26.1 C
New Delhi

गुजरातस्योपमुख्यमंत्री नितिनपटेल: कथित: हिन्दुनां अल्पसंख्यक: भवतैव धर्मनिरपेक्षता संविधान न भविष्यति ! गुजरात के उपमुख्यमंत्री नितिन पटेल ने कहा हिंदुओं के अल्पसंख्यक होते ही धर्मनिरपेक्षता संविधान नहीं होगा !

Date:

Share post:

गुजरातस्योपमुख्यमंत्री नितिनपटेल: कथित: तत संविधानस्य, धर्मनिरपेक्षतायाः विधिण: च् वार्ता तदैव चरिष्यति यदैवहिंदू: बहुसंख्यक: सन्ति, एकदा चेति समुदायस्य अल्पसंख्यक: भवस्यानंतरम् केचन अपि न रमिष्यति !

गुजरात के उपमुख्यमंत्री नितिन पटेल ने कहा है कि संविधान, धर्मनिरपेक्षता और कानून की बात तब तक चलेगी जब तक हिंदू बहुसंख्यक हैं, और एक बार इस समुदाय के अल्पसंख्यक हो जाने के बाद कुछ भी नहीं रहेगा !

पटेल: गांधीनगरे भारतमाता मंदिरे इदम् टिप्पणिका कृत:, येन राज्ये भारत मात्या: प्रथम मन्दिरम् मान्यति !

पटेल ने गांधीनगर में भारत माता मंदिर में यह टिप्पणी की, जिसे राज्य में भारत माता का पहला मंदिर माना जाता है !

विश्वहिंदुपरिषदेनायोजितं मंदिरेमूर्तिप्रतिष्ठा महोत्सवे वदमानः कथित: अस्माकं देशे केचन जनाः संविधानं धर्मनिरपेक्षतां प्रत्ये वार्ता कुर्वन्ति !

विश्व हिंदू परिषद द्वारा आयोजित मंदिर में मूर्ति प्रतिष्ठा महोत्सव (मूर्ति स्थापना समारोह) में बोलते हुए पटेल ने कहा हमारे देश में कुछ लोग संविधान, धर्मनिरपेक्षता के बारे में बात करते हैं !

तु अहं भवतः ज्ञापयामि यदिच् भवन्तः येन चलचित्रं संचित कर्तुमेच्छन्ति तर्हि येन कुर्वन्तु, मम शब्दान् लिखन्तु ! संविधान, धर्मनिरपेक्षता, विधि इत्यादिनां वार्ताकर्ता: इदृशं तदैव करिष्यन्ति यदैव तत इति देशे हिंदू: बहुसंख्यक: सन्ति !

लेकिन मैं आपको बताता हूँ और अगर आप इसे वीडियो रिकॉर्ड करना चाहते हैं तो इसे करें, मेरे शब्दों को नोट कर लें ! संविधान, धर्मनिरपेक्षता, कानून आदि की बात करने वाले ऐसा तब तक करेंगे जब तक कि इस देश में हिंदू बहुसंख्यक हैं !

यादिवसं हिन्दुनां संख्या न्यूनम् भविष्यति द्वितियानां बर्धिष्यति, तदा धर्मनिरपेक्षता न, लोकसभा न, संविधान न भविष्यति ! सर्वाणि केचन क्षतिग्रस्तानि भविष्यन्ति ! केचन न रमिष्यन्ति !

जिस दिन हिंदुओं की संख्या घटेगी और दूसरों की बढ़ेगी, तब धर्मनिरपेक्षता नहीं, लोकसभा नहीं, संविधान नहीं होगा ! सब कुछ (फेंक दिया) हवा में दफन हो जाएगा ! कुछ नहीं रहेगा !

समारोहे गुजरातस्य गृह राज्य मंत्री प्रदीप सिंह जडेजा:, विहिप आरएसएस इत्ययो शीर्ष नेतारः उपस्थिता: आसन् !

समारोह में गुजरात के गृह राज्य मंत्री प्रदीप सिंह जडेजा, विहिप और आरएसएस के शीर्ष नेता मौजूद थे !

पटेल: स्वलगभगं ३७ पलस्य भाषणे अग्रम् कथित: अहम् सर्वान् प्रत्ये वार्ता न करोमि, मया येनापि स्पष्टम् करणीय: !

पटेल ने अपने लगभग 37 मिनट के भाषण में आगे कहा मैं सभी के बारे में बात नहीं कर रहा हूँ, मुझे इसे भी स्पष्ट करना चाहिए !

लक्षाणि मुस्लिमा: देशभक्ता: सन्ति, लक्षाणि ईसाईण: देशभक्ता: सन्ति ! भारतीय सशस्त्र बलेषु सहस्राणि मुस्लिमा: सन्ति ! गुजरात आरक्षक बलेषु सहस्राणि मुस्लिमा: सन्ति ! ते सर्वा: देशभक्ता: सन्ति !

लाखों मुसलमान देशभक्त हैं, लाखों ईसाई देशभक्त हैं ! भारतीय सशस्त्र बलों में हजारों मुसलमान हैं ! गुजरात पुलिस बल में हजारों मुसलमान हैं ! वे सभी देशभक्त हैं !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

अप्राकृतिक-मैथुनस्य अनन्तरं हिन्दु-बालिका बन्धिता, बलात्कृता, गोमांसं पोषिता च ! हिंदू लड़की को फँसाया, रेप और अप्राकृतिक सेक्स के बाद गोमांस भी खिलाया !

मध्यप्रदेशस्य ग्वालियर्-नगरे सबीर् खान् नामकस्य युवकस्य विरुद्धं हिन्दु-बालिकया सह लव्-जिहाद् इति कथ्यमानं प्रकरणं पञ्जीकृतम् अस्ति। सबीर् इत्ययं प्रथमं...

कर्णाटके गृहं प्रति अश्लीलानि छायाचित्राणि दर्शयित्वा मतदानं न कर्तुं प्रार्थयन्तु ! कर्नाटक में घर-घर जाकर अश्लील फोटो दिखा वोट न करने की अपील !

कर्णाटक-महिला-आयोगः मुख्यमन्त्रिणं सिद्धरमैया-वर्यं पत्रम् अलिखत् यत् एकस्मिन् प्रकरणस्य एस्. ऐ. टि. अन्वेषणं कर्तव्यम् इति। कर्नाटक-महिला-आयोगः हसन्-नगरे वैरलस्य कथितस्य...

सन्देशखली-नगरे टी. एम्. सी. नेता हाफिज़ुल् खान् इत्यस्य निवासस्थाने गोला-बारुदः विदेशीय-पिस्तोल् चलभत् ! संदेशखाली में TMC नेता हफीजुल खान के ठिकाने पर मिला गोला...

केन्द्रीय-अन्वेषण-विभागेन (सि. बि. आई.) शुक्रवासरे (एप्रिल् २६, २०२४) पश्चिमबङ्गालराज्यस्य सन्देशखली-नगरे आक्रमणानि कृतानि। सन्देशखली-नगरे सी. बी. आई. इत्यनेन महतीं...

काङ्ग्रेस्-पक्षः प्रथमवारं मुस्लिम्-आरक्षणम् आनयत्-भाजपा ! कांग्रेस ही लेकर आई थी पहली बार मुस्लिम आरक्षण-भाजपा !

कर्णाटके काङ्ग्रेस्-पक्षस्य प्रचारयन्त्रं स्वसंरक्षणार्थं सामाजिकमाध्यमेषु सक्रियम् अस्ति। एतेषां सर्वान् मुस्लिम्-जनान् आरक्षणे स्थापयितुं कार्यं काङ्ग्रेस्-पक्षेन न कृतम्, अपितु देवेगौडा-सर्वकारेण...