32.9 C
New Delhi

मन्दिरस्य पूजारीम् जीवितं दग्धस्य प्रयत्नम्, इयमस्ति कांग्रेस सरकारं ! मंदिर के पुजारी को जिंदा जलाने की कोशिश, यह है कांग्रेस सरकार !

Date:

Share post:

साभारम् टाइम्स नाउ :-

कांग्रेस सरकारेन शासितं प्रदेशेषु साधूनां हननम् भवति पुनः च् पुजारीणां ! प्रथम घटनाम् यस्मिन् साधूनां हननम् अभवत् तः मुम्बईस्य पालघरे द्वितीय घटनाम् सम्प्रति राजस्थानस्य करौली इत्येन आगतवान ! अत्रैव केचन बाहुबलनि एकम् मन्दिरस्य पुजारीयाम् पेट्रोल इति प्रक्षालित्वा तानि जीवितं दग्धस्य प्रयत्नम् अकरोत् !

कांग्रेस सरकार द्वारा शासित प्रदेशों में साधुओं की हत्या होती है या फिर पुजारियों की ! पहली घटना जिसमें साधुओं की हत्या हुई वह मुम्बई के पालघर में दूसरी घटना अब राजस्थान के करौली से आया है ! यहां कुछ दबंगों ने एक मंदिर के पुजारी पर पेट्रोल छिड़कर उन्हें जिंदा जलाने की कोशिश की है !

गम्भीर्य रूपेण आहत पुजारीम् चिकित्सालयम् अगृह्यते ! कथ्यति तत भूमिया संलग्नम् एकम् कलहस्य कारणम् ६ जनानि पुजारीम् जीवितं दग्धस्य प्रयत्नम् अकरोत् ! प्रकरण करौलीस्य सपोटरा स्थितं बुकना ग्रामस्य बदनोति !

गंभीर रूप से घायल पुजारी को अस्पताल ले जाया गया जहां से उन्हें जयपुर रिफर कर दिया गया ! कहा जा रहा है कि जमीन से जुड़े एक विवाद के चलते 6 लोगों ने पुजारी को जिंदा जलाने की कोशिश की ! मामला करौली के सपोटरा स्थित बुकना गांव का बताया जा रहा है !

वार्तास्य अनुरूपम् पुजारीम् मन्दिरस्य भूमे अतिक्रमण करोति भूदस्युनां विरोधम् अकरोत् स्म यस्य कारणेन सः जीवितं दग्धस्य प्रयत्नम् अकरोत् ! वस्तुतः आरक्षकम् इति सम्पूर्ण प्रकरणस्य अन्वेषणे असंलग्न्यते ! आरोपीनां च् बन्दीया: प्रयत्नम् क्रियते ! वार्तानां मान्यतु तर्हि एफएसएल इत्यस्य दलम् अवसरे प्राप्त्वा साक्ष्यमपि एकत्रितम् कृतवान !

खबर के मुताबिक पुजारी ने मंदिर की जमीन पर अतिक्रमण कर रहे भूमाफियाओं का विरोध किया था जिसकी वजह से उन्हें जिंदा जलाने की कोशिश की गई ! फिलहाल पुलिस इस पूरे मामले की जांच में जुट गई है और आरोपियों की गिरफ्तारी के प्रयास किए जा रहे हैं ! खबरों की मानें तो एफएसएल की टीम ने मौके पर पहुंचकर साक्ष्य भी एकत्रित किए हैं !

समुदायेन पुजारीम् मन्दिरस्य नामे भूमि दानं कृतवान स्म इत्येव च् भूमे ५० वर्षस्य पुजारी स्व गृहम् निर्मायति स्म ! तु केचन बाहुबलनि अयम् कदापि स्वीकारम् न अभवत् ६ जनानि च् कैरोसीन पेट्रोल इति च् सम्मिलित्वा तेषां प्रक्षालितवान पुनः च् अग्निम् प्रज्जवलयते ! इति घटनायाम् पुजारीम् ५० प्रतिशतम् दग्धम् आघात अभवत् ! इति घटनाया: उपरांत स्वच्छमस्ति तत राजस्थाने विधि-व्यवस्थानां स्थितिम् भंगम् अभवत् !

समुदाय द्वारा पुजारी को मंदिर के नाम पर जमीन दान की गई थी और इसी जमीन पर 50 साल के पुजारी अपना घर बना रहे थे ! लेकिन कुछ दंबगों को यह शायद मंजूर नहीं हुआ और 6 लोगों ने कैरोसीन तथा पेट्रोल मिलाकर उन पर छिड़क दिया और फिर आग लगा दी ! इस घटना में पुजारी को 50 फीसदी बर्न इंजरी हुई है ! इस घटना के बाद साफ है कि राजस्थान में कानून-व्यवस्था के हालात बिगड़े हुए हैं !

मुख्यमंत्री: अशोक गहलोतस्य पार्श्वेव राज्यस्य गृहविभागम् अस्ति तु अस्य उपरांतैव राजस्थानैव अपराधस्य घटनानि सततं वृद्ध्यति यत् विधि व्यवस्थायाम् एकम् प्रश्नचिन्हम् उदतिष्ठयते ! प्रकरणस्य उपरांत बहु कालम् व्यतीतस्य उपरांतमपि करौलिया: आरक्षकम् ६ आरोपिषु एकमपि बन्दीम् न कृतशक्नोति !

मुख्यमंत्री अशोक गहलोत के पास ही राज्य का गृह विभाग है लेकिन उसके बावजूद भी राजस्थान में अपराध की घटनाएं लगातार बढ़ रही है जो कानून व्यवस्था पर एक सवालिया निशान खड़ा करती हैं ! वारदात के बाद काफी समय बीत जाने के बावजूद भी करौली की पुलिस 6 आरोपियों में एक को भी गिरफ्तार नहीं कर सकी है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...