24.1 C
New Delhi

Tag: Sansad

spot_imgspot_img

शीतकालीन सत्रेण पूर्व सर्वदलीय गोष्ठिम् संपादितं, सर्वकारस्य विपक्षस्य च् भिन्न-भिन्न स्वरे !शीतकालीन सत्र से पहले सर्वदलीय बैठक खत्म, सरकार और विपक्ष के अलग अलग...

संसद सत्र आरंभेण पूर्व सर्वकारः सर्वानां दलानां गोष्ठिमाहूतयति कुत्रचित सत्रस्य कार्यवाह्या: काळम् कश्चित प्रकारस्य संकटम् नासि ! इदम् वार्ता भिन्नं अस्ति तत वयं संसदे...

ध्वजारोहणस्यानंतरम् राष्ट्रगान विस्मृत: सपा सांसद: एसटी हसन:, प्रथम पंक्त्या: अनंतरम् बदित: जय हे, जय हे इति, अयमस्ति देशप्रेमिण: ! ध्वजारोहण के बाद राष्ट्रगान भूल...

पंचसप्ततिनि स्वतंत्रता दिवसस्यावसरे देशस्य विभिन्न क्षेत्रेषु बहु कार्यक्रमाणामायोजितानि ! प्रत्येक स्थानम् स्वतंत्रता दिवसस्योत्सवम् दर्शितुम् ळब्धानि एतेषु कार्यक्रमेषु जनानां प्रतिनिधि अर्थतः सांसद:, विधायक:, पार्षद: तथा...

१९ जुलाईतः आरंभितुम् शक्नोति संसदस्य मानसून सत्रम्, सर्वकारम् एतेषु प्रकरणेषु अवरुद्धितुम् शक्नोति विपक्षम् ! 19 जुलाई से शुरू हो सकता है संसद का मानसून...

कोरोना विषाणु संक्रमणस्य तृतीयावृत्त्या: आशंकायाः मध्य संसदस्य मानसून सत्रम् १९ जुलाईतः आरंभितुम् शक्नोति ! कोरोना वायरस संक्रमण की तीसरी लहर की आशंका के बीच संसद...

भाजपा सांसद सुब्रत पाठक: समाजवादी दलम् अददात् सुतिक्त उत्तरम् ! भाजपा सांसद सुब्रत पाठक ने समाजवादी पार्टी को दिया करारा जवाब !

परशुराम मूर्ति स्थापने समाजवादी दलस्य ब्राह्मण प्रेमस्य प्रतोलीम् ! परशुराम मूर्ति लगाने पर समाज वादी पार्टी के ब्राह्मण प्रेम की खोली पोल ! अस्य देशस्य ब्राह्मणं...
[tds_leads input_placeholder=”Email address” btn_horiz_align=”content-horiz-center” pp_checkbox=”yes” pp_msg=”SSd2ZSUyMHJlYWQlMjBhbmQlMjBhY2NlcHQlMjB0aGUlMjAlM0NhJTIwaHJlZiUzRCUyMiUyMyUyMiUzRVByaXZhY3klMjBQb2xpY3klM0MlMkZhJTNFLg==” msg_composer=”success” display=”column” gap=”10″ input_padd=”eyJhbGwiOiIxNXB4IDEwcHgiLCJsYW5kc2NhcGUiOiIxMnB4IDhweCIsInBvcnRyYWl0IjoiMTBweCA2cHgifQ==” input_border=”1″ btn_text=”I want in” btn_tdicon=”tdc-font-tdmp tdc-font-tdmp-arrow-right” btn_icon_size=”eyJhbGwiOiIxOSIsImxhbmRzY2FwZSI6IjE3IiwicG9ydHJhaXQiOiIxNSJ9″ btn_icon_space=”eyJhbGwiOiI1IiwicG9ydHJhaXQiOiIzIn0=” btn_radius=”0″ input_radius=”0″ f_msg_font_family=”521″ f_msg_font_size=”eyJhbGwiOiIxMyIsInBvcnRyYWl0IjoiMTIifQ==” f_msg_font_weight=”400″ f_msg_font_line_height=”1.4″ f_input_font_family=”521″ f_input_font_size=”eyJhbGwiOiIxMyIsImxhbmRzY2FwZSI6IjEzIiwicG9ydHJhaXQiOiIxMiJ9″ f_input_font_line_height=”1.2″ f_btn_font_family=”521″ f_input_font_weight=”500″ f_btn_font_size=”eyJhbGwiOiIxMyIsImxhbmRzY2FwZSI6IjEyIiwicG9ydHJhaXQiOiIxMSJ9″ f_btn_font_line_height=”1.2″ f_btn_font_weight=”600″ f_pp_font_family=”521″ f_pp_font_size=”eyJhbGwiOiIxMiIsImxhbmRzY2FwZSI6IjEyIiwicG9ydHJhaXQiOiIxMSJ9″ f_pp_font_line_height=”1.2″ pp_check_color=”#000000″ pp_check_color_a=”#309b65″ pp_check_color_a_h=”#4cb577″ f_btn_font_transform=”uppercase” tdc_css=”eyJhbGwiOnsibWFyZ2luLWJvdHRvbSI6IjQwIiwiZGlzcGxheSI6IiJ9LCJsYW5kc2NhcGUiOnsibWFyZ2luLWJvdHRvbSI6IjMwIiwiZGlzcGxheSI6IiJ9LCJsYW5kc2NhcGVfbWF4X3dpZHRoIjoxMTQwLCJsYW5kc2NhcGVfbWluX3dpZHRoIjoxMDE5LCJwb3J0cmFpdCI6eyJtYXJnaW4tYm90dG9tIjoiMjUiLCJkaXNwbGF5IjoiIn0sInBvcnRyYWl0X21heF93aWR0aCI6MTAxOCwicG9ydHJhaXRfbWluX3dpZHRoIjo3Njh9″ msg_succ_radius=”0″ btn_bg=”#309b65″ btn_bg_h=”#4cb577″ title_space=”eyJwb3J0cmFpdCI6IjEyIiwibGFuZHNjYXBlIjoiMTQiLCJhbGwiOiIwIn0=” msg_space=”eyJsYW5kc2NhcGUiOiIwIDAgMTJweCJ9″ btn_padd=”eyJsYW5kc2NhcGUiOiIxMiIsInBvcnRyYWl0IjoiMTBweCJ9″ msg_padd=”eyJwb3J0cmFpdCI6IjZweCAxMHB4In0=” msg_err_radius=”0″ f_btn_font_spacing=”1″]