25.7 C
New Delhi

उत्सवे संलग्ना: लक्षाणां हिन्दुनां सम्मर्द:, तु क्षणे एम्बुलेंस इत्याय अरचन् मार्गम् ! उत्सव में डूबी लाखों हिन्दुओं की भीड़, लेकिन क्षण भर में एम्बुलेंस के लिए बना दिया रास्ता !

Date:

Share post:

मध्यप्रदेशस्य इंदौरे शनिवासरम् (३० मार्च, २०२४) रंगपंचम्यां उत्सवं अरमत् ! लक्षाणां संख्यासु हिन्दुनां सम्मर्द: आगच्छन् उत्सवम् च् अमानयन् ! राजवाड़ा, येन इंदौरस्य हृदयस्थलम् अपि कथ्यते, तत्र कुम्भ मेलकम् सदृश स्थितिम् अरमत् ! रंगपंचम्यां तत्र फाग यात्रा गेर वा निःसृते !

मध्य प्रदेश के इंदौर में शनिवार (30 मार्च, 2024) को रंगपंचमी की धूम रही ! लाखों की संख्या में हिन्दुओं की भीड़ जुटी और उत्सव मनाया गया ! राजवाड़ा, जिसे इंदौर के हृदयस्थल भी कहा जाता है, वहाँ कुम्भ मेले जैसा माहौल रहा ! रंगपंचमी पर वहाँ फाग यात्रा व गेर निकाली जाती है !

वर्णानां गुबार इत्यस्य जलानां बौछार इत्यानां च् मध्यापि उत्सवे संलग्ना: लक्षाणां हिन्दुनां सम्मर्द: एम्बुलेंस इतम् मार्गमददात् स्व सहृदयतायाः च् परिचयं अददात् ! यस्य चलचित्रमपि सोशल मीडिया इत्यां संमुख: आगच्छत् ! जना: यस्यानंतरम् हिन्दुनां, विशेष: इंदौरस्य हिन्दुनां बहु प्रशंसा कुर्वन्ति !

रंगों के गुब्बार और पानी की बौछारों के बीच भी उत्सव में डूबी लाखों हिन्दुओं की भीड़ ने एम्बुलेंस को रास्ता दिया और अपनी सहृदयता का परिचय दिया ! इसका वीडियो भी सोशल मीडिया पर सामने आया है ! लोग इसके बाद हिन्दुओं, खासकर इंदौर के हिन्दुओं की जम कर तारीफ कर रहे हैं !

उत्सवस्य कालमेव एम्बुलेंस एकम् रुग्णम् गृहीत्वा गच्छति स्म ! एम्बुलेंस इत्यस्य सायरन श्रुणुतैव श्रद्धालवः सुरक्षाकर्मिभिः सह मेलित्वा तस्मै मार्गमरचन् तेन च् पारमकारयत् ! केचनैव पलेषु एम्बुलेंस इयत् सम्मर्दस्योपरांत तत्रतः निर्गच्छत् !

उत्सव के समय ही एम्बुलेंस एक मरीज को लेकर जा रही थी ! एम्बुलेंस का सायरन सुनते ही श्रद्धालुओं ने सुरक्षाकर्मियों के साथ मिल कर उसके लिए रास्ता बनाया और उसे पार कराया ! कुछ ही मिनटों में एम्बुलेंस इतनी भीड़ के बावजूद वहाँ से निकल गई !

मध्यप्रदेशस्य मुख्यमंत्री मोहन यादव: अपि फाग यात्रायां गेरे वा प्रतिभागाय राजवाड़ा प्राप्तवान् स्म, यत्र सः जनान् संबोधित: अपि अकरोत् ! मुख्यमंत्री मोहन यादव: गुलालतः परिपूर्ण: भूत्वा राजधानी भोपालम् पुनः अगच्छत् ! हिंदू रक्षक संगठन यात्रायाः नेतृत्वम् करोति स्म, यस्मिन् युवका: सर्वातग्रम् ध्वजानि गृहीत्वा अचलन् स्म !

मध्य प्रदेश के मुख्यमंत्री मोहन यादव भी फाग यात्रा व गेर में हिस्सा लेने के लिए राजवाड़ा पहुँचे हुए थे, जहाँ उन्होंने लोगों को संबोधित भी किया ! मुख्यमंत्री मोहन यादव गुलाल से तर होकर राजधानी भोपाल को लौटे ! हिन्दू रक्षक संगठन यात्रा का नेतृत्व कर रहा था, जिसमें युवकगण सबसे आगे पताकाएँ लेकर चल रहे थे !

भजन मण्डलानि भक्ति-संगीततः जनान् प्रफुल्लित: कर्तुं चलन्ति स्म ! तत्रैव सहे एकं झांकी अपि आसीत्, यस्मिन् हनुमान महोदयः संजीवनी बूटिका पर्वतम् हस्ते उत्थायितुं दृश्यते स्म ! डॉ मोहन यादव: अकथयत् तत तः ७५ वर्षाणि पुरातन अस्मिन् परंपरायाः सम्मिलिता: भूत्वा गौरवान्वित: सन्ति, इदम् मध्यप्रदेशेण सह-सह मालवायाः विशेषायोजनमस्ति !

भजन मंडलियाँ भक्ति-संगीत से लोगों को सरोबार करती हुई चल रही थीं ! वहीं साथ में एक झाँकी भी थी, जिसमें हनुमान जी संजीवनी बूटी वाला पर्वत हाथ पर उठाए दिख रहे थे ! डॉ मोहन यादव ने कहा कि वो 75 वर्ष पुरानी इस परंपरा में शामिल होकर गौरवान्वित हैं, ये MP के साथ-साथ मालवा का विशेष आयोजन है !

सीएम मोहन यादव: अकथयत् गेर तु एकम् शब्दम्, इदम् स्वरचकानां समाहार: ! सः अज्ञापत् तत अस्मिन् अवसरे पृथक-पृथक क्षेत्राणां वर्गस्य च् जनाः स्व-स्व चिह्न नीत्वा निस्सरन्ति ! सः अकथयत् तत लोकसभा निर्वाचनम् गृहीत्वा आचार संहिता चलति !

CM मोहन यादव ने कहा कि गेर तो एक शब्द है, ये अपना बनाने वालों की टोली है ! उन्होंने बताया कि इस अवसर पर अलग-अलग मोहल्लों और वर्ग के लोग अपना-अपना निशान लेकर निकलते हैं ! उन्होंने कहा कि लोकसभा चुनाव को लेकर आचार संहिता लागू है !

केचन सीमा: सन्ति यस्योपरांत तः अत्र प्राप्तवान् ! ज्ञापयतु तत अस्मिन् कार्यक्रमे प्रतिभागक: तः मध्यप्रदेशस्य प्रथम मुख्यमंत्रिन् सन्ति ! राज्यस्य नगरी विकास एवं आवास संसदीय प्रकरणानां मंत्री इंदौरतः विधायक: वा कैलाश विजयवर्गीय: तस्य स्वागतमकरोत् !

कुछ सीमाएँ हैं इसके बावजूद वो यहाँ पहुँचे हैं ! बता दें कि इस कार्यक्रम में हिस्सा लेने वाले वो MP के पहले मुख्यमंत्री हैं ! राज्य के शहरी विकास एवं आवास और संसदीय मामलों के मंत्री व इंदौर से विधायक कैलाश विजयवर्गीय ने उनका स्वागत किया !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

अतीक्, मुख्तार्, शहाबुद्दीन् इत्येतयोः स्मृत्यां समाजवादीपक्षाय मतदानं करोतु-समाजवादीपक्षस्य नेता उस्मान् ! अतीक, मुख्तार और शहाबुद्दीन की याद में समाजवादी पार्टी को डालें वोट-सपा नेता...

उत्तरप्रदेशस्य मोरादाबाद्-मण्डले समाजवादी पक्षस्य जनसभायां उत्तरप्रदेशस्य बिहारस्य च माफिया-इत्येतेषां नाम्नः मतानां याचना कृता। अखिलेशः यादवस्य उपस्थितौ आयोजिते अस्मिन्...

काङ्ग्रेस् पक्षः वक्फ्-क्षेत्रम् अपि न स्पृशतिः-पीएम मोदिन् ! कांग्रेस वक्फ को छुएगी तक नहीं-पीएम मोदी !

प्रधानमन्त्री नरेन्द्रमोदी एकस्मिन् साक्षात्कारे उक्तवान् यत् काङ्ग्रेस्-पक्षस्य धनस्य पुनर्वितरणस्य प्रतिज्ञा महती विभीषिका अस्ति इति। "काङ्ग्रेस् पक्षः वक्फ् इत्यादीनां...

राजानां-महाराजाणां अपमानम् कुर्वन्ति कांग्रेसस्य युवराज:-पीएम नरेंद्र मोदिन् ! राजा-महाराजाओं का अपमान करते हैं कांग्रेस के शहजादे-पीएम नरेंद्र मोदी !

प्रधानमन्त्री नरेन्द्रमोदी, काङ्ग्रेस्-पक्षस्य नेता राहुलगान्धी वर्यस्य विरुद्धम् तीव्रम् निन्दाम् अकरोत्। राहुलगान्धी-वर्यस्य नामं विना, प्रधानमन्त्री मोदी अवदत् यत्, काङ्ग्रेस्...

किं सर्वकारीय-अनुबन्धान् प्राप्तुं हिन्दुजनाः मुस्लिम्-मतानुयायिनः भवितुम् भविष्यन्ति ? सरकारी ठेका लेने के लिए क्या हिंदुओं को मुस्लिम बनना होगा ?

२०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य कृते काङ्ग्रेस्-पक्षः स्वस्य घोषणापत्रे यत् प्रकारेण प्रतिज्ञां कृतवान् अस्ति, तस्य तुष्टिकरण-नीतिः तस्य अधोभागे लुक्किता...