37.9 C
New Delhi

Tag: Ramayana

spot_imgspot_img

सत्यघटनायां आधारितं, रामायण धारावाहिकस्य अभिनयछायांकनस्य कालस्याद्भुतं घटनाम् ! सत्य घटना पर आधारित, रामायण सीरियल के शूटिंग के समय की अद्भुत घटना !

१९८५-८६ तमे समुद्रस्यतटे रामायण धारावाहिकस्य अभिनयछायांकनम् चरति स्म ! रामस्य भूमिकाम् निर्वहक: अरुण गोविल: एके शिलायां तिष्ठ: स्म ! समुद्रस्य पार्श्वे इवैकं लघु ग्राममासीत्,...

किं पतंजलिम् लोहसुष्या: लक्ष्ये भवतम् लुंठितं ? अंततः आयुर्वेदस्यैव विरोधम् किं ? क्या पतंजलि ने बंदूक की नोक पर आप को लूटा ? आखिर...

किं आचार्य बालकृष्ण: भवतः कोश: कर्तयतु ? किं आचार्य महाशयः श्रृंगाटकिमस्योपासेवनस्य, कवचस्य, भस्मस्य नामै: भवतम् निर्बुद्धिम् निर्मित: ? किं २०० देशेषु योगम् प्राप्त्वा रामदेव...

रामः न अयम् अस्माकं हृदयम्, प्रणेभ्यः मम सन्ति प्रियम् ! राम नहीं यह हृदय हमारे, प्राणों से हमको हैं प्यारे !

जन्मभूमि मम पुरी सुहावनि ! उत्तर दिसि बह सरजू पावनि !!जा मज्जन ते बिनहिं प्रयासा ! मम समीप नर पावहिं बासा !! जन्मभूमिम् मम पुरीम्...