40.7 C
New Delhi

Tag: Muslim

spot_imgspot_img

मुरादबादे ५०० कोट्याः शत्रु संपत्त्या: मुस्लिमानां अवैधाधिपत्यं ! मुरादाबाद में 500 करोड़ की शत्रु संपत्ति पर मुस्लिमों का अवैध कब्जा !

रामपुरस्य, नैनीतालस्य, देहरादूनस्यानंतरम् सम्प्रति मुरादाबादे गृहमंत्रालयस्याधीनम् शत्रु संपत्तिषु अधिपत्यस्य वार्ता संमुखमागतमस्ति ! संपत्त्या: मूल्य ५०० कोटितः अधिकस्य ज्ञापिते यस्मिन् च् मुस्लिमजनाः अधिपत्यं कृतवन्तः ! रामपुर,...

असम-काबुल:, मिठ्ठू, नजीर: रिपन खान: च् त्रोटिताः बंधं, जलप्लावने क्षतिग्रस्तमभवत् सिलचर नगरम्, बहूनाम् निधनम् ! असम-काबुल, मिठ्ठू, नजीर और रिपन खान ने तोड़ा...

असमे सिंचनविभागेण पंजीकृतं प्राथमिक्याः आधारे कछारारक्षकः काबुल खान:, मिठू हुसैन लस्कर:, नजीर हुसैन लस्कर: रिपन खान: च् नाम्न: चत्वारः जनान् बंधनम् कृतः ! बंधनम्...

देशम् बर्धितं इस्लामिकातंकस्य विरुद्धम् विहिप कृतवान प्रदर्शनम्, मदरसान् अवरुद्धस्य याचनां ! देश में बढ़ रहे इस्लामिक आतंकवाद के खिलाफ विहिप ने किया प्रदर्शन, मदरसों...

देशस्य केचन क्षेत्रेषु बर्धितं इस्लामिक आतंके विराम कृतस्य याचनां गृहीत्वा गुरूवासरम् मध्यान्ह विहिप एवं बजरंग दळमुत्तरप्रदेशस्य प्रयागराज महानगरस्य कार्यकर्ता: सिविल लाइंस इत्यां प्रदर्शनम् कृतवान...

प्रयागराजहिंसायां जावेद अहमदस्यातिरिक्तं भवितुं शक्नोति बहु मास्टरमाइंड, उत्तरप्रदेशारक्षकः ! प्रयागराज हिंसा में जावेद अहमद के अलावा हो सकते हैं कई और मास्टरमाइंड, यूपी पुलिस...

प्रयागराजहिंसा प्रकरणे अधुनैकं अभिज्ञानं संमुखम् आगच्छति ! यूपी आरक्षकस्य कथनमस्ति तत मास्टरमाइंड जावेदाहमदं बंधने नीतमस्ति ! तु एकतः अधिकं मास्टरमाइंड भवितुं शक्नोन्ति ! प्रयागराज हिंसा...

पीओके इत्या: एका सामूहिकदुष्कर्मपीड़िताम् सहाय्यस्यावश्यकता, प्रधानमंत्री नरेंद्र मोदिणा याचिष्यति सहाय्यं ! पीओके की एक गैंग रेप पीड़िता को मदद की दरकार, प्रधानमंत्री नरेंद्र मोदी...

पकिस्तानस्याधिपत्यकं कश्मीरस्य एका सामूहिक दुष्कर्म पीड़िता या पूर्व सप्तवर्षभिः न्यायाय रणति, अधुनाश्रयाय सुरक्षायै च् भारतीय प्रधानमंत्री नरेंद्र मोदिण: सहाय्य वांछति ! तया तस्या: च्...

कर्नाटके हिजाबे कलहे निर्णयागमनस्य अनंतरम् परीक्षायाः बहिष्कृत्वा परीक्षाकक्षतः बाह्य निःसृता: छात्रा: ! कर्नाटक में हिजाब विवाद पर फैसला आने के बाद परीक्षा का बहिष्कार...

कर्नाटकोच्चन्यायालयेण हिजाबमिस्लामस्यानिवार्य अंशम् न मान्यस्य विद्यालयेषु च् विद्यालयीपरिधानम् इव धारणस्य निर्णयदत्तस्यानंतरम् राज्यस्य एकस्य सर्वकारी विद्यालयस्य केचन छात्रा: परीक्षायाः बहिष्कारम् कृतवती ! कर्नाटक हाईकोर्ट द्वारा हिजाब...