37.1 C
New Delhi

गुजरातस्य विश्वविद्यालये शिवमंदिरस्य संमुखम् त्रय: मुस्लिम युवका: अपठन् नमाज ! गुजरात के विश्वविद्यालय में शिव मंदिर के सामने तीन मुस्लिम युवकों ने पढ़ी नमाज !

Date:

Share post:

गुजरातस्य नगरम् बड़ोदरायाः महाराजा सयाजी राव विश्वविद्यालयस्यैकं चलचित्रं प्रसृतं भवति, प्रसृते चलचित्रे त्रयः मुस्लिम युवका: पैजामा-कुर्ता इति धारयन् नमाज पठितुं दृश्यन्ते ! यद्यपि, चलचित्रम् प्रसरस्यानंतरम् यस्मिन् कलहमुत्पादयत् !

गुजरात के शहर वड़ोदरा के महाराजा सयाजी राव विश्वविद्यालय का एक वीडियो वायरल हो रहा है, वायरल वीडियो में तीन मुस्लिम युवक पैजामा-कुर्ता पहने नमाज पढ़ते दिखाई दे रहे हैं ! हालाँकि, वीडियो वायरल होने के बाद इस पर विवाद खड़ा हो गया है !

देशगुजरातस्यानुसारम्, विश्वविद्यालये निर्मितं शिवमंदिरस्य पार्श्व त्रयाणां युवकानां सायं ४:४५ पले नमाज पठनस्य चलचित्रम् प्रसृतं संमुखम् आगतवन्तः ! इदम् मंदिरम् विश्वविद्यालयस्य वाणिज्य संकायस्य पार्श्व निर्मितमस्ति !

देशगुजरात के अनुसार, विश्वविद्यालय में बने शिव मंदिर के पास तीन युवकों का शाम को 4:45 मिनट पर नमाज पढ़ने का वीडियो वायरल सामने आया है ! यह मंदिर विश्वविद्यालय के वाणिज्य संकाय के पास बना हुआ है !

इदमभिज्ञानम् संमुखमागतवत् तत नमाज इति पाठका: त्रय: छात्रा: बीकॉम इत्यां पठन्ति प्रथम वर्षस्य च् छात्रा: सन्ति ! छात्र नेता संजय जायसवाल: अस्य घटनाम् गम्भीर्य ज्ञापित्वा यस्यापि आशंकाम् ज्ञाप्तवान् ततेदम् पूर्ण प्रकरणम् प्रयोजितं भवितुं शक्नोति !

यह जानकारी सामने आई है कि नमाज पढ़ने वाले तीनों छात्र बी कॉम में पढ़ते हैं और पहले वर्ष के छात्र हैं ! छात्र नेता संजय जायसवाल ने इस घटना को गंभीर बताकर इसकी भी आशंका जताई है कि यह पूरा वाकया प्रायोजित हो सकता है !

सः अयमपि अकथयत् तत नमाज मंदिरस्य संमुखम् नापितु मस्जिदे पठनीयं ! अधुनास्मिन् प्रकरणे विश्वविद्यालयस्य प्रवक्तायाः कथनम् अस्ति तत एकं उच्च स्तरीय समुहम् रचित्वा यस्यानुसंधानम् करिष्यते !

उन्होंने यह भी कहा कि नमाज मंदिर के सामने नहीं बल्कि मस्जिद में पढ़ी जानी चाहिए ! अब इस मामले में विश्वविद्यालय के प्रवक्ता का कहना है कि एक उच्च स्तरीय कमिटी बनाकर इसकी जाँच की जाएगी !

अस्मिन् विश्विद्यालये नमाजम् गृहीत्वा इदम् कश्चित प्रथम घटना नास्ति ! यस्मात् पूर्वम् जनवरी २०२३ मासे अपि एकं इदृशमेव घटना संमुखमागतवत् स्म यस्मिन् एकः छात्र: वनस्पति विज्ञान विभागे नमाज इति पठति स्म ! छात्र नेतास्मिन् प्रकरणे आपत्ति कृतरस्ति !

इस विश्वविद्यालय में नमाज को लेकर यह कोई पहली घटना नहीं है ! इससे पहले जनवरी 2023 में भी एक ऐसी ही घटना सामने आई थी जिसमें एक छात्र वनस्पति विज्ञान विभाग में नमाज पढ़ रहा था ! छात्र नेता ने इस मामले पर आपत्ति की है !

यस्यातिरिक्तं, २५-२६ दिसंबर मासम् द्वयदा बाह्य छात्रानत्र नमाज पठितुं अदर्शन् स्म ! एके घटनायां एकः युवकः युवत्या सह नमाज पठति स्म यद्यपि द्वितीये घटनायां द्वौ युवकौ नमाज पठत: स्म ! तदैतान् युवकान् विश्वविद्यालयस्य छात्रा: अवरोधयन् स्म !

इसके अतिरिक्त, 25-26 दिसम्बर को दो बार बाहरी छात्रों को यहाँ नमाज पढ़ते देखा गया था ! एक घटना में एक युवक युवती के साथ नमाज पढ़ रहा था जबकि दूसरी घटना में दो युवक नमाज पढ़ रहे थे ! तब इन युवकों को विश्वविद्यालय के छात्रों ने रोका था !

एतेषु प्रकरणेषु आरक्षके अपि अपवादम् पंजीकृतं अकरोत् स्म ! १० मासानां अभ्यांतरम् छात्राणां नमाज पठनस्य इदम् चतुर्थ घटनास्ति ! यद्यपि, इतिदा छात्राणां नमाज पठनम् त्वरित कश्चितस्य संज्ञाने नागतवन्तः ! अस्य घटनायाः अनंतरम् विश्वविद्यालयस्य सुरक्षाम् गृहीत्वापि प्रश्नमुत्थयन्ति !

इन मामलों में पुलिस में भी शिकायत दर्ज की गई थी ! 10 महीनों के भीतर छात्रों के नमाज पढ़ने की यह चौथी घटना है ! हालाँकि, इस बार छात्रों का नमाज पढ़ना तुंरत किसी के संज्ञान में नहीं आया ! इस घटना के बाद विश्वविद्यालय की सुरक्षा को लेकर भी प्रश्न उठ रहे हैं !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...