29.1 C
New Delhi

देशे नव सम्प्रदायांदोलनजीविन् उत्पन्नम्-नरेंद्र मोदी: ! देश में नई जमात आन्दोलनजीवी पैदा हुई है- नरेंद्र मोदी !

Date:

Share post:

प्रधानमंत्री नरेंद्र मोदी: संसदस्य द्वयो सदनयो संयुक्त गोष्ठीशालायामभवत् राष्ट्रपति रामनाथ कोविंदस्याभिभाषणं विश्वे एकम् नव आशाम् जागृतक: आत्मनिर्भर भारतस्य मार्गम् प्रशस्तक: बदित: ! इति कालम् पीएम मोदी: विपक्षे अपि लक्ष्यम् लक्ष्यत: !

प्रधानमंत्री नरेन्द्र मोदी ने संसद के दोनों सदनों की संयुक्त बैठक में हुए राष्ट्रपति रामनाथ कोविंद के अभिभाषण को विश्व में एक नयी आशा जगाने वाला और आत्मनिर्भर भारत की राह दिखाने वाला करार दिया ! इस दौरान पीएम मोदी ने विपक्ष पर भी निशाना साधा !

सः कृषकै: आंदोलनम् सम्पादितस्य प्रार्थनाम् कृतमानः कथितः तत वार्तालापस्य द्वारम् सदैव अनावृतम् ! पीएम मोदी: कथितः तत अहम् बुद्धिजीविन् इति अशृणुम् स्म,तु केचन जनाः आंदोलनजीविन् भविता:,देशे केचनमपि असि ताः तत्र प्राप्यन्ते !

उन्होंने किसानों से आंदोलन खत्म करने की अपील करते हुए कहा कि बातचीत का दरवाजा हमेशा खुला है ! पीएम मोदी ने कहा कि हमने बुद्धिजीवी सुना था,लेकिन कुछ लोग आंदोलनजीवी हो गए हैं,देश में कुछ भी हो वो वहां पहुंच जाते हैं !

पीएम मोदी: कथितः वयं जनाः केचन शब्दाभिः बहु परिचितं सन्ति,यथा श्रमजीवी,बुद्धिजीवी इमानि सर्वाणि शब्दाभिः परिचितम् सन्ति तु पूर्व केचन कालात् अहम् पश्यामि तत देशे एकम् नव सम्प्रदायं उत्पन्नम्,एकम् नव सम्प्रदायं उत्पन्नम् इमे आंदोलनजीविन् !

पीएम मोदी ने कहा,हम लोग कुछ शब्दों से बड़े परिचित हैं,जैसे श्रमजीवी,बुद्धिजीवी,ये सभी शब्दों से परिचित हैं लेकिन पिछले कुछ समय से मैं देख रहा हूँ कि देश में एक नई जमात पैदा हो गई है, एक नई बिरादरी पैदा हुई है और ये आंदोलनजीवी !

इमे सम्प्रदायं भवतः द्रक्ष्यन्ति,अधिवक्तानां आन्दोलनम् सन्ति तत्र द्रक्ष्यन्ते,छात्राणां आन्दोलनमस्ति ताः तत्र द्रक्ष्यन्ते,श्रमिकानां आन्दोलनमस्ति ताः तत्र द्रक्ष्यन्ते ! कदा यवनिकायाः पश्य तर्हि कदा यवनिकायाः अग्रम् इमे पूर्ण दलमस्ति,याः आंदोलनजीविन् अस्ति !

ये जमात आप देखोगे,वकीलों का आंदोलन हैं वहां नजर आएंगे,स्टूडेंट का आंदोलन है वो वहां नजर आएंगे,मजदूरों का आंदोलन है वो वहां नजर आएंगे ! कभी पर्दे के पीछे तो कभी पर्दे के आगे,ये पूरी टोली है,जो आंदोलन जीवी है !

अयमांदोलनस्य विना जीवितुम् न शक्नोन्ति आंदोलनेण जीवतुम् मार्गम् अन्वेषणन्ति ! अस्माभिः इदृशानि जनानि अवगतुम् भविष्याम: ! इमे प्रत्येक स्थानम् प्राप्त्वा पथभ्रष्टं कुर्वन्ति !

यह आंदोलन के बगैर जी नहीं सकती हैं और आंदोलन के जरिए जीने के लिए रास्ते खोजते हैं ! हमें ऐसे लोगों को पहचानना होगा ! ये हर जगह पहुंचकर गुमराह करते हैं !

देशांदोलनजीविन् जनाभिः सतर्कम् रम्यन्ते इत्याय अस्मान् ताः स्वयमम् उदतिष्ठ कर्तुम् न शक्नोन्ति वस्तूनि,कश्चितस्य केचन चरति तर्हि गत्वा तिष्ठन्ते तत्रे,इमे सर्वाणि आंदोलनजीविन् परजीविन् भवन्ति !

देश आंदोलनजीवी लोगों से सावधान रहें इसके लिए हम सबको वो खुद खड़ा नहीं कर सकते हैं चीजें,किसी का कुछ चल रहा हो तो जाकर बैठ जाते हैं वहां पर,ये सारे आंदोलनजीवी परजीवी होते हैं !

यस्मात् पूर्व पीएम मोदी: कथितः,सम्पूर्ण विश्व अद्य बहु आह्वानै: जुझ्यति ! कदापि एव कश्चित विचारिष्यते तत मानव जातिम् इदृशं कटु कालात् गमिष्यते,इदृशैव आह्वानानां मध्य !

इससे पहले पीएम मोदी ने कहा,पूरा विश्व आज अनेक चुनौतियों से जूझ रहा है ! शायद ही किसी ने सोचा होगा कि मानव जाति को ऐसे कठिन दौर से गुजरना होगा,ऐसी चुनौतियों के बीच !

अस्य आह्वानानां मध्य इति दशकस्य प्रारंभैव राष्ट्रपति: संसदस्य द्वयो सदनयो संयुक्त गोष्ठीशालायाम् यः स्व उद्बोधनम् दत्त:,सः स्वेषु इति आह्वानपूर्ण विश्वे एकम् नवाशाम् जागृतक:,नव उमंग उत्पादकः नवात्मविश्वास उत्पादक: चस्ति !

इन चुनौतियों के बीच इस दशक के प्रारंभ में ही राष्ट्रपति ने संसद के दोनों सदनों की संयुक्त बैठक में जो अपना उद्बोधन दिया,वह अपने आप में इस चुनौती भरे विश्व में एक नई आशा जगाने वाला,नयी उमंग पैदा करने वाला और नया आत्मविश्वास पैदा करने वाला है !

अयमात्मनिर्भर भारतस्य मार्गदर्शक: इति दशकाय च् मार्ग प्रशस्तक: अस्ति !

यह आत्मनिर्भर भारत की राह दिखाने वाला और इस दशक के लिए मार्ग प्रशस्त करने वाला है !

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...

भाजपा-पक्षस्य महता अन्तरात् विजयः अपेक्षितः अस्ति-पितृव्य: शिवपाल सिंह यादव: ! BJP को बड़े मार्जिन से जिताना है-चाचा शिवपाल सिंह यादव !

समाजवादी-पक्षस्य वरिष्ठः नेता शिवपालसिंह-यादवः उत्तरप्रदेशस्य जनान् भाजपाय मतदानं कर्तुं प्रार्थयत्। उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः अखिलेशः यादवस्य पितृव्यः शिवपालसिंह यादवः बुधवासरे...

अतीक्, मुख्तार्, शहाबुद्दीन् इत्येतयोः स्मृत्यां समाजवादीपक्षाय मतदानं करोतु-समाजवादीपक्षस्य नेता उस्मान् ! अतीक, मुख्तार और शहाबुद्दीन की याद में समाजवादी पार्टी को डालें वोट-सपा नेता...

उत्तरप्रदेशस्य मोरादाबाद्-मण्डले समाजवादी पक्षस्य जनसभायां उत्तरप्रदेशस्य बिहारस्य च माफिया-इत्येतेषां नाम्नः मतानां याचना कृता। अखिलेशः यादवस्य उपस्थितौ आयोजिते अस्मिन्...