40.1 C
New Delhi

Tag: Chinese Army

spot_imgspot_img

सम्प्रति तिब्बतेन चिनम् ज्ञानम् शिक्षिष्यते भारतम् ! अब तिब्‍बत के जरिये चीन को सबक सिखाएगा भारत !

भारतेन यदा चिनस्य संबंधानां वार्तागच्छति तदा तिब्बत यस्मिन् एकम् विशेषं प्रकरणम् भवति ! एतम् आधारनिर्मित्वा चिनम् सदैव अरुणाचल प्रदेशम् गृहित्वा स्व दृढ़कथनानि करोति तवांगम्...

गलवान: चिनम् अतीव शिक्षित:-रक्षामंत्री राजनाथ सिंह: ! गलवान ने चीन को बहुत कुछ सिखा दिया-रक्षा मंत्री राजनाथ सिंह !

राजनीतिक सामरिक च् विषयाणाम् विद्वान: कथ्यन्ति तत द्वय शक्तिसम्पन्न: देशयो: मध्य सामांजस्य निर्माणम् सरलकार्यम् न भवति तस्य पश्चस्य कारणम् त: ज्ञापयन्ति तत शक्तिसम्पन्न भवस्य...

चिनम् स्वच्छ सन्देशम्, सख्तात् सख्तम् कार्यवाहिम् कृतेन न विमृशिष्यति – राजनाथ सिंह: ! चीन को साफ संदेश, सख्त से सख्त कार्यवाही करने से नहीं...

भारतम् चिनम् कलहस्य पृष्ठभूमेन सहैव पूर्वी लद्दाखे एलएसी इत्ये वर्तमान चित्रदे रक्षामंत्री राजनाथ सिंह: राज्यसभायाम् कथनम् अददात् ! सः अकथयत् तत सर्कारम् कश्चितपि मूल्ये...

भारतीय सेनास्य दुस्साहसपूर्ण व्यावहारम् भविष्यति विपरीतम् – चिनी ग्लोबल टाइम्स समाचार पत्रस्य भर्तस्कः ! भारतीय सेना का दुस्साहस भरा दांव पड़ेगा उल्टा – चीनी...

चिनीम् सम्प्रति सरकारी किवदंतिम् समाचार पत्र ग्लोबल टाइम्स इत्येन भर्तस्कः अददात्, चिनम् भर्तस्कः दातु अकथयत् तत भारतम् एकदा पुनः शक्तिम् प्रदर्शष्यिति, ग्लोबल टाइम्स येन...

सम्प्रति सम्पूर्ण युद्धम्, भारत चिनस्य च् मध्ये ! अब आर पार की लड़ाई, भारत बनाम चीन !

१५-16 जून तः उपरांत चिनम् २९-३० अगस्तम् इदानिम् कार्यम् अकरोत् यत् स्वयम् तेन अविश्वासनीय कथाय पर्याप्तम् अस्ति ! चिनम् पैंगोंग सो सरोवरेण बलात् प्रवेशस्य...

रक्षामंत्री राजनाथ सिंहस्य लद्दाख भ्रमण,सैनिकेषु अकुर्वन उर्जासि संचारम् ! रक्षामंत्री राजनाथ सिंह का लद्दाख दौरा,सैनिकों में किया ऊर्जा का संचार !

चिनम् सह चलति सिम्न विवाद मध्ये प्रधानमंत्री नरेंद्र मोदी: उपरांते रक्षामंत्री राजनाथ सिंह: लद्दाख,लूकांग अलभत् ! रक्षामंत्री राजनाथ सिंहस्य अस्य भ्रमणे प्रमुख रक्षाध्यक्ष जनरल...