35.7 C
New Delhi

Tag: Kashi vishvanath

spot_imgspot_img

अधिमूल्यतायाः, अदासतायाः प्रकरणे असदुद्दीन ओवैसिन् व्यंगम् कृतः, पीएम मोदिन् न औरंगजेब जिम्मेवारमस्ति ! महंगाई, बेरोजगारी के मुद्दे पर असदुद्दीन ओवैसी ने कसा तंज, पीएम...

एआईएमआईएम प्रमुख: असदुद्दीन ओवैसी एतानि दिवसानि बहु खिन्न: सन्ति ! प्रकरणम् औरंगजेबस्य हन्त्या गृहीत्वा ज्ञानवापी मस्जिदस्यास्ति ! १६ मईम् न्यायालयायुक्तेन ज्ञानवापी मस्जिदस्यानुसंधानं पूर्णं कृतवान...

ज्ञानवापी अनुसंधाने वृहत् वार्ता, न्यायालयादेशे शिवलिंगळब्धस्योल्लेखम् कृतवान, सीआरपीएफ करिष्यति सुरक्षाम् ! ज्ञानवापी सर्वे पर बड़ी खबर, कोर्ट ने आदेश में शिवलिंग मिलने का जिक्र...

ज्ञानवापी मस्जिदे अनुसंधानस्य कार्यम् सोमवासरम् पूर्णमभवत् ! अनुसंधानदळम् १७ मईम् स्वसूचनापत्रं न्यायालयं प्रदाष्यति ! तृतीय दिवसं अनुसंधानस्य कार्यं पूर्णस्यानंतरम् हिंदू पक्षकारा: एवं सूत्रा: वृहत्...

ज्ञानवाप्यां पूर्णमभवत् द्वितीयदिवसस्यानुसंधानं हिंदू पक्षस्याधिवक्ता बदित: आशायाधिकं साक्ष्यं ळब्धं ! ज्ञानवापी में पूरा हुआ दूसरे दिन का सर्वे, हिंदू पक्ष के वकील बोले...

उत्तर प्रदेशस्य वाराणसी जनपदे ज्ञानवापी मस्जिद परिसरस्यानुसन्धानम् वीडियोग्राफी कार्य रविवासरं द्वितीय दिवसमपि दृढ़सुरक्षाव्यवस्थायाः मध्य संपन्नं अभवत् ! अनुसंधानदळम् ज्ञापितं तताद्यानुसंधानस्य कार्यवाहिम् पूर्णम् भवितुं न...

ज्ञानवाप्यां निर्णायक: न्यायाधीशं पीड्यति सुरक्षायाः चिंताम् बदित: साधारण प्रकरणम् कृतमसाधारणं ! ज्ञानवापी पर फैसला देने वाले जज को सता रही है सुरक्षा की चिंता...

वाराणस्यां ज्ञानवापी परिसरे पुनः अनुसंधानस्याज्ञा दाता सिविल न्यायाधीश: रवि कुमारमधुना स्व कुटुंबस्य सुरक्षायाः चिंताम् पीड्यति ! रवि कुमार दिवाकर: इदमपि कथित: तत साधारणतः प्रकरणम्...

नंदिण: प्रतीक्षा पूर्णभवितमस्ति, महादेवस्य साक्षात्कार तेन भवितमस्ति ! काशी विश्वनाथ: ! नंदी की प्रतीक्षा पूरी होने को है, महादेव के साक्षात्कार उन्हें होने को...

महंत पन्ना कूपे कूर्दनेण पूर्वम् नंदिण: पार्श्व गतः, नेत्रे आवृतस्य तस्य च् कर्णे कथितुं आरंभितः, विपत्ति भगवतः रामे अपि आगतवान स्म, त्रिलोक स्वामिनी सीताम्...

वाराणस्यां बनास डेयरी इतस्य शिलान्यासं, पीएम मोदी बदित: गौ केचन जनेभ्यः पातकं, अस्माभिः पूजनीयं ! वाराणसी में बनास डेयरी का शिलान्यास, PM मोदी बोले...

फोटो साभार ANI प्रधानमंत्री नरेंद्र मोदी गुरूवासरं स्वसंसदीय निर्वाचन क्षेत्रे वाराणस्यां बनास डेयरी इतस्य शिलान्यासं कृतः क्षेत्रम् च् २०९५ कोटि रूप्यकानां परियोजनानां उपहारम् दत्त: ! प्रधानमंत्री...