33.1 C
New Delhi

मोदीः 40 कोटिजनान् दारिद्र्यात् मुक्तं कृतवान्, लिबरल मीडिया तस्य निन्दाम् अकुर्वन्-जेमी डिमन् ! मोदी ने 40 करोड़ लोगों को गरीबी से निकाला, लिबरल मीडिया ने उन्हें बदनाम किया-जेमी डिमन !

Date:

Share post:

अमेरिकादेशस्य बहुराष्ट्रीयसंस्थायाः जे. पी. मोर्गन् चेस् इत्यस्य सी. ई. ओ. जेमी डिमोन् इत्येषः भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिन् बहु प्रशंसा कृतवान्। जेमी डिमोन् इत्ययम् अवदत् यत् भारतीयप्रधानमन्त्रिणः अकल्पनीयं कार्यं कृतवती इति! ते ४० कोटिजनान् दारिद्र्यात् मुक्तवन्तः!

अमेरिकी मल्टीनेशनल कंपनी जेपी मॉर्गन चेज के सीईओ जेमी डिमन ने भारत के प्रधानमंत्री नरेंद्र मोदी की जमकर तारीफ की है ! जेमी डिमन ने कहा कि भारतीय प्रधानमंत्री ने अविश्वसनीय काम किया है ! उन्होंने 400 मिलियन (40 करोड़) लोगों को गरीबी से बाहर निकाला है !

जे. पी. मोर्गान् इत्यस्य प्रमुखः जेमी डिमोन् इत्येषः प्रधानमन्त्रिणं नरेन्द्रमोदिनां प्रशंसां कुर्वन् अवदत् यत् सः सर्वाः समस्याः सम्मुखीकरोति इति। अस्मिन् समये, सः अङ्गभङ्गीरूपेण उक्तवान् यत् अमेरिका-देशे अपि एकस्य नेतायाः आवश्यकता वर्तते यः सर्वान् चुनौतीन् दृढतया सम्मुखीकर्तुं शक्नोति !

जेपी मॉर्गन चीफ जेमी डिमन ने प्रधानमंत्री नरेंद्र मोदी की तारीफ करते हुए आगे कहा कि वह तमाम चुनौतियों का डटकर सामना कर रहे हैं ! इस दौरान उन्होंने इशारों में कहा कि अमेरिका में भी ऐसे नेता की जरूरत है, जो सभी चुनौतियों का डटकर सामना कर सके !

न्यूयार्क्-नगरस्य इकनामिक्-क्लब्-द्वारा आयोजिते कार्यक्रमे भाषणं कुर्वन् जेमी डिमोन् इत्ययं प्रधानमन्त्रि-मोदी-वर्यस्य प्रशंसाम् अकुर्वन्। मोदी-शासनेन कृतानां सुधाराणां प्रशंसां कुर्वन्, सः अवदत् यत् अधुना भारतस्य प्रत्येकः नागरिकः हस्तेन, नेत्रेण, अङ्गुल्या वा अभिज्ञातः अस्ति !

इकोनॉमिक क्लब ऑफ न्यूयॉर्क द्वारा आयोजित कार्यक्रम में बोलते हुए जेमी डिमन ने पीएम मोदी की जमकर तारीफ की ! उन्होंने मोदी शासन द्वारा किए गए सुधारों की तारीफ करते हुए कहा कि अब भारत में हर नागरिक को हाथ से, आँख से या उंगली से पहचाना जाता है !

तेषां ७०० दशलक्षं (७० कोटि) जनानां ब्याङ्क्-लेखाः सन्ति, तेषां देयानि स्थानान्तरितानि भवन्ति ! भारते अविश्वसनीय शिक्षा व्यवस्था, अविश्वसनीय आधारिकसंरचना च अस्ति ! सः आत्मविश्वासम् अपि प्रकटितवान् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना तृतीयवारं सत्तां पुनः प्राप्नुयात् इति !

उनके पास 700 मिलियन (70 करोड़) लोगों का बैंक अकाउंट है, उनका पेमेंट ट्रांसफर हो रहा है ! जेमी डिमन ने कहा कि भारत में अविश्वसनीय एजुकेशन सिस्टम और अविश्वसनीय इंफ्रास्ट्रक्चर है ! इसके साथ ही उन्होंने उम्मीद जताई है कि पीएम मोदी तीसरी बार सत्ता में लौटने वाले हैं !

एतेन भारतीयविपण्याः लाभः भविष्यति “इति सः अवदत्। सः आशां प्रकटितवान् यत् निफ़्टी शीघ्रमेव 25 सहस्रपरिमितिं अतिक्रमयिष्यति इति! जे. पी. मोर्गान् चेस् इत्यस्य सी. ई. ओ. जेमी डिमोन् इत्यनेन अपि अमेरिकीय लिबरल मीडिया प्रति उपहासः कृतः।

उन्होंने कहा कि इससे भारत के बाजार को बहुत फायदा होने वाला है ! उन्होंने उम्मीद जताई कि निफ्टी जल्द ही 25 हजार अंक के आँकड़े को पार कर जाएगा ! जेपी मॉर्गन चेज के सीईओ जेमी डिमन ने अमेरिकी लिबरल मीडिया पर भी तंज कसा !

यत्र जनानां कृते शौचालयम् इत्यादीनि मूलभूतसुविधाः अपि न आसन्, तस्मिन् देशे नरेन्द्रमोदी एतत् कृतवान् अस्ति, वयं तान् देशं कथं चालयितव्यं इति शिक्षयितुं प्रयतन्ते स्म। “वयं भारतं वायुगुणविषये, श्रमविषये, अन्येषु विषयेषु च शिक्षितवन्तः, तथा च ते देशम् कथं चालयितुम् अर्हन्ति !

उन्होंने कहा कि नरेंद्र मोदी ने उस देश में ये काम किया है, जहाँ लोगों के पास शौचालय जैसी मूलभूत सुविधा तक नहीं थी और हम उन्हें सिखाने की कोशिश कर रहे हैं कि उन्हें कैसे देश चलाना चाहिए ! अपनी बात आगे बढ़ाते हुए उन्होंने कहा, हम भारत को क्लाइमेट, लेबर और अन्य मुद्दों पर ज्ञान देते रहते हैं और बताते हैं कि उन्हें देश कैसे चलाना चाहिए !

परन्तु ते 40 कोटिजनान् दारिद्र्यात् उत्थापयन्, वयं तान् ज्ञानं दातुमः! “तेषां (भारतस्य) शिक्षा-व्यवस्था अद्भुतम् अभवत्! ते सम्पूर्णे देशस्य विकासं कुर्वन्ति। सः ‘कठोरः’ पुरुषः ब्यूरोक्रसी इत्येतम् अपि आनयन् अस्ति, यत् अतीव कठिनं कार्यम् अस्ति !

लेकिन उन्होंने 40 करोड़ लोगों को गरीबी से ऊपर उठा दिया और हम उन्हें ज्ञान देने चले हैं ! डिमन ने कहा कि उनका (भारत का) एजुकेशन सिस्टम शानदार हो गया है ! वो पूरे देश का विकास कर रहे हैं ! वो ‘टफ’ आदमी ब्यूरोक्रेसी को भी लाइन पर ला रहा है, जो बेहद मुश्किल काम होता है !

“तेषु (भारते) २९ राज्यानि सन्ति! यतोहि ते सर्वे भिन्नाः सन्ति ! एषः यूरोप्-देशः इव अस्ति, यत्र भिन्नाः कर-व्यवस्थाः सन्ति, यस्मात् भ्रष्टाचारः प्रोत्साहितः भवति, परन्तु ते सर्वे नियमान् उल्लङ्घ्य नूतनान् नियमान् निर्मितवन्तः, येन अधुना देशस्य लाभः भवति !

डिमन ने कहा, उनके (भारत में) पास 29 या ऐसे ही कई सारे राज्य हैं ! वो सभी अलग हैं ! ये यूरोप की तरह है, जहाँ अलग-अलग टैक्स सिस्टम हैं, जिसकी वजह से करप्शन को बढ़ावा मिलता है, लेकिन उन्होंने सारे नियमों को तोड़ा है और नए नियम बनाए हैं, जिसका फायदा अब देश को मिल रहा है !

भ्रष्टाचारः नियन्त्रितः अस्ति! सः जी. एस्. टी. द्वारा निर्मूलनस्य भ्रष्टाचारस्य विषये कथयन् आसीत्! प्रधानमन्त्रिणा नरेन्द्रमोदीवर्यस्य नेतृत्वे देशस्य अर्थव्यवस्थायाः उन्नतिः अभवत्। अद्य भारतं विश्वस्य शीर्ष-५ अर्थव्यवस्थासु अन्यतमम् अस्ति !

भ्रष्टाचार पर अंकुश लगा है ! वो जीएसटी की वजह से खत्म हुए भ्रष्टाचार पर बोल रहे थे ! बता दें कि पीएम नरेंद्र मोदी की अगुवाई में देश की अर्थव्यवस्था ने आश्चर्यजनक रूप से तेजी पाई है ! आज भारत दुनिया की शीर्ष 5 अर्थव्यवस्थाओं में शामिल है !

एन्. डी. ए. सर्वकारस्य तृतीये कार्यकाले भारतं विश्वस्य तृतीयं बृहत्तमं अर्थव्यवस्था भविष्यति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना लक्ष्यम् निर्धारितम् अस्ति। अनेके वैश्विकसंस्थाः अपि उक्तवन्तः यत् यदि भारतं एतस्मिन् गत्या वर्धते तर्हि अमेरिका-चीन-देशयोः अनन्तरं शीघ्रमेव तृतीयं बृहत्तमं अर्थव्यवस्था भविष्यति इति।

प्रधानमंत्री नरेंद्र मोदी ने लक्ष्य रखा है कि एनडीए के तीसरे शासनकाल में भारत दुनिया की तीसरी सबसे बड़ी अर्थव्यवस्था वाला देश होगा ! तमाम वैश्विक एजेंसियाँ भी ये बात कह चुकी हैं कि अगर भारत इसी तेजी से आगे बढ़ता रहा, तो वो जल्द ही अमेरिका और चीन के बाद तीसरी सबसे बड़ी अर्थव्यवस्था वाला देश होगा !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

गोधरायां रामभक्तानां दहनं कर्तुम् लालुप्रसादः प्रयत्नम् अकरोत्-पीएम मोदी ! लालू यादव ने की गोधरा में रामभक्तों को जलाने वाले को बचाने की कोशिश-PM मोदी...

प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (मे ४,२०२४) बिहारस्य मिथिला-नगरस्य दर्भङ्गा-नगरं प्राप्तवान्, यत्र सः २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनात् पूर्वं विशालां जनसभां...

मुम्बई आक्रमणः आर. एस. एस समर्थित आरक्षकेण आई. पी. एस. अधिकारी हेमंत करकरे इत्यस्य हत्या-कांग्रेस नेता ! मुंबई हमले में IPS हेमंत करकरे को...

२०२४ तमे वर्षे लोकसभायाः निर्वाचनं आसन्नम् अस्ति। महाराष्ट्र-विधानसभायाः विपक्षस्य नेता तथा काङ्ग्रेस्-सदस्यः विजय् वडेट्टीवारः अवदत् यत् मुम्बै-आक्रमणस्य समये...

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...