और 2 अगस्त 2008 से 30 नवंबर 2010 के बीच सीबीआई के निदेशक थे ! नवंबर 1950 में जन्मे कुमार जुलाई 2013 से दिसंबर 2013 तक मणिपुर और मार्च 2013 से जून 2014 तक नागालैंड के राज्यपाल रहे !

सः १९७३ समूहस्य आईपीएस अधिकारिमासीत् सः पूर्व प्रधानमंत्री: राजीव गांधीस्य सुरक्षायामासीत् ! सः हिमाचल प्रदेशस्य एकम् लघु पर्वतीय नगरं सिरमौरस्य निवासिमासीत्, सः च् हिमाचल प्रदेश विश्वविद्यालयेन स्व शिक्षाम् पूर्णयते ! कुमारः राज्यपालस्य रूपे स्व कार्यकालस्य उपरांत एपी गोयल विश्वविद्यालयस्य कुलपति: उपरांते च् कुलाधिपतिस्य रूपे अपि कार्यम् अकरोत् !

वह 1973 बैच के आईपीएस अधिकारी थे, और वह पूर्व प्रधानमंत्री राजीव गांधी की सुरक्षा में थे ! वह हिमाचल प्रदेश के एक छोटे पहाड़ी शहर सिरमौर के निवासी थे, और उन्होंने हिमाचल प्रदेश विश्वविद्यालय से अपनी शिक्षा पूरी की ! कुमार ने राज्यपाल के रूप में अपने कार्यकाल के बाद एपी गोयल विश्वविद्यालय के कुलपति और बाद में चांसलर के रूप में भी काम किया !

यदा सः सीबीआई डायरेक्टर इत्यासीत् तदा सः हाई प्रोफाइल इति आरूषी-हेमराज: हनन घटनाम् सम्भारयति स्म ! अस्य कार्यकालस्य कालम् संस्थानम् गुजराते सोहराबुद्दीन शेख: अयथार्थ मुठभेड़म् हनन प्रकरणस्य कारणे अमित शाहम् बन्दीम् कृतवान स्म !

जब वह सीबीआई डायरेक्टर थे तब उन्होंने हाई प्रोफाइल आरुषी-हेमराज हत्याकांड संभाला था ! इन्हीं के कार्यकाल के दौरान एजेंसी ने गुजरात में सोहराबुद्दीन शेख फर्जी मुठभेड़ हत्या मामले के सिलसिले में अमित शाह को गिरफ्तार किया था !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...