30.1 C
New Delhi

गलवान: चिनम् अतीव शिक्षित:-रक्षामंत्री राजनाथ सिंह: ! गलवान ने चीन को बहुत कुछ सिखा दिया-रक्षा मंत्री राजनाथ सिंह !

Date:

Share post:

राजनीतिक सामरिक च् विषयाणाम् विद्वान: कथ्यन्ति तत द्वय शक्तिसम्पन्न: देशयो: मध्य सामांजस्य निर्माणम् सरलकार्यम् न भवति तस्य पश्चस्य कारणम् त: ज्ञापयन्ति तत शक्तिसम्पन्न भवस्य कारणात् विस्तारवादस्य भावनां उत्पद्यते !

राजनीतिक और सामरिक विषयों के जानकार कहते हैं कि दो शक्तिशाली देशों के बीच सामांजस्य बन पाना आसान काम नहीं होता है ! उसके पीछे की वजह वो बताते हैं कि शक्तिशाली होने की वजह से विस्तारवाद की भावना पनपती है !

यदि विदुषाम् एतादृशस्य मतम् चिनस्य सन्दर्भे अपश्यते तर्हि अनृतं न भविष्यति ! भारत, चिनस्य मध्य सीमा कलहम् ऐतिहासिक रूपे स्थिरास्ति ! चिनस्य पक्षेण धृष्टतापि अक्रियते !

अगर जानकारों की इस तरह की राय को चीन के संदर्भ में देखा जाए तो गलत ना होगा ! भारत,चीन के बीच सीमा विवाद ऐतिहासिक तौर पर कायम है ! चीन की तरफ से गुस्ताखी भी की गई है !

तु इतिदा लद्दाखस्य पूर्वी क्षेत्रे चिनस्य क्रियायुक्ततायाः येन प्रकारेण भारत: उत्तरम् दत्त: तस्यानंतरं तस्य रणनीतिकार: अपि विस्मित: अभवत् ! तेषां सर्वेषाम् मध्य रक्षामंत्री राजनाथ सिंह: चिनम् चेततु तत यदि विचारा: अपवित्रम् भविष्यन्ति तर्हि निष्कर्ष साधु न भविष्यते !

लेकिन इस दफा लद्दाख के पूर्वी सेक्टर में चीन की हरकत का जिस तरह से भारत ने जवाब दिया उसके बाद उसके रणनीतिकार भी भौचक्के रह गए ! इन सबके बीच रक्षा मंत्री राजनाथ सिंह ने चीन को चेताया कि अगर मंसूबे नापाक होंगे तो अंजाम अच्छा नहीं होगा !

लक्ष्मणनगरे एकस्य कार्यक्रमस्य काल: रक्षा मंत्री राजनाथ सिंह: गलवानस्य उल्लेखम् कृतः कथ्यतः च् तत भारतीय सैन्य: पौरुषस्य अप्रतिम् दृष्टांत प्रस्तुतम् कृता: ! येन धीरत्वस्य शौर्यस्य च् परिचय: युवान: दर्शयत: तत् प्रशंसनियमस्ति !

लखनऊ में एक कार्यक्रम के दौरान रक्षा मंत्री राजनाथ सिंह ने गलवान का जिक्र किया और कहा कि भारतीय फौज ने बहादुरी का अप्रतिम उदाहरण पेश किया ! जिस साहस और शौर्य का परिचय जवानों ने दिखाया वो सराहनीय है !

तस्य कारणेन धीरत्व अतिबर्धयतः केंद्रीय कमान लक्ष्मणनगरे चिकित्सालयस्य शिलान्यासस्य अवसरे सः कथ्यतः इदम् निर्माण सन्देशम् ददाति तत यदि गतवर्ष: आह्वानै: युक्तत: स्म तर्हि अयम् वर्ष: समाधनस्यास्ति ! यदि गतवर्ष: निराशाभिः युक्तत: स्म तर्हि अयम् वर्ष: आशायाः अस्ति !

उसकी वजह से साहस और बढ़ा है केंद्रीय कमांड लखनऊ में अस्पताल के शिलान्यास के मौके पर उन्होंने कहा कि यह निर्माण संदेश दे रहा है कि अगर बीता वर्ष चुनौतियों से भरा हुआ था तो यह वर्ष समाधान का है ! अगर पिछला साल निराशा से भरा हुआ था तो यह वर्ष उम्मीद का है !

सैन्य दिवसात् एक दिवस: पूर्व राजनाथ सिंह: येन प्रकारेण कथ्यतः तत एक स्वयमम् सर्वशक्तिशाली कथक: देश: एलएसी इत्ये कलहाय उत्तरदायिनस्ति तेन सह वयं केन प्रकारेण अग्रम् बर्धिष्यन्ति तेन ज्ञातमस्ति !

आर्मी डे से एक दिन पहले राजनाथ सिंह ने चीन का नाम नहीं लिया ! लेकिन जिस तरह से कहा कि एक अपने आपको सुपरपावर कहने वाला देश एलएसी पर तनाव के लिए जिम्मेदार है उसके साथ हम किस तरह से आगे बढ़ेंगे उसे पता है !

भारतस्य स्पष्टम् मतमस्ति तत ता सर्वै: देशै: सह शान्तिम् इच्छति विशेषतः सहवासिनै: सह कश्चित प्रकारस्य समाघात: न इच्छति ! तु यदि घात: करिष्यते तर्हि वयं उत्तरम् दत्तुम् तत्पर: सन्ति !

भारत का स्पष्ट मत है कि वो सभी देशों के साथ शांति चाहता है खासतौर से पड़ोसियों के साथ किसी तरह की टकराव नहीं चाहता है ! लेकिन अगर भारत की संप्रभुता पर किसी तरह की चोट की जाएगी तो हम जवाब देने के लिए तैयार हैं !

अस्य पूर्व सैन्य प्रमुख एमएम नरवणे: कथ्यतः स्म तत भारताय चिनस्य पकिस्तानस्य च् एकता भयंकर: अस्ति ! तु येन प्रकारेण पकिस्तानम् चिनम् द्वे उत्तरम् अददाताम् !

इससे पहले आर्मी चीफ एम एम नरवणे ने कहा था कि भारत के लिए चीन और पाकिस्तान की एकता खतरनाक है ! लेकिन जिस तरह से पाकिस्तान और चीन दोनों को जवाब दिया गया है !

तत् अग्रम् किम् भवितुम् शक्नोति तस्य उद्धरण स्म अद्य वयं इति स्थितौ सन्ति संयुक्त शक्ते: प्रतिघात: कर्तुम् शक्नुते ! यस्मिन् कश्चितम् भ्रांति: न भवनीया: !

वह आगे क्या हो सकता है उसकी बानगी थी ! आज हम इस स्थिति में हैं संयुक्त ताकत का मुकाबला कर सकते हैं। इसमें किसी को संदेह नहीं होना चाहिए !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

कर्णाटके गृहं प्रति अश्लीलानि छायाचित्राणि दर्शयित्वा मतदानं न कर्तुं प्रार्थयन्तु ! कर्नाटक में घर-घर जाकर अश्लील फोटो दिखा वोट न करने की अपील !

कर्णाटक-महिला-आयोगः मुख्यमन्त्रिणं सिद्धरमैया-वर्यं पत्रम् अलिखत् यत् एकस्मिन् प्रकरणस्य एस्. ऐ. टि. अन्वेषणं कर्तव्यम् इति। कर्नाटक-महिला-आयोगः हसन्-नगरे वैरलस्य कथितस्य...

सन्देशखली-नगरे टी. एम्. सी. नेता हाफिज़ुल् खान् इत्यस्य निवासस्थाने गोला-बारुदः विदेशीय-पिस्तोल् चलभत् ! संदेशखाली में TMC नेता हफीजुल खान के ठिकाने पर मिला गोला...

केन्द्रीय-अन्वेषण-विभागेन (सि. बि. आई.) शुक्रवासरे (एप्रिल् २६, २०२४) पश्चिमबङ्गालराज्यस्य सन्देशखली-नगरे आक्रमणानि कृतानि। सन्देशखली-नगरे सी. बी. आई. इत्यनेन महतीं...

काङ्ग्रेस्-पक्षः प्रथमवारं मुस्लिम्-आरक्षणम् आनयत्-भाजपा ! कांग्रेस ही लेकर आई थी पहली बार मुस्लिम आरक्षण-भाजपा !

कर्णाटके काङ्ग्रेस्-पक्षस्य प्रचारयन्त्रं स्वसंरक्षणार्थं सामाजिकमाध्यमेषु सक्रियम् अस्ति। एतेषां सर्वान् मुस्लिम्-जनान् आरक्षणे स्थापयितुं कार्यं काङ्ग्रेस्-पक्षेन न कृतम्, अपितु देवेगौडा-सर्वकारेण...

बिलाल् हुसैन् नामकः हिन्दुनाम्ना बालिकानां कृते अश्लीलसन्देशान् प्रेषयति स्म। बिलाल हुसैन हिंदू नामों से लड़कियों को भेजता था अश्लील मैसेज !

अस्साम्-राज्यस्य राजधान्यां गुवाहाटी-नगरे आरक्षकैः मोहम्मद् बिलाल् हुसैन् नामकः अपराधी गृहीतः। बिलाल् एकं बालिकाम् तस्याः मित्राणि च सैबर्स्टाल्किङ्ग् करोति...