31.8 C
New Delhi

Tag: love jihad

spot_imgspot_img

इंद्रप्रस्थस्य पूर्व मुख्यमंत्री शीला दीक्षित्या: निधनम् पुत्र्या: लव जिहादे संनिरुद्धं, विधर्मी जामातृणा सर्वाणि लुंठित्वा भातृजायाया सह पलायेनाभवत् स्म ! दिल्ली की पूर्व मुख्यमंत्री शीला...

भारतस्य सर्वाणि हिन्दू व तस्य पुत्र्य: तथा कथित धर्मनिरपेक्ष दळै: संलग्ना: स्थ, इदम् लेखमवश्यं पठन्तु यस्मात् शीला दीक्षित्या: जीवनेण केचन शिक्षतुम् शक्नुतानि ! भारत के...

लवजिहादस्य विरुद्धम् गुजरात विधानसभायाम् विधेयकम् स्वीकृतम् ! लवजिहाद के खिलाफ गुजरात विधानसभा में विधेयक पारित !

गुजरात विधानसभा गुरुवासरम् लवजिहादस्य संबंधे एकम् संशोधनविधेयकम् स्वीकृतम् यस्मिन् दशवर्ष यावतस्य कारागारस्य दंडम् पाणिग्रहणेन कैतवम् बलात् धर्मपरिवर्तनाय वा अधिकतम् ५ लक्ष रूप्यकस्य अर्थदंडारोपिता: ! गुजरात...

धर्म स्वातंत्र्य विधेयके शिवराज कैबिनेट इति दत्त: स्वीकृतिम् ! धर्म स्वातंत्र्य विधेयक पर शिवराज कैबिनेट ने लगाई मुहर !

मध्यप्रदेश गृहमंत्री नरोत्तम मिश्र धर्म स्वातंत्र्य (धार्मिक स्वतंत्रता) विधेयक २०२० तमम् स्वीकृतुम् मध्यप्रदेश मंत्रिमंडल: स्वीकृतिम् दत्त: ! राज्यस्य गृहमंत्री नरोत्तम मिश्र: अकथयत् तत २६ दिसंबर...

उत्तरप्रदेशस्येटायाम् कथित लवजिहाद प्रकरणमारोपियाः संपूर्ण कुटुंबैभियोगम् ! यूपी के एटा में कथित लवजिहाद मामला,आरोपी के पूरे परिवार पर केस !

उत्तरोरादेशस्येटा जनपदे कथित लवजिहाद इत्यस्य प्रकरणं सम्मुखमागतवान् बद्यते तत आरोपियाः सम्पूर्ण कुटुंबस्य विरुद्धम् प्रकरणं पंजीकृत्वा ६ सदस्यानि कारागारमपि अप्रेषयत् ! उत्तर प्रदेश के एटा जिले...

हिंदू निर्मियित्वा कृतवान बालिकया वार्ताम्, अलीगढ़े कृतं इच्छति स्म विधिपाणिग्रहणम्-लव जिहाद ! हिंदू बनकर की लड़की से बात,अलीगढ़ में करना चाहता था कोर्ट मैरिज-लव...

फोटो साभार ANI उत्तर प्रदेश सरकार: लव जिहाद इत्यस्य विरुद्धम् विधि गृहित्वा आगतवान ! येनस्य अनुरूपम् अलीगढ़े अंतर-धार्मिक पाणिग्रहणाय न्यायालयं प्राप्तम् युवकम् आरक्षकः बन्दीम् अक्रियते...

लव जिहाद इत्ये यूपी कैबिनेट इति उत्तीर्णम् कृतवान अध्यादेशम् ! लव जिहाद पर यूपी कैबिनेट ने पास किया अध्यादेश !

उत्तर प्रदेशस्य योगी सरकारः वॄहद पगम् उत्थयत: प्रदेश कैबिनेट इति लव जिहाद इत्ये अध्यादेशम् उत्तीर्णम् कृतवान,२४ नवम्बर इतम् अभवत् कैबिनेट इति सभायाम् अध्यादेशम् उत्तीर्णम्...