27.1 C
New Delhi

भारत-पकिस्तानम् विभाजनस्य ७६ वर्षाणि अनंतरम् मेलितवंतौ भ्रात भगिनी च् ! भारत-पाकिस्तान विभाजन के 76 साल बाद मिले भाई और बहन !

Date:

Share post:

भारत-पकिस्तानम् विभाजनमनुमानतः अष्ट दशकानि अभवन् तु अधुनापि लक्षान् जनान् विभाजनस्य विभीषकायाः काळम् विच्छेदन् स्वेषाम् मेलनस्याशामस्ति ! इदृशमेवैकं प्रकरणं पकिस्तानस्य करतारपुर कॉरिडोरतः संमुखम् आगतवत् यत् ७६ वर्षाणां अनंतरम् विभाजने विच्छेदन् भ्रात-भगिनी पुनः मेलितवंतौ !

भारत-पाकिस्तान विभाजन को लगभग आठ दशक हो चुके हैं लेकिन अभी भी लाखों लोगों को विभाजन की विभीषिका के दौरान छूटे हुए अपनों के मिलने की आशा है ! ऐसा ही एक मामला पाकिस्तान के करतारपुर कॉरिडोर से सामने आया है जहाँ 76 वर्षों के बाद विभाजन में अलग हुए भाई-बहन फिर से मिले !

सूचनायाः अनुसारम्, भारतीय पंजाबस्य जालंधरस्य वासिना सुरिंदर कौर पकिस्तानी पंजाबस्य साहीवालस्य वासिन् च् मोहम्मद इस्माइल: वर्षे १९४७ तमे भवन् विभाजने पृथकौ अभवताम् स्म ! तौ एकदा पुनः २०२३ तमे पकिस्तानस्य करतारपुर कॉरिडोर इत्यां मेलितवंतौ !

रिपोर्ट के अनुसार, भारतीय पंजाब के जालंधर की रहने वाली सुरिंदर कौर और पाकिस्तानी पंजाब के साहीवाल के रहने वाले मोहम्मद इस्माइल वर्ष 1947 में हुए विभाजन में अलग हो गए थे ! वह एक बार फिर से 2023 में पाकिस्तान के करतारपुर कॉरिडोर में मिले हैं !

इस्माइलस्य कथनमासीत् तत सः विभाजनतः पूर्वम् जालन्धरस्य शाहकोट क्षेत्रे निवसति स्म ! सुरिंदर कौर तस्य पितृवि: आसीत्, विभाजने द्वे कुटुंबे पृथकौ अभवताम् स्म ! द्वयो: मेलनयो: भावुकौ अभवताम् तयो: च् नेत्रेषु वाष्पमास्ताम् !

इस्माइल का कहना था कि वह विभाजन से पहले जालन्धर के शाहकोट कस्बे में रहते थे ! सुरिंदर कौर उनकी चचेरी बहन थीं, विभाजन में दोनों परिवार अलग हो गए थे ! दोनों मिलने पर भावुक हो गए और उनकी आँखों में आँसू थे !

एतयो: मेलनम् करतारपुर कॉरिडोर इत्या: सोशल मीडिया इत्या: च् कारणम् संभव: जातौ ! इस्माइल: ज्ञाप्तवान् तत केचन काळम् पूर्वम् एकेण स्थानीय युट्यूबर इत्या तस्य चलचित्रमरचयत् स्म यत् तत वायरल अभवत् !

इन दोनों का मिलना करतारपुर कॉरिडोर और सोशल मीडिया के कारण संभव हो पाया है ! इस्माइल ने बताया कि कुछ समय पहले एक स्थानीय यूट्यूबर द्वारा उनका वीडियो बनाया गया था जो कि वायरल हो गया !

यस्योपरांत ऑस्ट्रेलियातः सरदार मिशन सिंह: सिम्न: द्वे प्रति द्वयाभ्यां कुटुंबभ्यां संपर्क कृतवान् तै: च् मेलितुं प्रयत्न: कृतवान् ! यद्यपि, द्वयो: देशयो: मध्य राजनीतिक संकटयो: कारणं वीजा इति मेलने संकटमागच्छतः स्म !

इसके पश्चात ऑस्ट्रेलिया से सरदार मिशन सिंह ने सीमा के दोनों तरफ दोनों परिवारों से संपर्क किया और उन्हें मिलाने के प्रयास किए ! हालाँकि, दोनों देशों के बीच राजनीतिक समस्याओं के कारण वीजा मिलने में समस्याएं आ रही थीं !

यस्मै करतारपुर कॉरिडोर इत्या: मार्गमन्वेषणत् यत्र भारतीयः अपि पकिस्तानस्याभ्यांतरम् विना वीजा गन्तुं शक्नोन्ति ! जालंधरतः सुरिंदर कौर अस्यैव सौविध्यस्य लाभमुत्थयन्ती पकिस्तानम् प्राप्तवती यत्र इस्माइल: अपि प्राप्तवान् स्म ! द्वयो: कुटुंबे अपि अस्य काळमुपस्थिता: आसन् !

इसके लिए करतारपुर कॉरिडोर का रास्ता निकाला गया जहाँ भारतीय भी पाकिस्तान के भीतर करतारपुर साहिब में बिना वीजा जा सकते हैं ! जालन्धर से सुरिंदर कौर इसी सुविधा का लाभ उठाते हुए पाकिस्तान पहुँची जहाँ इस्माइल भी पहुँचे थे ! दोनों के परिवार भी इस दौरान मौजूद थे !

यद्यपि, इदम् वार्ता ध्यानदत्तकमस्ति तत सुरिंदर कौर यत्र सिखधर्मावलंबिनास्ति तत्रैव मोहम्मद इस्माइल: मुस्लिम धर्मावलंबिन् ! यस्य कारणम् इदम् भवितुं शक्नोति तत पकिस्ताने गमनस्य अनंतरम् इस्माइलम् स्व सिखधर्म त्यक्त्वा मुस्लिम भवितुं अभवत् कदाचित् पकिस्ताने धार्मिकाधारे प्रताड़ना सदैव चरमे रमति !

हालाँकि, यह बात ध्यान देने वाली है कि सुरिंदर कौर जहाँ सिख हैं वहीं मोहम्मद इस्माइल मुस्लिम ! इसका कारण यह हो सकता है कि पाकिस्तान में जाने के बाद इस्माइल को अपना सिख धर्म छोड़कर मुस्लिम बनना पड़ा हो क्योंकि पाकिस्तान में धार्मिक आधार पर प्रताड़ना सदैव चरम पर रही है !

करतारपुरे सिखधर्मस्य संस्थापक: गुरुनानक देव: अंतिम श्वांस: नीतमासीत् ! अत्रैकं भव्य गुरुद्वारा रचितुं अभवत् ! इदम् भारतीय सीमाम् बहु निकषास्ति ! अस्मिन् गुरुद्वारे भारतीय श्रद्धालव: गन्तुं अशक्नुवन् यस्मै पकिस्तानस्य सहाय्येण वर्षे २०१९ तमे कॉरिडोर इति स्थाप्यत् स्म !

करतारपुर में सिख धर्म के संस्थापक गुरुनानक देव ने अंतिम साँस ली थी ! यहाँ एक भव्य गुरुद्वारा बना हुआ है ! यह भारतीय सीमा से काफी निकट है ! इस गुरूद्वारे में भारतीय श्रद्धालु जा सकें इसके लिए पाकिस्तान की सहायता से वर्ष 2019 में कॉरिडोर स्थापित किया गया था !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...