32.1 C
New Delhi

उत्तरप्रदेशे चित्रपटनगरं गृहित्वा राजनीतिक द्वंदम् ! यूपी में फिल्म सिटी को लेकर सियासी घमासान !

Date:

Share post:

उत्तरप्रदेशे प्रस्तवित चित्रपट नगरं गृहित्वा राजनीतिक द्वंदम् उत्पद्यते ! उत्तरप्रदेशस्य मुख्यमंत्री: योगी आदित्यनाथ: मुंबई प्राप्तमस्ति !

उत्‍तर प्रदेश में प्रस्तावित फिल्म सिटी को लेकर सियासी घमासान मचा हुआ है ! उत्‍तर प्रदेश के मुख्‍यमंत्री योगी आदित्‍यनाथ मुंबई पहुंचे हैं !

तत्र सः अकथयत् तत सः उत्तरप्रदेशे विश्वस्तरं चित्रपटनगरं निर्मायम् इच्छामि !इत्ये महाराष्ट्रस्य गृहमंत्री: अनिल देशमुख: अकथयत् तत प्रदेशे चित्रपटनगरं पूर्व शत वर्षातपि अधिककालात् अत्रास्ति येन च् कश्चित अत्रात् न नीशक्नोति !

जहां उन्‍होंने कहा कि वह यूपी में वर्ल्‍ड क्‍लास फिल्‍म सिटी बनाना चाहते हैं ! इस पर महाराष्‍ट्र के गृह मंत्री अनिल देशमुख ने कहा कि प्रदेश में फिल्‍म सिटी पिछले 100 वर्षों से भी अधिक समय से यहां है और इसे कोई यहां से नहीं ले जा सकता !

मुंबई प्राप्तम् सीएम योगी आदित्यनाथ: अकथयत् अहम् उत्तरप्रदेशे एकम् विश्वस्तरीय चित्रपटनगरं निर्मयम् इच्छामि ! अहम् बहु निर्माताभिः,निर्देशकै:,अभिनेताभिः चित्रपट उद्योगेण च् संलग्न्यत् अन्य विशेषज्ञे: सह इति संबंधे चर्चाम् कृतमस्ति !

मुंबई पहुंचे सीएम योगी आदित्‍यनाथ ने कहा हम उत्तर प्रदेश में एक विश्वस्तरीय फिल्म सिटी बनाना चाहते हैं ! हमने कई निर्माताओं, निर्देशकों, अभिनेताओं और फिल्म उद्योग से जुड़े अन्य विशेषज्ञों के साथ इस संबंध में चर्चा की है !

उत्तरप्रदेशस्य मुख्यमंत्री: इति आरोपीनि अपि निरस्तं कृतवान तत सः चित्रपटनगरं मुंबई तः उत्तरप्रदेश नीयतं इच्छति ! सः अकथयत् तत सर्कारस्य योजनां उत्तरप्रदेशे एकम् अतिरिक्तम् विश्वस्तरीय चित्रपटनगरस्य निर्माणस्यास्ति !

यूपी के सीएम ने इन आरोपों को भी खारिज किया कि वह फिल्‍म सिटी को मुंबई से यूपी ले जाना चाहते हैं ! उन्‍होंने कहा कि सरकार की योजना यूपी में एक अलग वर्ल्‍ड क्‍लास फिल्‍म सिटी के निर्माण की है !

इत्यात् पूर्व महाराष्ट्रस्य गृहमंत्री: अनिल देशमुख: अकथयत् स्म अत्र १०० वर्ष पूर्व चित्रपट उद्योग स्थापित अक्रियते स्म ! मह्यं न विज्ञापयतु तत कश्चितापि अन्य राज्य चित्रपट नगराय आवश्यक सुविधानि उप्लब्धम् कृतशक्ष्यति !

इससे पहले महाराष्‍ट्र के गृह मंत्री अनिल देशमुख ने कहा था यहां 100 साल पहले फिल्म उद्योग स्थापित किया गया था ! मुझे नहीं लगता कि कोई भी अन्‍य राज्‍य फिल्‍म सिटी के लिए जरूरी सुविधाएं मुहैया करा सकेगा !

यत् मुंबईम् प्रदान कृतमस्ति ! अस्माकं पार्श्व उच्चस्तरं विधि व्यवस्थाम् चस्ति ! मह्यं विश्वासं अस्ति तत चित्रपट उद्योग कश्चित अन्य स्थानम् न गच्छशक्नोति ! सः(उत्तरप्रदेशस्य मुख्यमंत्री:) प्रयासम् कृतं ददातु !

जो मुंबई ने प्रदान की है ! हमारे पास बेहतर कानून और व्यवस्था है ! मुझे विश्वास है कि फिल्म उद्योग कहीं और नहीं जा सकता ! उन्हें (यूपी सीएम) प्रयास करने दें !

तत्र शिवसेना नेता संजय राउत: अकथयत् मुंबईयाः चित्रपटनगरं द्वितीय स्थानम् स्थानांतरणम् सरलं नास्ति ! दक्षिण भारते चित्रपट उद्योगापि वृहदमस्ति !

वहीं शिवसेना नेता संजय राउत ने कहा, मुंबई की फिल्म सिटी को दूसरी जगह शिफ्ट करना आसान नहीं है ! दक्षिण भारत में फिल्म उद्योग भी बड़ा है !

पश्चिमबङ्गम् पंजाबे अपिच् चित्रपटनगरं सन्ति ! किं योगी महोदयः इति स्थानेषु अपि गमिष्यन्ति तत्रस्य च् निर्देशकै:/कलाकारै: वार्ताम् करिष्यन्ति किं वा सः केवलं मुंबईयामेव इदृशं कृतम्गच्छति ?

पश्चिम बंगाल और पंजाब में भी फिल्म सिटी हैं ! क्या योगी जी इन स्थानों पर भी जाएंगे और वहां के निर्देशकों/कलाकारों से बात करेंगे या क्या वह केवल मुंबई में ही ऐसा करने जा रहे हैं ?

इति कथनेषु प्रतिक्रियाम् दत्त: उत्तरप्रदेशस्य मुख्यमंत्री: अकथयत् अहम् अत्र केचन नीयते नागच्छन् ! अहम् एकम् नव चित्रपटनगरं निर्मयामि ! किं कश्चित अस्य प्रति चिन्तितम् भवति ? अहम् विश्वस्तरीय वास्तविक संरचनायाः रूपे जनानि केचन नव ददामि !

इन बयानों पर प्रतिक्रिया देते हुए यूपी के सीएम ने कहा हम यहां कुछ लेने नहीं आए हैं ! हम एक नई फिल्म सिटी बना रहे हैं !क्यों कोई इसके बारे में चिंतित हो रहा है ? हम विश्व स्तरीय बुनियादी ढांचे के रूप में लोगों को कुछ नया दे रहे हैं !

महाराष्ट्रस्य सीएम उद्धव ठाकरेस्य इति कथने तत सः स्व राज्यस्य व्यापरम् कुत्रैव न नीयतम् दाष्यामि,योगी आदित्यनाथ: अकथयत्,अहम् केचनापि न नीयतामि ! मुंबई चित्रपटनगरं मुंबईयामेव कार्यम् करिष्यति,उत्तरप्रदेशे नव चित्रपटनगरं नव आवश्यकतायाः अनुरूपम् एकम् नव वातावरणे विकसितं अक्रियते !

महाराष्‍ट्र के सीएम उद्धव ठाकरे के इस बयान पर कि वह अपने राज्‍य के कारोबार को कहीं नहीं ले जाने देंगे, योगी आदित्‍यनाथ ने कहा, ‘हम कुछ भी नहीं ले जा रहे ! मुंबई फिल्म सिटी मुंबई में ही काम करेगी, यूपी में नई फिल्म सिटी को नई आवश्यकताओं के अनुसार एक नए वातावरण में विकसित किया जा रहा है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

आचार्य-प्रमोद-कृष्णम् इत्यनेन अभिधीयत यत् यदि काङ्ग्रेस्-पक्षः सर्वकारस्य निर्माणं करोति तर्हि राहुलगान्धी-वर्यः राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णयं व्यतिक्रमयिष्यति इति। आचार्य प्रमोद कृष्णम का दावा, कांग्रेस की...

काङ्ग्रेस्-पक्षः यदि केन्द्रे सर्वकारस्य निर्माणं करोति तर्हि राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णये परिवर्तनं कर्तुम् इच्छति। अस्मिन् सभायां काङ्ग्रेस्-पक्षस्य पूर्वराष्ट्रपतिः...

मुस्लिमः भूत्वा आरक्षणं प्राप्नुयात्, सामाजिक माध्यमेषु याचना भवति, भारतं दारुल्-इस्लाम्-मतं प्रति अग्रे अवर्धत् ? मुस्लिम बनो और आरक्षण पाओ, सोशल मीडिया पर डिमांड, दारुल...

प्रधानमन्त्रिणा नरेन्द्रमोदिना २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य प्रचारस्य समये स्वस्य अनेकासु सार्वजनिकसभासु उक्तवान् यत् सः कस्यापि मूल्येन धर्मस्य आधारेण...

गोधरायां रामभक्तानां दहनं कर्तुम् लालुप्रसादः प्रयत्नम् अकरोत्-पीएम मोदी ! लालू यादव ने की गोधरा में रामभक्तों को जलाने वाले को बचाने की कोशिश-PM मोदी...

प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (मे ४,२०२४) बिहारस्य मिथिला-नगरस्य दर्भङ्गा-नगरं प्राप्तवान्, यत्र सः २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनात् पूर्वं विशालां जनसभां...

मुम्बई आक्रमणः आर. एस. एस समर्थित आरक्षकेण आई. पी. एस. अधिकारी हेमंत करकरे इत्यस्य हत्या-कांग्रेस नेता ! मुंबई हमले में IPS हेमंत करकरे को...

२०२४ तमे वर्षे लोकसभायाः निर्वाचनं आसन्नम् अस्ति। महाराष्ट्र-विधानसभायाः विपक्षस्य नेता तथा काङ्ग्रेस्-सदस्यः विजय् वडेट्टीवारः अवदत् यत् मुम्बै-आक्रमणस्य समये...