44 C
New Delhi

इतिहास

यूरोपीय मीडिया भारतस्य विषये मिथ्या-वार्ताः प्रदर्शयन्ति-ब्रिटिश वार्ताहर: ! यूरोपीय मीडिया भारत के बारे में दिखाता है झूठी खबरें-ब्रिटिश पत्रकार !

पाश्चात्य मीडिया भारतं प्रति पक्षपाती सन्ति। सा केवलं तेभ्यः एव भारतस्य वार्ताभ्यः महत्त्वं ददति ये किंवदन्तीषु विश्वसन्ति! परन्तु, पाश्चात्यमाध्यमाः स्वस्य वार्तासु भारतं यथा चित्रयन्ति, तत् सम्पूर्णतया भिन्नं भारतम् अस्ति! पश्चिमी...

गुजरात सर्वकारस्यादेशानुसारं मदरसा भ्रमणार्थं शिक्षिकोपरि आक्रमणं जातम् ! गुजरात सरकार के आदेश पर मदरसे का सर्वे करने पहुँचे शिक्षक पर हमला !

गुजरात्-सर्वकारस्य आदेशात् परं अद्यात् (१८ मे २०२४) सम्पूर्णे राज्ये मद्रासा-सर्वेः आरब्धाः सन्ति। अत्रान्तरे अहमदाबाद्-नगरे मदरसा सर्वेक्षणस्य समये एकः...

यत् अटाला मस्जिद् इति कथ्यते, तस्य भित्तिषु त्रिशूल्-पुष्पाणि-कलाकृतयः सन्ति, हिन्दुजनाः न्यायालयं प्राप्तवन्तः! जिसे कहते हैं अटाला मस्जिद, उसकी दीवारों पर त्रिशूल फूल कलाकृतियाँ, ​कोर्ट...

उत्तरप्रदेशे अन्यस्य मस्जिदस्य प्रकरणं न्यायालयं प्राप्नोत्! अटाला-मस्जिद् इतीदं माता-मन्दिरम् इति हिन्दुजनाः जौन्पुर्-नगरस्य सिविल्-न्यायालये अभियोगं कृतवन्तः। जौनपुरस्य अस्य मस्जिदस्य...

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...

स्विट्ज़र्ल्याण्ड्-देशस्य एकः दलितः राहुलगान्धी इत्यनेन सह 91 दिनानि यावत् निवसत्, ततः काङ्ग्रेस्-पक्षस्य वास्तविकं मुखं ज्ञातवान् ! स्विट्जरलैंड से आया एक दलित, 91 दिन राहुल...

सद्यः एव काङ्ग्रेस्-नेता राहुल्-गान्धी इत्यस्य न्याययात्रायां भागम् अगृह्णात् नितिन्-परमार नामकः दलित-व्यक्तिः सामान्यजनैः सह कथं व्यवहारः कृतः इति विवरणं...
spot_img

स्वामी विवेकानंद के जन्म जयंती पर उन्हें नमन

9/11 की तारीख को याद रखता होगा अमेरिका लादेन के आतंकवादी हमले के लिए! पर एक भारतीय 9/11 को याद रखता है एक युवा...

वैश्विक हिताय हिंदुत्व सम्मेलने वक्ता: किं कथित: आगच्छन्तु ज्ञायन्ति ! वैश्विक हित के लिए हिन्दुत्व कांफ्रेंस में वक्ताओं ने क्या कहा, आइए जानते हैं...

प्रथम दिवस का सारांश ! प्रथम दिवसं प्रणय कुमार: स्व वक्तव्ये कथित: तत वयं स्ववक्तव्ये हिंदुत्व सत्य भ्रांत्यां चर्चां करिष्यामि, सः कथित: तत हिंदुत्व किमस्ति,...

वैश्विक हिताय हिंदुत्व सम्मेलनस्य एक तः त्रय अक्टूबरस्य मध्यायोजनस्याभवत् शुभारंभ ! वैश्विक हित के लिए हिन्दुत्व कांफ्रेंस का एक से तीन अक्टूबर के बीच...

हिंदुत्वस्य विरुद्धम् विश्वे भ्रांतिपूर्ण प्रचारस्याभियान डिस्मेंटलिंग ग्लोबल हिंदुत्वस्य निरस्तं ! तत्रैव द्वितीयं प्रतीतम् नव प्रेरणाम् जन्मम् दत्त:, यत् विश्वम् हिन्दुत्वस्य सकारात्मकं जगहितैषीम् वास्तविक स्वरूपम्...

खिलाफत आंदोलन, भारतीय एकरूपता पर कुठाराघात

क्या खिलाफत आंदोलन "काफिर-कुफ्र" चिंतन से प्रेरित जिहाद था या फिर भारतीय स्वतंत्रता हेतु संघर्ष का एक भाग? इस प्रश्न का उत्तर 1,300 वर्ष...

टीपू सुल्तान की वास्तविकता

क्या मैसूर का शासक रहा टीपू सुल्तान स्वतंत्र भारत के नायकों में से एक है? इस प्रश्न के गर्भ में वह हालिया प्रस्ताव है,...

किं भारतम् अफगानतः विस्थापिता: मुस्लिमानाश्रयं दानीयम् ? पठन्तु इदम् कथानकम् ! क्या भारत को अफगान से विस्थापित हुए मुस्लिमों को शरण देनी चाहिए ?...

फोटो साभार सोशलमीडिया यदा कंधारस्य तत्कालीन शासक: अमीर अली खान पठानम् विवशभूत्वा जैसलमेर राज्ये आश्रयं नीतुम् भवित: ! तदा अत्रस्य महारावल: लूणकरणरासीत् ! ते महारावल:...
spot_img