27.1 C
New Delhi

काङ्ग्रेस्-सर्वकारे हनुमान्-चालीसा इति अपराधः, शत्रवः अस्माकं जवानानां शिरः छेदयन्ति स्म-प्रधानमन्त्री नरेन्द्र मोदी ! कांग्रेस सरकार में हनुमान चालीसा अपराध, दुश्मन काट कर ले जाते थे हमारे जवानों के सिर-पीएम नरेंद्र मोदी !

Date:

Share post:

प्रधानमन्त्रिणा नरेन्द्रमोदिना मङ्गलवासरे (एप्रिल् २३,२०२४) राजस्थानस्य टोङ्क् तथा सवाई माधोपुर् इत्यत्र विशालां जनसभां सम्बोधयत्। अयं प्रदेशः पूर्व-उपमुख्यमन्त्रिणः तथा काङ्ग्रेस्-पक्षस्य राज्य-अध्यक्षस्य च सचिन् पैलट् इत्यस्य दुर्गः इति मन्यते, परन्तु प्रधानमन्त्री-मोदी-वर्यस्य जनसभायां विशालः जनसमूहः समागतः।

प्रधानमंत्री नरेंद्र मोदी ने मंगलवार (23 अप्रैल, 2024) को राजस्थान के टोंक और सवाई माधोपुर में एक विशाल जनसभा को संबोधित किया ! बता दें कि ये इलाका पूर्व उप-मुख्यमंत्री व कांग्रेस के प्रदेश अध्यक्ष रहे सचिन पायलट का गढ़ माना जाता है, लेकिन पीएम मोदी की जनसभा में भारी भीड़ उमड़ी !

राजस्थाने प्रतिसमयः भाजपाय आशीर्वादः प्राप्तः अस्ति। अद्य रामभक्त हनुमान् महोदयस्य जन्मजयन्ती अस्ति इति प्रधानमन्त्रिणा मोदी स्मृता। सः हनुमानजयन्त्याः अवसरे देशस्य जनानां कृते शुभाशयाः अपि प्रेषन् बजरंगबली जयस्य उद्घोषम् अपि अकरोत् ।

इस दौरान उन्होंने कहा कि राजस्थान ने हर बार भाजपा को भरपूर आशीर्वाद दिया है ! पीएम मोदी ने याद दिलाया कि आज रामभक्त हनुमान जी की जयंती का पवित्र दिन है ! उन्होंने पूरे देश को पूरे देश को हनुमान जयंती की बहुत-बहुत शुभकामनाएँ देते हुए बजरंग बली की जय का उद्घोष भी लगाया !

अद्य यावत् उत्साहः दृश्यते तत् सुदृढभारतस्य कृते आशीर्वादः अस्ति इति मोदी वर्यः अवदत्। “अतः सर्वत्र प्रतिध्वनिः भवति, पुनः मोदी-सर्वकारः! प्रधानमन्त्री अवदत् यत् राजस्थानं जानाति यत् सुरक्षितराष्ट्रस्य, स्थिरसर्वकारस्य च कियत् महत्त्वम् अस्ति इति।

पीएम मोदी ने कहा कि आज वो ये जो उत्साह देख रहे हैं, उसमें एक मजबूत भारत के लिए आशीर्वाद है ! उन्होंने कहा कि इसीलिए हर तरफ यही गूँज है, फिर एक बार मोदी सरकार ! प्रधानमंत्री ने कहा कि राजस्थान ये बखूबी जानता है कि सुरक्षित राष्ट्र और स्थायी सरकार कितनी जरूरी है !

अतः, २०१४ तमे वर्षे वा २०१९ तमे वर्षे वा, देशे एकं सुदृढं भाजपा-सर्वकारस्य निर्माणं कर्तुं राजस्थाने आशीर्वादः दत्तः ! गतद्वये लोकसभानिर्वाचने कथं राजस्थानस्य जनाः २५ मध्ये २५ स्थानानि भाजपाय दत्तवन्तः इति प्रधानमन्त्रिणा मोदी स्मृता। “एकता राजस्थानस्य बृहत्तमा राजधानी अस्ति” इति प्रधानमन्त्री मोदी उक्तवान्।

इसीलिए चाहे 2014 हो या 2019 हो, राजस्थान ने एकजुट होकर देश में भाजपा की ताकतवर सरकार बनाने के लिए अपना आशीर्वाद दिया था ! पीएम मोदी ने याद किया कि कैसे पिछले दोनों लोकसभा चुनावों में राजस्थान की जनता ने 25 की 25 सीटें भाजपा को दी थीं ! बकौल पीएम मोदी, एकजुटता ही राजस्थान की सबसे बड़ी पूंजी है !

स्मर्यतां, यदा यदा वयं विभक्ताः जाताः, तदा देशस्य शत्रुः लाभम् अगृह्णन्! अद्यत्वे अपि राजस्थानस्य विभाजनाय सर्वाः प्रयत्नाः कृताः सन्ति। राजस्थानस्य सावधानम् आवश्यकम्। 2014 तमे वर्षे भवान् मोदीं देहलीनगरे सेवां कर्तुं अवसरम् अददात्, ततः देशः एतादृशानि निर्णयानि स्व्यकरोत् यान् न केनापि कल्पितम् आसीत्।

याद रखिएगा, जब-जब हम बंटे हैं, तब-तब देश के दुश्मनों ने फायदा उठाया है ! अब भी राजस्थान को बांटने की पूरी कोशिशें हो रही हैं ! इससे राजस्थान को सावधान रहने की जरूरत है ! पीएम मोदी ने कहा कि 2014 में आपने मोदी को दिल्ली में सेवा का अवसर दिया, फिर देश ने वो फैसले लिए जिनकी किसी ने कल्पना भी नहीं की थी !

२०१४ तमात् वर्षात् परं अद्यत्वे अपि यदि दिल्लीनगरे काङ्ग्रेस्-सर्वकारः स्यात् तर्हि किं स्यात् इति जनान् चिन्तयितुं प्रधानमन्त्रिणा सूचितम्। “ततः सः प्रत्युत्तरं दत्तवान्,” यदि जम्मू-कश्मीरे अपि अस्माकं सैनिकानाम् उपरि शिलाप्रहारः भवति स्म, तर्हि शत्रुः सीमायाः पारतः आगत्य अद्य अपि अस्माकं सैनिकानां शिरच्छेदनं करोति स्म! ” “इति।

प्रधानमंत्री ने लोगों से ये सोचने को कहा कि 2014 के बाद भी और आज भी अगर दिल्ली में कांग्रेस की सरकार होती तो क्या क्या हुआ होता ! फिर उन्होंने जवाब दिया कि होती, तो जम्मू कश्मीर में आज भी हमारी सेनाओं पर पत्थर चल रहे होते, सीमा पार से आकर दुश्मन आज भी हमारे जवानों के सिर काटकर ले जाते !

न एकः पदः-एकः निवृत्तिवेतनः (ओ. आर्. ओ. पि.) अस्माकं सैनिकानां कृते प्रवर्तयिष्यति, न पूर्वसैनिकानां कृते 1 लक्षं कोटि रूप्यकाणि प्राप्नुयात्! टोङ्क्-सवाई-माधोपुर् मध्ये प्रधानमन्त्री मोदीः मम राजस्थानस्य भ्रातरः भगिन्यः च कतिपयेभ्यः मासेभ्यः पूर्वं काङ्ग्रेस्-पक्षस्य बन्धनात् मुक्ताः अभवन्! यदा काङ्ग्रेस्-पक्षः सत्तायाम् आसीत् तदा यत् क्षतिम् अजनयत् तत् राजस्थानस्य जनाः कदापि विस्मृतुं न शक्नुवन्ति।

न ही हमारे फौजियों के लिए वन रैंक-वन पेंशन (OROP) लागू होती और न ही हमारे पूर्व सैनिकों को 1 लाख करोड़ रुपए मिलते ! पीएम मोदी ने टोंक-सवाई माधोपुर में कहा, राजस्थान के मेरे भाई-बहन तो कुछ महीने पहले ही कांग्रेस के पंजे से मुक्त हुए हैं ! कांग्रेस पार्टी ने सत्ता में रहते हुए, जो जख्म दिए, वो राजस्थान के लोग कभी भी भूल नहीं सकते !

महिलानां उपरि अत्याचारस्य विषये काङ्ग्रेस्-पक्षः राजस्थानं प्रथमस्थाने स्थापितवान्, दुर्भाग्यतया काङ्ग्रेस्-पक्षस्य जनाः विधानसभायां निर्लज्जरूपेण वदन्ति स्म यत् एषा एव राजस्थानस्य परिचयः इति। भवन्तः अपि जानन्ति यत् टोङ्क् इत्यत्र काः असामाजिक-तत्त्वैः अत्र उद्योगः स्थगितः इति !

कांग्रेस ने महिलाओं पर अत्याचार के मामले में राजस्थान को नंबर 1 बना दिया था और दुर्भाग्य देखिए कि कांग्रेस के लोग विधानसभा में बेशर्मी के साथ कहते थे कि ये तो राजस्थान की पहचान है ! टोंक में किन असामाजिक तत्वों के कारण यहाँ की इंडस्ट्री बंद हो गई, ये भी आप जानते हैं !

परन्तु, भवान् अस्माकं भजनलालशर्मा इत्यस्मै सेवायाः अवसरम् अददात्! प्रधानमन्त्रिणा नरेन्द्रमोदिना अकथयत् यत् मुख्यमन्त्री भजन् लाल् शर्मः तस्य दलं च कार्ये अस्ति इति कारणात् माफिया, अपराधिणः च राजस्थानात् पलायितुं बाध्याः भवन्ति इति। हनुमान् जयन्ती दिने, सः स्मरणम् अकरोत् यत् कतिपयेभ्यः दिनेभ्यः पूर्वं, काङ्ग्रेस् शासित कर्णाटके एकः लघु-विक्रेयः केवलं तदर्थं कुत्सितः आसीत्!

लेकिन, आपने हमारे भजनलाल शर्मा को सेवा करने का मौका दिया है ! प्रधानमंत्री नरेंद्र मोदी ने कहा कि जबसे मुख्यमंत्री भजनलाल शर्मा और उनकी टीम काम पर लगी है, माफिया और अपराधी राजस्थान छोड़कर भागने पर मजबूर हैं ! उन्होंने हनुमान जयंती पर याद दिलाया कि कुछ दिन पहले कॉन्ग्रेस के शासन वाले कर्नाटक में एक छोटे दुकानदार को केवल इसलिए बुरी तरह से पीटा गया !

यतो हि सः स्वस्य आपणे उपविश्य हनुमान्-चालीसा श्रव्यः आसीत्! “भवान् कल्पयेत्, काङ्ग्रेस्-शासनकाले हनुमान् चालीसा श्रव्यः अपि अपराधः भवति ! प्रधानमन्त्री मोदीः अकथयत्, “काङ्ग्रेस्-पक्षः राजस्थान-राज्ये रामनवमी-उत्सवस्य निषेधम् अकरोत्।

क्योंकि वो अपनी दुकान में बैठे-बैठे हनुमान चालीसा सुन रहा था ! पीएम मोदी ने कहा कि आप कल्पना कर सकते हैं, कांग्रेस के राज में हनुमान चालीसा सुनना भी गुनाह हो जाता है ! पीएम मोदी ने राजस्थान के रोक-सवाई माधोपुर में कहा कि कांग्रेस ने तो राम-राम सा कहने वाले राजस्थान में रामनवमी पर प्रतिबंध लगा दिया था !

ये जनाः शोभायात्रायां शिलाप्रहारं कृतवन्तः, माल्पुरा, करौली, टोङ्क्, जोधपुरं च तुष्टीकरणार्थं दङ्गा-ज्वाले निक्षिप्तवन्तः, तेभ्यः काङ्ग्रेस्-पक्षः सर्वकारीय-रक्षणं दत्तवान् आसीत्! सः गर्जयत् यत् इदानीं भाजपा सर्वकारः आगतः, जनानां विश्वासम् प्रश्निं कर्तुं केनापि साहसः नास्ति!

कांग्रेस ने शोभायात्रा पर पत्थरबाजी करने वालों को सरकारी संरक्षण दिया था, तुष्टिकरण के लिए मालपुरा, करौली, टोंक और जोधपुर को दंगों की आग में झोंक दिया था ! उन्होंने गरजते हुए कहा कि अब भाजपा सरकार आने के बाद किसी की हिम्मत नहीं है कि लोगों की आस्था पर सवाल उठा दे !

इदानीं भवन्तः शान्त्या हनुमान्-चालीसा गीतं गायन्ति, रामनवमी अपि आचरन्ति, एषा भाजपा-पक्षस्य प्रत्याभूतिः अस्ति! प्रधानमन्त्रिणा नरेन्द्रमोदिना राजस्थानस्य बांसवाडा-नगरे मन्मोहन्-सिङ्घ्-वर्यस्य भाषणस्य स्मरणं कृतम्, यस्मिन् सः उक्तवान् आसीत् यत् देशस्य सम्पत्तौ मुस्लिम्-जनानाम् प्रथमः अधिकारः अस्ति इति।

अब आप चैन से हनुमान चालीसा भी गाएँगे और रामनवमी भी मनाएँगे, ये भाजपा की गारंटी है ! प्रधानमंत्री नरेंद्र मोदी ने इस दौरान राजस्थान के बाँसवाड़ा में दिए गए अपने उस भाषण को भी याद किया, जिसमें उन्होंने याद दिलाया था कि कैसे प्रधानमंत्री रहते मनमोहन सिंह ने कहा था कि देश की संपत्ति पर पहला हक मुस्लिमों का !

“प्रधानमन्त्री-मोदी-वर्यस्य वक्तव्येन सम्पूर्णे काङ्ग्रेस्-इण्डी-सङ्घे कोलाहलः उत्पन्नः अस्ति। “सः देशस्य समक्षं सत्यं स्थापितवान् यत् काङ्ग्रेस्-पक्षः भवतः सम्पत्तिं अपहृत्य तेषां विशेषजनानां कृते वितरितुं गभीरं षडयन्त्रं कुर्वन् अस्ति इति। “अहं काङ्ग्रेस्-पक्षस्य एतत् वोट्-ब्याङ्क् अपि च तुष्टिकरण-राजनीतिम् अनावृतवान्।

बकौल पीएम मोदी, उस बयान से पूरी कांग्रेस और INDI गठबंधन में भगदड़ मच गई है ! पीएम मोदी ने स्पष्ट कहा कि उन्होंने देश के सामने सत्य रखा था कि कांग्रेस आपकी संपत्ति छीनकर अपने खास लोगों को बाँटने की गहरी साजिश रचकर बैठी है ! उन्होंने कहा, मैंने कांग्रेस की इस वोटबैंक और तुष्टिकरण की राजनीति का पर्दाफाश किया था !

अनेन काङ्ग्रेस्-पक्षस्य, तस्य पर्यावरणव्यवस्थायाः च एतावत् क्षतिः अभवत् यत् ते सर्वत्र मम निन्दां कुर्वन्तः सन्ति! अहं काङ्ग्रेस्-पक्षम् उद्दिश्य पृच्छुम् इच्छामि, ते सत्यं किमर्थं भयन्ति? काङ्ग्रेस्-पक्षः स्वनीतीः किमर्थं लुक्कर्तुं प्रयतते? काङ्ग्रेस्-पक्षः वोट्-ब्याङ्क्-राजनीतिषु एतावत् निमग्नः अस्ति यत् बाबासाहेब्-वर्यस्य संविधानस्य विषये अपि न चिन्तयति !

इससे कांग्रेस और उसके इकोसिस्टम को इतनी मिर्ची लगी है कि वो हर तरफ मुझे गालियाँ देने में जुटे हैं ! मैं कांग्रेस से पूछना चाहता हूँ कि आखिर वो सच्चाई से इतना डरते क्यों हैं ! कांग्रेस क्यों अपनी नीतियों को छिपाने में लगी है ? कांग्रेस वोटबैंक पॉलिटिक्स के दलदल में इतना धँसी हुई है कि उसे बाबा साहेब के संविधान की भी परवाह नहीं है !

सः स्वस्य घोषणापत्रे अलिखत् यत् सः भवतः सम्पत्तिं सर्वे करिष्यति, अस्माकं मातामहीनां कृते विद्यमानस्य मङ्गलसूत्रस्य सर्वे करिष्यति! प्रधानमन्त्रिणा नरेन्द्रमोदिना राजस्थानस्य स्मरणम् अकरोत् यत् काङ्ग्रेस्-पक्षस्य एकः नेता एक्स-रे भविष्यति इति अपि उक्तवान् इति। २०११ तमे वर्षे काङ्ग्रेस्-पक्षः सम्पूर्णे देशे तत् प्रवर्तयितुं प्रायतत इति सः स्मरत् ।

उन्होंने अपने मेनिफेस्टो में लिखा है कि आपकी संपत्ति का सर्वे करेंगे, हमारी माताओं-बहनों के पास जो मंगलसूत्र होता है उसका सर्वे करेंगे ! प्रधानमंत्री नरेंद्र मोदी ने राजस्थान में याद दिलाया कि कांग्रेस के ही एक नेता ने तो यहाँ तक कहा कि एक्स-रे किया जाएगा ! उन्होंने याद दिलाया कि 2011 में कांग्रेस ने इसे पूरे देश में लागू करने की कोशिश की !

एस्. सी./एस्. टी. तथा ओ. बी. सी. इत्येतयोः प्रदत्तान् अधिकारान् अपहृत्य ते वोट् ब्याङ्क् राजनीतेः कृते अन्यान् दातुं क्रीडितवन्तः! सः आरोपितवान् यत् काङ्ग्रेस् पक्षः एतान् प्रयत्नान् अकरोत् यत् एतत् सर्वं संविधानस्य मूलभावस्य विरुद्धम् इति ज्ञात्वा, परन्तु काङ्ग्रेस्-पक्षः संविधानस्य विषये न चिन्तयति स्म !

SC/ST और OBC को मिला हुआ अधिकार छीनकर, वोटबैंक की राजनीति के लिए औरों को देने का खेल किया ! उन्होंने आरोप लगाया कि कांग्रेस ने इतने प्रयास ये जानते हुए किए कि ये सब संविधान की मूल भावना के खिलाफ था, लेकिन कांग्रेस ने संविधान की परवाह नहीं की !

“सत्यं यत् यदा काङ्ग्रेस्-पक्षः, इंडी सङ्घः च सत्तायाम् आसीत्, तदा एते जनाः दलितानां, पश्चादवर्गेणां च आरक्षणं विच्छिन्नं कृत्वा स्वस्य विशेष-वोट्-ब्याङ्क् कृते पृथक् आरक्षणं दातुम् इच्छन्ति स्म, यदा तु संविधानः पूर्णतया तस्य विरुद्धं वर्तते! “काङ्ग्रेस्-पक्षः, इंडी-सङ्घः च बाबासाहेब्-वर्येण दलितानां, अनुन्नतानां, आदिवासिनां च समाजाय दत्तं आरक्षणस्य अधिकारं धर्मस्य आधारेण मुस्लिम्-जनानाम् कृते दातुम् इच्छन्ति स्म ।

बकौल पीएम मोदी, सच्चाई ये है कि कांग्रेस और I.N.D.I. अलायंस जब सत्ता में था, तो ये लोग दलितों-पिछड़ों के आरक्षण में सेंधमारी करके अपने खास वोटबैंक को अलग से आरक्षण देना चाहते थे, जबकि संविधान इसके बिल्कुल खिलाफ है ! पीएम मोदी ने स्पष्ट कहा कि आरक्षण का जो हक बाबासाहेब ने दलित, पिछड़ों और जनजातीय समाज को दिया, कांग्रेस और I.N.D.I. अलायंस वाले उसे मजहब के आधार पर मुस्लिमों को देना चाहते थे !

प्रधानमन्त्री नरेन्द्रमोदी स्पष्टम् अकथयत् यत् काङ्ग्रेस्-पक्षस्य एतासां षडयन्त्राणां मध्ये मोदी भवते मुक्त-मञ्चात् प्रत्याभूतिं ददति यत् दलितानां, अनुन्नतानां, आदिवासिनां च समाजस्य आरक्षणं न समाप्तं भविष्यति, न धर्मस्य नाम्नः विभाजनं भविष्यति इति। “एतत् मोदी इत्यस्य प्रत्याभूतिः अस्ति !

प्रधानमंत्री नरेंद्र मोदी ने स्पष्ट किया कि कांग्रेस की इन साजिशों के बीच मोदी आज आपको खुले मंच से गारंटी दे रहा है कि दलितों, पिछड़ों और जनजातीय समाज का आरक्षण न खत्म होगा और न ही उसे धर्म के नाम पर बाँटने दिया जाएगा ! उन्होंने दोहराया, ये मोदी की गारंटी है !

मोदी वर्यः अवदत् यत् काङ्ग्रेस्-पक्षस्य विचारः सर्वदा तुष्टिकरणम्, वोट्-ब्याङ्क्-राजनीतिः च आसीत्, २००४ तमे वर्षे यदा केन्द्रे काङ्ग्रेस्-सर्वकारस्य निर्माणं जातम्, तस्य प्रथमं कार्यं आन्ध्रप्रदेशे एस्. सि./एस्. टि. आरक्षणं न्यूनीकृत्य मुस्लिम्-जनान् दातव्यम् इति आसीत् !

पीएम मोदी ने कहा कि कांग्रेस की सोच हमेशा से तुष्टिकरण और वोटबैंक की राजनीति की रही है, 2004 में जैसे ही केंद्र में कांग्रेस की सरकार बनी, उसका सबसे पहला काम था आंध्र प्रदेश में SC/ST के आरक्षण में से कमी करके मुस्लिमों को देने का प्रयास !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...