31.1 C
New Delhi

ओमिक्रोन वैरिएंट इति बर्धितं चिंताम्, गोष्ठ्याः काळं चरितं, केंद्रीय गृहसचिवस्याध्यक्षतायां अभवतापात गोष्ठिम् ! ओमिक्रोन वैरिएंट ने बढ़ाई चिंता, बैठकों का दौर जारी, केंद्रीय गृह सचिव की अध्यक्षता में हुई आपात बैठक !

Date:

Share post:

कोविड-१९ इतस्य नव वेरिएंट ओमिक्रोन चिंता बर्धनस्य कार्यम् कृतवान ! यस्मिन् प्रधानमंत्री नरेंद्र मोदिनौच्च स्तरीय समीक्षायाः अनंतरम् गृहसचिवस्य अध्यक्षतायां अद्य प्रातः ११.३० वादनम् तत्काळं गोष्ठिमभवत् !

कोविड-19 के नए वेरिएंट ओमीक्रोन ने चिंता बढ़ाने का काम किया है ! इस पर प्रधानमंत्री नरेंद्र मोदी द्वारा उच्च स्तरीय समीक्षा के बाद गृह सचिव की अध्यक्षता में आज सुबह 11.30 बजे तत्काल बैठक हुई !

गोष्ठिम् विभिन्न विशेषज्ञा: डॉ वीके पॉल सदस्य नीति आयोग, डॉ विजय राघवन प्रधानमंत्रिण: प्रधान वैज्ञानिक सलाहकार: स्वास्थ्य नागरिक उड्डयन च् अन्य मंत्रालयानां वरिष्ठ अधिकारभिः सह आयोजितं स्म !

बैठक विभिन्न विशेषज्ञों डॉ वीके पॉल सदस्य नीति आयोग, डॉ विजय राघवन प्रधानमंत्री के प्रधान वैज्ञानिक सलाहकार और स्वास्थ्य नागरिक उड्डयन और अन्य मंत्रालयों के वरिष्ठ अधिकारियों के साथ आयोजित की गई थी !

गोष्ठ्यां ओमिक्रोन विषाणु इतस्य दृष्टिगत समग्र वैश्विक स्थित्या: व्यापक समीक्षाम् कृतं ! सुरक्षा व्यवस्थान् दृढ़म् च् कृते चर्चाम् कृतं !

बैठक में ओमीक्रोन वायरस के मद्देनजर समग्र वैश्विक स्थिति की व्यापक समीक्षा की गई ! बचाव उपायों को और मजबूत करने पर चर्चा की गई !

सर्वकारः आगन्तुका: अंतरराष्ट्रीय यात्रीणां परीक्षणे पर्यवेक्षणे च् मानक संचालन प्रक्रियायाः समीक्षाम् करिष्यति, विशेषरूपेण एतेषां देशानां यस्यात्यय: श्रेण्या: रूपे परिचयं कृतं !

सरकार आने वाले अंतरराष्ट्रीय यात्रियों के परीक्षण और निगरानी पर मानक संचालन प्रक्रिया की समीक्षा करेगी, विशेष रूप से उन देशों की जिनकी जोखिम श्रेणी के रूप में पहचान की गई है !

कोविड-१९ इतस्य स्वरूपाय जीनोम पर्यवेक्षणं अति दृढ़म् तीव्रम् च् करिष्यते ! विमानपत्तनम् स्वास्थ्य अधिकारिन् (एपीएचओ) पोताश्रय: स्वास्थ्य अधिकारिन् (पीएचओ) विमान पत्तनेषु/पोताश्रयेषु परीक्षण प्रोटोकॉल इतस्य दृढ़ पर्यवेक्षणाय संवेदन युक्तं निर्मिष्यते !

कोविड-19 के स्वरूप के लिए जीनोम निगरानी को और मजबूत और तेज किया जाएगा ! हवाईअड्डा स्वास्थ्य अधिकारियों (एपीएचओ) और बंदरगाह स्वास्थ्य अधिकारियों (पीएचओ) को हवाई अड्डों/बंदरगाहों पर परीक्षण प्रोटोकॉल के सख्त पर्यवेक्षण के लिए संवेदनशील बनाया जाएगा !

वैश्विक परिदृश्यम् दर्शयन् निर्धारित वाणिज्यिक अंतरराष्ट्रीय यात्री सेवान् पुनः आरंभस्य प्रभावी तिथ्यां निर्णयस्य समीक्षाम् करिष्यते ! देशस्याभ्यांतरं उत्पादितं महामार्या: स्थित्याम् कठोरदृष्टिम् धृतष्यते !

वैश्विक परिदृश्य को देखते हुए निर्धारित वाणिज्यिक अंतरराष्ट्रीय यात्री सेवाओं को फिर से शुरू करने की प्रभावी तिथि पर निर्णय की समीक्षा की जाएगी ! देश के भीतर उभरती महामारी की स्थिति पर कड़ी नजर रखी जाएगी !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

अखिलेशः यादवस्य निकटवर्तिनः समाजवादी पक्षस्य नेतारः सप्तमे दिनाङ्कस्य अनन्तरं जयश्रीरामकाणाम् निष्कासनं करिष्यन्ति ! 7 तारीख के बाद निकाल देंगे जय श्री राम वालों का...

उत्तरप्रदेशस्य मैनपुरी-मण्डले महाराणा प्रतापस्य प्रतिमायाः अपवित्रतायाः अनन्तरं, वाक्पटुता चरमे अस्ति! एतेषां कथनानां परिप्रेक्ष्ये, गगन् यादवः इदानीं एक्स्-मञ्चे शीर्षकाः,...

मिशनरी-विद्यालये बालस्य शिखा अपहृतः, तस्य नाम कर्तुम् अशङ्कयत्, तिलकं प्रयुज्यत इति निन्दितः? मिशनरी स्कूल में काट ली बच्चे की शिखा, नाम काटने की धमकी,...

उत्तर्प्रदेश्-राज्यस्य बलिया-नगरस्य एका निजीविद्यालये एकस्मिन् हिन्दुछात्रस्य वेणी कटा जाता। पीडितस्य छात्रस्य व्याक्क्सीन् अपि आक्षेपितः आसीत्! सेण्ट्-मेरीस् इति नाम्नः...

आचार्य-प्रमोद-कृष्णम् इत्यनेन अभिधीयत यत् यदि काङ्ग्रेस्-पक्षः सर्वकारस्य निर्माणं करोति तर्हि राहुलगान्धी-वर्यः राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णयं व्यतिक्रमयिष्यति इति। आचार्य प्रमोद कृष्णम का दावा, कांग्रेस की...

काङ्ग्रेस्-पक्षः यदि केन्द्रे सर्वकारस्य निर्माणं करोति तर्हि राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णये परिवर्तनं कर्तुम् इच्छति। अस्मिन् सभायां काङ्ग्रेस्-पक्षस्य पूर्वराष्ट्रपतिः...

मुस्लिमः भूत्वा आरक्षणं प्राप्नुयात्, सामाजिक माध्यमेषु याचना भवति, भारतं दारुल्-इस्लाम्-मतं प्रति अग्रे अवर्धत् ? मुस्लिम बनो और आरक्षण पाओ, सोशल मीडिया पर डिमांड, दारुल...

प्रधानमन्त्रिणा नरेन्द्रमोदिना २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य प्रचारस्य समये स्वस्य अनेकासु सार्वजनिकसभासु उक्तवान् यत् सः कस्यापि मूल्येन धर्मस्य आधारेण...