35.1 C
New Delhi

राय

गुजरात सर्वकारस्यादेशानुसारं मदरसा भ्रमणार्थं शिक्षिकोपरि आक्रमणं जातम् ! गुजरात सरकार के आदेश पर मदरसे का सर्वे करने पहुँचे शिक्षक पर हमला !

गुजरात्-सर्वकारस्य आदेशात् परं अद्यात् (१८ मे २०२४) सम्पूर्णे राज्ये मद्रासा-सर्वेः आरब्धाः सन्ति। अत्रान्तरे अहमदाबाद्-नगरे मदरसा सर्वेक्षणस्य समये एकः शिक्षकः आक्रान्तः अभवत्। एषः शिक्षकः सर्वकारीयविद्यालये अध्यापयति, अहमदाबाद्-नगरस्य दरियापुरक्षेत्रस्य सुल्तान् मॊहल्ला...

यत् अटाला मस्जिद् इति कथ्यते, तस्य भित्तिषु त्रिशूल्-पुष्पाणि-कलाकृतयः सन्ति, हिन्दुजनाः न्यायालयं प्राप्तवन्तः! जिसे कहते हैं अटाला मस्जिद, उसकी दीवारों पर त्रिशूल फूल कलाकृतियाँ, ​कोर्ट...

उत्तरप्रदेशे अन्यस्य मस्जिदस्य प्रकरणं न्यायालयं प्राप्नोत्! अटाला-मस्जिद् इतीदं माता-मन्दिरम् इति हिन्दुजनाः जौन्पुर्-नगरस्य सिविल्-न्यायालये अभियोगं कृतवन्तः। जौनपुरस्य अस्य मस्जिदस्य...

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...

स्विट्ज़र्ल्याण्ड्-देशस्य एकः दलितः राहुलगान्धी इत्यनेन सह 91 दिनानि यावत् निवसत्, ततः काङ्ग्रेस्-पक्षस्य वास्तविकं मुखं ज्ञातवान् ! स्विट्जरलैंड से आया एक दलित, 91 दिन राहुल...

सद्यः एव काङ्ग्रेस्-नेता राहुल्-गान्धी इत्यस्य न्याययात्रायां भागम् अगृह्णात् नितिन्-परमार नामकः दलित-व्यक्तिः सामान्यजनैः सह कथं व्यवहारः कृतः इति विवरणं...

बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति, स्वतन्त्रभारते सूरसा रूपेण मतानुयायिनः जमीन्दारः वर्धमानाः सन्ति ! बंगाल की इंच-इंच जमीन मुस्लिमों की, स्वतंत्र भारत में सुरसा...

सद्यः एव बङ्ग्ला-देशस्य मौलाना इत्यस्य एकं वीडियो सामाजिक-माध्यमेषु वैरल् अभवत्। दृश्यचित्रे मौलाना, बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति...
spot_img

प्रस्तुतभूतेन पूर्वम् ७२ हूरें चलचित्रम् निस्सरत् दंगलतः अग्रं ! रिलीज से पहले 72 हूरें फिल्म निकली दंगल से आगे !

निर्देशक: संजय पूरन सिंहस्य निर्देशने निर्मितं चलचित्रम् ७२ हूरें इत्या: टीजर प्रस्तुतस्यानंतरेन विशेष चर्चायामस्ति ! इदम् चलचित्रम् ७ जुलै २०२३ तमम् चलचित्रगृहेषु आगन्तुकमस्ति !...

अजमेर ९२ चलचित्रतः खिन्न: जात: जमीयत कृतवान् चलचित्रे प्रतिबंधस्य याचना ! अजमेर 92 फिल्म से भड़के जमीयत ने की फिल्म पर बैन की माँग...

सत्य घटनासु आधृतं द कश्मीर द केरला स्टोरी च् चलचित्रयो साफल्यस्यानंतरम् अजमेर ९२ चलचित्रं १४ जुलै, २०२३ तमम् चलचित्रगृहेषु प्रस्तुतं भवितुं गच्छति ! अस्मिन्...

ज्ञायतु सूर्यदेवस्योत्पत्त्या: रहस्यं ! जानिए सूर्य देव की उत्पत्ति का रहस्य !

दिवाकरम् यदि विज्ञानस्य दृष्टितः द्रष्टु तु अपि सः भगवततः न्यूनम् न कुत्रचित् सूर्यम् विना जीवनस्य कल्पना कर्तुं न शक्नोति ! सूर्यस्य पूजनम् वैदिक कालतः...

यत्राभवत् धूमयान दुर्घटना तत्र प्राप्त्वा पीएम मोदिन् कृतवान् स्थित्या: अवलोकनम् ! जहाँ हुई ट्रेन दुर्घटना वहाँ पहुँच कर PM मोदी ने लिया स्थिति का...

ओडिशायाः बालासोरे अभवत् भयावह धूमयान दुर्घटनायाः अनंतरम् प्रधानमंत्री नरेंद्र मोदिन् घटनास्थले प्राप्तवान् ! राहत-कार्यम् पूर्णस्य अनंतरम् पीएम मोदिन् तत्रस्य भ्रमण कृतवान्, यत्र त्रीणि धूमयानानि...

मंदिरस्य सोपाने किं तिष्ठति ? मंदिर की पैड़ी पर क्यों बैठते है ?

वृद्धा: कथयन्ति तत यदापि कश्चित मंदिरे दर्शनाय गच्छतु तु दर्शनस्यानंतरम् बहिः आगत्य मंदिरस्य सोपाने किंचित काळम् तिष्ठन्ति, किं भवन्तः ज्ञायन्ति अस्य परंपरायाः कः कारणम्...

यत्र साहिल खान: कृतवान् साक्ष्या: हनन, तत्रस्य वास्तविक स्थितिम् ! जहाँ साहिल खान ने की साक्षी की हत्या, वहाँ की जमीनी हकीकत !

देश श्रद्धा हनन प्रकरणम् विस्मृतमपि न तत तस्मात् पूर्वमेव राजधानी देहल्यां १६ वर्षीया बालिका साक्ष्याः हनन पुनः पूर्ण समाजम् खिन्नताया परिपूर्णवान् ! हनन केन...
spot_img