37.9 C
New Delhi

Tag: Covid-19

spot_imgspot_img

भाजपा नेतरि वार्ताहरेषु च् अरविंद केजरीवाल: स्व गुंडकै: दंडै: कारितवान् घातम् ! भाजपा नेता और पत्रकारों पर अरविंद केजरीवाल ने अपने गुंडों से डंडे...

कोरोनायां देहल्या: मुख्यमंत्री अरविंद केजरीवाल: राष्ट्रीय राज्यधानी स्थितं स्व सर्वकारी भवनस्य सौंदर्यीकरणे ४४.७८ कोटि रूप्यकाणि व्ययं कृतवान् ! अर्थतः निर्मित भवनं शोभनम् कृते इयत्...

कृषक आंदोलनेण भारते आगतवत् कोरोनायाः उर्मि:-वैज्ञानिका: ! किसान आंदोलन से भारत में आई कोरोना की लहर-वैज्ञानिक !

साभार ऑप इंडिया देशे कोरोना विषाणु प्रसरम् गृहीत्वा काशी हिंदू विश्वविद्यालळयं समेतं ७ अनुसंधान संस्थानानां शोधपत्रम् संमुखमागतवत: ! इंटरनेशनल जर्नल एमडीपीआई कोविड इत्यां प्रकाशितं सूचनायाः...

अरविंद केजरीवालस्य विश्राममुद्रा भाजपाम् नागतं रुचिकर:, ज्ञापितं असभ्य: ! अरविंद केजरीवाल की आराम मुद्रा बीजेपी को नहीं आई रास, बताया मैनरलेस !

कोरोनायाः प्रकरणे बुधवासरम् पीएम नरेंद्र मोदिन् राज्यानां मुख्यमंत्रिभिः सह वर्चुअल संवाद करोति स्म ! तत वर्चुअल संवादे देहल्या: सीएम अरविंद केजरीवाल: अपि अंशमासीत् !...

काचिनम् विश्वे विषाणो: केंद्रबिंदु ? चिने नव विषाणो: आगम ! क्या चीन विश्व में वायरस का केंद्रबिंदु ? चीन में नए वायरस की दस्तक...

कोरोना विषाणो: अनंतरं चिने अधुना नव विषाणो: प्रकोपस्याशंकायाः मध्य ९० लक्षस्य जनसंख्यायुक्तं एके नगरे लॉकडाउन इति स्थापितं ! येन प्रकारेण कोरोना विषाणु चिने प्रथमदा...

ओमिक्रोन इतस्यानंतरमधुना नवभयकर: विषाणुना उत्पादितं संकटम्, त्रिषुतः एकस्य रुग्णस्य निधनम् ! ओमिक्रॉन के बाद अब नए खतरनाक वायरस से मचा हडकंप, तीन में...

केवल प्रतीक चित्र ओमिक्रोन किं न तीव्रतायाः प्रसरकमसि, तु कोविड- १९ इतस्य तुलनायां न्यून घातकं रमितं ! तु अधुना विषाणो: एकमधिकं घातकं वैरिएंट न्योकोव दक्षिण...

भारते ओमिक्रोनेतस्य ९६१ प्रकरणानि, ३३ दिवसं अनंतरमेके दिवसे आगतं १०००० तः अधिकं प्रकरणानि ! भारत में ओमिक्रोन के 961 मामले, 33 दिन बाद एक...

केंद्रीय स्वास्थ्य मंत्रालयस्य संयुक्त सचिव: लव अग्रवाल: कथित: तत भारते ३३ दिवसानां अनंतरम् कोविड १९ इतस्य १०००० तः अधिकं प्रकरणानि पंजीकृतानि ! प्रकरणेषु तीव्र...