33.1 C
New Delhi

Tag: News in samskritam

spot_imgspot_img

१ मई तः एतेषु राज्येषु दाष्यन्ति कोरोनायाः निःशुल्क टीका ! 1 मई से इन राज्यों में लगेगा कोरोना का मुफ्त टीका !

भारते १८ वर्षात् उपर्या: जनेभ्यः एक मई तः टीका दत्तम् प्रारंभिष्यते ! यस्मै २८ अप्रैल तः को-विन एप इत्ये पंजीकरणस्य प्रक्रिया आरंभयति ! भारत में...

भूकंपस्य तीव्र घातै: कंपितं असम ! भूकंप के तेज झटकों से हिला असम !

असमे बुधवासरम् प्रातः भूकंपस्य तीव्र घातानि आभासितं ! नेशनल सेंटर ऑफ सिस्मोलॉजी अनुरूपम् रिक्टर स्केल इत्ये ६.४ तीव्रतायुक्त भूकंपस्य तीव्र घातानि सोनितपूरे आभासितं ! असम...

कैप्टन अमरिंदर: सिद्धौ कृतः व्यंगपूर्ण टिप्पणिका ! कैप्टन अमरिंदर ने सिद्धू पर की व्यंगपूर्ण टिप्पणी !

पंजाबस्य मुख्यमंत्री कैप्टन अमरिंदर सिंहस्य कांग्रेसः नेता नवजोत सिंह सिद्धो: परस्परं कलहम् पुरातनमस्ति ! काले-काले द्वयो नेतारौ मध्य गतिरोध संमुखम् आगतैति ! पंजाब के मुख्यमंत्री...

कोरोना संकटस्य मध्य पीएम मोदिण: अमेरिकी राष्ट्रपति जो बाइडेनेन वार्तालापम् ! कोरोना संकट के बीच पीएम मोदी की अमेरिकी राष्ट्रपति जो बाइडेन से बातचीत...

देशे चरितं कोरोना संकटस्य मध्य भारतस्य पीएम मोदी: अमेरिकायाः राष्ट्रपति जो बिडेनस्य मध्य दूरभाषेन वार्तालापम् अभवत्, सूत्राणां अनुरूपम् ज्ञापयन्ति तत अमेरिका भारतं सहाय्यस्य पूर्णम्...

कोरोना संक्रमणेन द्रुतं रमितं तदा स्वीकरोन्तु इमानि युक्ति ! कोरोना संक्रमण से दूर रहना है तो अपनाएं ये उपाय !

कोविड-१९ इत्यस्य द्वितीय प्रहारम् बहु घातकं बद्यते ! स्वास्थ्य विशेषज्ञानां कथनानि सन्ति तत महामार्या: इदम् द्वितीय प्रहारम् पूर्वतः अधिकं संक्रमकमस्ति ! अर्थतः तत इदम्...

आगच्छन्तु ज्ञायति तत कोरोनायाम् विशेषज्ञानां मतानि ! आइए जानते हैं कि कोरोना पर विशेषज्ञ की राय !

देशे सघनितं कोरोना संकटस्य मध्य स्वास्थ्य विशेषज्ञा: एकदा पुनः जनान् बदितानि तत संक्रमणस्यानियंत्रितं तीव्रतां कश्चित प्रकारम् नियंत्रित कर्तुम् शक्नोति ! देश में गहराते कोरोना संकट...