40.1 C
New Delhi

Tag: Sansad

spot_imgspot_img

शीतकालीन सत्रेण पूर्व सर्वदलीय गोष्ठिम् संपादितं, सर्वकारस्य विपक्षस्य च् भिन्न-भिन्न स्वरे !शीतकालीन सत्र से पहले सर्वदलीय बैठक खत्म, सरकार और विपक्ष के अलग अलग...

संसद सत्र आरंभेण पूर्व सर्वकारः सर्वानां दलानां गोष्ठिमाहूतयति कुत्रचित सत्रस्य कार्यवाह्या: काळम् कश्चित प्रकारस्य संकटम् नासि ! इदम् वार्ता भिन्नं अस्ति तत वयं संसदे...

ध्वजारोहणस्यानंतरम् राष्ट्रगान विस्मृत: सपा सांसद: एसटी हसन:, प्रथम पंक्त्या: अनंतरम् बदित: जय हे, जय हे इति, अयमस्ति देशप्रेमिण: ! ध्वजारोहण के बाद राष्ट्रगान भूल...

पंचसप्ततिनि स्वतंत्रता दिवसस्यावसरे देशस्य विभिन्न क्षेत्रेषु बहु कार्यक्रमाणामायोजितानि ! प्रत्येक स्थानम् स्वतंत्रता दिवसस्योत्सवम् दर्शितुम् ळब्धानि एतेषु कार्यक्रमेषु जनानां प्रतिनिधि अर्थतः सांसद:, विधायक:, पार्षद: तथा...

१९ जुलाईतः आरंभितुम् शक्नोति संसदस्य मानसून सत्रम्, सर्वकारम् एतेषु प्रकरणेषु अवरुद्धितुम् शक्नोति विपक्षम् ! 19 जुलाई से शुरू हो सकता है संसद का मानसून...

कोरोना विषाणु संक्रमणस्य तृतीयावृत्त्या: आशंकायाः मध्य संसदस्य मानसून सत्रम् १९ जुलाईतः आरंभितुम् शक्नोति ! कोरोना वायरस संक्रमण की तीसरी लहर की आशंका के बीच संसद...

भाजपा सांसद सुब्रत पाठक: समाजवादी दलम् अददात् सुतिक्त उत्तरम् ! भाजपा सांसद सुब्रत पाठक ने समाजवादी पार्टी को दिया करारा जवाब !

परशुराम मूर्ति स्थापने समाजवादी दलस्य ब्राह्मण प्रेमस्य प्रतोलीम् ! परशुराम मूर्ति लगाने पर समाज वादी पार्टी के ब्राह्मण प्रेम की खोली पोल ! अस्य देशस्य ब्राह्मणं...