27.9 C
New Delhi

Tag: mainpage

spot_imgspot_img

इंद्रप्रस्थस्य मुख्यमंत्रीम् उत्तरप्रदेशस्य शिक्षामंत्री इत्यस्य उनमुक्ताह्वानम् ! दिल्‍ली के CM को यूपी के शिक्षा मंत्री की खुली चुनौती !

उत्तरप्रदेशे २०२२ तमे विधानसभा निर्वाचनम् भवितं सन्ति,यस्मै विभिन्न राजनीतिक दलम् अद्यात् तत्परेषु संलग्न्यते ! इंद्रप्रस्थे सततं त्रयदा सरकारं निर्म्यम् आम आदमी दल: सम्प्रति उत्तरप्रदेशस्य...

दृढ़कथनानि नीतीश कुमार सरकारः भूमे अवतरयते ! वादों को नीतीश कुमार सरकार ने जमीन पर उतारा !

बिहारे विधानसभा निर्वाचनस्य प्रचारस्य कालम् सरकारी दासम् रोजगारम् च् दास्य दृढ़कथनं प्रमुखमासीत् ! आरजेडी नेता तेजस्वी यादव: लगभगम् सर्वाणि निर्वाचनी सभायाम् कथ्यते स्म तत...

एकदिवसस्य कच्छ भ्रमणे भविष्यति पीएम मोदी: ! एक दिन के कच्छ दौरे पर होंगे पीएम नरेंद्र मोदी !

प्रधानमंत्री नरेंद्र मोदी: भौमवासरम् कच्छस्य एकदिवसस्य भ्रमणं करिष्यति ! इति कालम् सः केचन परियोजनानां शिलान्यासं करिष्यति जनपदे च् धोरदोयाः कृषकै: कलाकारै: च् सह संवादम्...

७० वर्ष पूर्व अद्यैवस्य दिवसं अभवत् स्म, सरदार पटेलस्य निधनम् ! 70 साल पहले आज ही के दिन हुआ था,सरदार पटेल का निधन !

देशस्य प्रथम उपप्रधानमंत्री गृहमंत्री च् सरदार वल्लभ भाई पटेलस्य निधनम् १९५० तमे अद्यैवस्य दिवसं अभवत् स्म ! ३१ अक्टूबर १८७५ तमम् गुजरातस्य खेड़ा जनपदे...

कृषकान्दोलने मध्यप्रदेशस्य कृषिमंत्री कमल पटेल: अबदत् ! किसान आंदोलन पर MP के कृषि मंत्री कमल पटेल बोले !

फोटो साभार ट्वीटर कृषकान्दोलनस्य उष्णताया देश: द्वय-चत्वारः इति भवति इंद्रप्रस्थ सीमाया च् गृहित्वा बहु स्थानेषु कृषका: कृषि विधेयकम् गृहित्वा पूर्ण शक्तिम् विरोधम् कुर्वन्ति ! किसान आंदोलन...

रविशंकर प्रसादस्य वृहद कथनं,मोबाइल इति निर्माणे सम्प्रति चिनम् पश्चम् त्यागिष्यते !रविशंकर प्रसाद का बड़ा बयान,मोबाइल निर्माण में अब चीन को पीछे छोड़ देंगे !

केंद्रीय विधिमंत्री रविशंकर प्रसाद: सोमवासरं अकथयत् तत भारतम् मोबाइल इत्यस्य निर्माणं विश्वस्य द्वितीय सर्वात् वृहद देशम् अनिर्मयते ! सम्प्रति भारतस्य लक्ष्यं इति क्षेत्रे चिनं...