35.1 C
New Delhi

अकस्मात् इंद्रप्रस्थस्य भ्रमणे सीएम योगी:, अद्य शाहेन मेलिष्यति, श्व पीएम मोदिना, नड्डाया सह गोष्ठिम् ! अचानक दिल्ली के दौरे पर CM योगी, आज शाह से मिलेंगे, कल PM मोदी, नड्डा के साथ बैठक !

Date:

Share post:

उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: गुरूवासरम् सायं इंद्रप्रस्थं प्राप्तयति ! राजधान्या: तस्य इदम् भ्रमणमकस्मात् भवति !

उत्तर प्रदेश के मुख्यमंत्री योगी आदित्यनाथ गुरुवार शाम दिल्ली पहुंच रहे हैं ! राजधानी का उनका यह दौरा अचानक हो रहा है !

अद्य तस्य मेलनम् गृहमंत्री अमित शाहेन भवितमस्ति ! शुक्रवासरम् सः प्रधानमंत्री नरेंद्र मोदिण: भारतीय जनता दलस्य राष्ट्रीयाध्यक्ष: जेपी नड्डाया मेलिष्यति !

आज उनकी मुलाकात गृह मंत्री अमित शाह से होनी है ! शुक्रवार को वह प्रधानमंत्री नरेंद्र मोदी और भारतीय जनता पार्टी (भाजपा) के राष्ट्रीय अध्यक्ष जेपी नड्डा से मिलेंगे !

केचन दिवसानि पूर्व दलस्य एवं संघस्य नेतारः लक्ष्मणनगरम् प्राप्ताः स्म ते मुख्यमंत्रिणा सह विधायकानि मंत्रिभिः एवमोमुख्यमंत्रिभिः सह भिन्न-भिन्न गोष्ठ्य: कृत्वा तेभ्यः प्रतिक्रियां नीताः !

कुछ दिनों पहले पार्टी एवं संघ के नेता लखनऊ पहुंचे थे और उन्होंने मुख्यमंत्री सहित विधायकों मंत्रियों एवं उप मुख्यमंत्रियों के साथ अलग- अलग बैठकें करके उनसे फीडबैक लिया !

उत्तरप्रदेशे २०२२ तमे भविष्यति विधानसभा निर्वाचनम् एतानि गोष्ठिनां अनंतरम् उत्तरप्रदेशे मंत्रिमंडलविस्तारं नेतृत्वं च् गृहित्वा परिकल्पना: भवितुमारंभितानि ! यद्यपि मुख्यमंत्री परिकल्पनानि निरस्त: !

यूपी में 2022 में होगा विधानसभा चुनाव, इन बैठकों के बाद यूपी में मंत्रिमंडल विस्तार और नेतृत्व को लेकर अटकलें लगनी शुरू हुईं ! हालांकि मुख्यमंत्री ने इन अटकलों को खारिज किया !

उत्तरप्रदेशे २०२२ तमे विधानसभा निर्वाचनम् भविष्यति ! अस्य तत्परतायां अद्यैवेण संलग्न: ! अवगम्यते तत प्रधानमंत्रिणा, गृहमंत्रिणा दल अध्यक्षेन च् सह सीएमयोगिण: भवकः गोष्ठ्यां निर्वाचनी तत्परताषु चर्चाम् भवितुम् शक्नोति !

यूपी में 2022 में विधानसभा चुनाव होगा ! इसकी तैयारी में भाजपा अभी से जुट गई है ! समझा जाता है कि पीएम, गृह मंत्री और पार्टी अध्यक्ष के साथ सीएम योगी की होने वाली बैठकों में चुनाव तैयारियों पर चर्चा हो सकती है !

दलस्य शीर्ष नेतृभिः सह उत्तरप्रदेशे चरितानि कोरोना टीकाकरणमभियाने पंचायत निर्वाचनी परिणामेषु अपि चर्चाम् भवितुम् शक्नोति !

पार्टी के शीर्ष नेताओं के साथ उत्तर प्रदेश में चल रहे कोरोना टीकाकरण अभियान और पंचायत चुनाव नतीजों पर भी चर्चा हो सकती है !

इदृशैव चर्चाम् चरति स्म तत विधानसभा निर्वाचनानि हृदये धृतमानः यूपी मंत्रिमंडले विस्तारं भवितुम् शक्नोति निर्वाचनी समीकरणं हृदये धृतमानः विशेषं समुदायानां नेतृन् यस्मिन् दत्तुम् शक्नोति !

ऐसी चर्चा चल रही थी कि विधानसभा चुनावों को ध्यान में रखते हुए यूपी मंत्रिमंडल में विस्तार हो सकता है और चुनावी समीकरण को ध्यान में रखते हुए खास समुदायों के नेताओं को उसमें जगह दी जा सकती है !

अस्यातिरिक्तं संगठनानां एवं संस्थानानां रिक्तं पदेषु अपि नियुक्तिनां परिकल्पनानि स्म ! गत रविवासरम् दलस्योपाध्यक्ष: एवं उत्तरप्रदेशस्य प्रभारी राधा मोहन सिंह: मंत्रिपरिषद विस्तारस्य परिकल्पनान् निरस्तं !

इसके अलावा संगठनों एवं संस्थानों के खाली पड़े पदों पर भी नियुक्तियां होने की अटकलें थी ! गत रविवार को पार्टी के उपाध्यक्ष एवं यूपी के प्रभारी राधा मोहन सिंह ने कैबिनेट विस्तार की अटकलों को खारिज कर दिया !

यद्यपि ते कथिता: तत मुख्यमंत्री कालानुसारे रिक्तपदानि नियुक्त्य: कर्तुम् शक्नोति ! सिंह: उत्तरप्रदेशस्य राज्यपाल आनंदी बेन पटेलयापि मेलनम् कृतः ! मंत्रिपरिषदे परिवर्तनस्य प्रश्ने सः कथितः इदृशं केचन नास्ति !

हालांकि उन्होंने कहा कि मुख्यमंत्री उचित समय पर खाली पदों नियुक्तियां कर सकते हैं ! सिंह ने यूपी की राज्यपाल आनंदी बेन पटेल से भी मुलाकात की ! कैबिनेट में फेरबदल के सवाल पर उन्होंने कहा ऐसा कुछ नहीं है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...

भाजपा-पक्षस्य महता अन्तरात् विजयः अपेक्षितः अस्ति-पितृव्य: शिवपाल सिंह यादव: ! BJP को बड़े मार्जिन से जिताना है-चाचा शिवपाल सिंह यादव !

समाजवादी-पक्षस्य वरिष्ठः नेता शिवपालसिंह-यादवः उत्तरप्रदेशस्य जनान् भाजपाय मतदानं कर्तुं प्रार्थयत्। उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः अखिलेशः यादवस्य पितृव्यः शिवपालसिंह यादवः बुधवासरे...

अतीक्, मुख्तार्, शहाबुद्दीन् इत्येतयोः स्मृत्यां समाजवादीपक्षाय मतदानं करोतु-समाजवादीपक्षस्य नेता उस्मान् ! अतीक, मुख्तार और शहाबुद्दीन की याद में समाजवादी पार्टी को डालें वोट-सपा नेता...

उत्तरप्रदेशस्य मोरादाबाद्-मण्डले समाजवादी पक्षस्य जनसभायां उत्तरप्रदेशस्य बिहारस्य च माफिया-इत्येतेषां नाम्नः मतानां याचना कृता। अखिलेशः यादवस्य उपस्थितौ आयोजिते अस्मिन्...