36.1 C
New Delhi

Tag: President of India

spot_imgspot_img

वैदिक पद्धत्या सहारंभ भविष्यति नव संसद भवनस्ययोद्घाटनम् ! पूजा पाठ के साथ शुरू होगा नए संसद भवन का उद्घाटन !

प्रधानमंत्री नरेंद्र मोदिन् २८ मई २९२३ तमम् संसदस्य नव भवनस्योद्घाटनम् मध्यान्ह १२ वादनम् करिष्यति ! यद्यपि, तस्मात् पूर्वम् प्रातः ७ वादनतः एव यज्ञ-पूजन इत्यादयः...

राष्ट्रपति निर्वाचनस्य दिनांकस्य उद्घोषम्, १८ जुलैम् मतदानम्, संसदभवने विधानसभायां भविष्यति मतदानम् ! राष्ट्रपति चुनाव की तारीख का ऐलान, 18 जुलाई को वोटिंग, संसद भवन...

निर्वाचनायोगम् बुधवासरम् (९ जून) राष्ट्रपति निर्वाचनस्य दिनांकस्य उद्घोषम् कृतवान, मुख्य निर्वाचनायुक्त: राजीव कुमार: कथित: तत निर्वाचन आयोगम् राष्ट्रपति पदाय स्वतंत्रम् निष्पक्षम् च् रूपेण निर्वाचनम्...

राष्ट्रपति कोविंद: सीडीएस जनरल बिपिन रावतम् मरणोपरांत पद्म विभूषणेन कृतः सम्मानित: ! राष्ट्रपति कोविंद ने सीडीएस जनरल बिपिन रावत को मरणोपरांत पद्म विभूषण से...

देशस्य प्रथम सीडीएस जनरल बिपिन रावतम् अद्य मरणोपरांत पद्म विभूषणेनालंकृत:, तस्य पुत्र्यौ कृतिका तारिणी च् राष्ट्रपति रामनाथ कोविंदस्य हस्ते पुरस्कारम् ग्रहणं कृते ! देश के...

जेटलिम् सुषमा स्वराजम् च् मरणोपरांते ळब्धौ पद्मविभूषण, केचनान्य प्रसिद्धजनानपि कृता: सम्मानितं ! जेटली और सुषमा स्वराज को मरणोपरांत मिला पद्मविभूषण, कुछ और हस्तियों को...

भारतरत्नस्यानंतरम् देशस्य सर्वात् वृहद नागरिक सम्मान पद्मपारितोषिकमद्य प्रदत्ता: ! राष्ट्रपति भवने आयोजितं एकस्य समारोहस्य काळम् राष्ट्रपति रामनाथ कोविंद: पारितोषिकं विजेतान् सम्मानिता: ! भारत रत्न के...

संपूर्णदेशे श्रीकृष्ण जन्माष्टम्या: उत्सवं, मध्यान्हे प्राप्त: योगी आदित्यनाथ: ! देश भर में श्रीकृष्ण जन्माष्टमी की धूम, दोपहर में मथुरा पहुंचें योगी आदित्यनाथ !

ट्रयूनिकल के दर्शकों व पाठकों को ट्रयूनिकल परिवार की ओर से श्रीकृष्ण जन्माष्टमी उत्सव की बहुत बहुत बधाई व शुभकामनाएं ! संपूर्णदेशे श्रीकृष्ण जन्माष्टम्या: उत्सवमुत्साहेण...

राष्ट्रपति अयोध्यायां कृत: रामललायाः दर्शनं, बदित: राम: सर्वानां, रामः सर्वेषु सन्ति ! राष्ट्रपति ने अयोध्या में किए रामलला के दर्शन, बोले राम सबके, राम...

राष्ट्रपति रामनाथ कोविंद: स्वकुटुंबेण सह रविवासरं अयोध्या श्रीरामजन्मभूमि परिसरे रामललायाः दर्शनं कृत: ! पूजारीणां मंत्रोच्चारस्य मध्य सः पूजनम् अर्चनमार्तिक्यं चपि कृतः, पूजनस्यानंतरम् राष्ट्रपत्यु: मस्तके...