34 C
New Delhi

देशम् बर्धितं इस्लामिकातंकस्य विरुद्धम् विहिप कृतवान प्रदर्शनम्, मदरसान् अवरुद्धस्य याचनां ! देश में बढ़ रहे इस्लामिक आतंकवाद के खिलाफ विहिप ने किया प्रदर्शन, मदरसों को बंद करने की मांग !

Date:

Share post:

देशस्य केचन क्षेत्रेषु बर्धितं इस्लामिक आतंके विराम कृतस्य याचनां गृहीत्वा गुरूवासरम् मध्यान्ह विहिप एवं बजरंग दळमुत्तरप्रदेशस्य प्रयागराज महानगरस्य कार्यकर्ता: सिविल लाइंस इत्यां प्रदर्शनम् कृतवान इस्लामिक आतंकस्य च् प्रारूपम् दग्धा: !

देश के कुछ क्षेत्रों में बढ़ रहे इस्लामिक आतंकवाद पर लगाम लगाए जाने की मांग को लेकर गुरुवार दोपहर विहिप एवं बजरंग दल ने यूपी के प्रयागराज महानगर के कार्यकर्ताओं ने सिविल लाइंस में प्रदर्शन किया और इस्लामिक आतंकवाद का पुतला दहन किया !

विहिप: राष्ट्रपतिम् संबोधितं चतुरसूत्रीय प्रशासनम् ज्ञापनमपि प्रदत्ताः ! विश्व हिंदू परिषदम् एवं बजरंग दळं ज्ञापनस्य माध्यमेण देशे चरितं सर्वान् मदरसान् अविलंबावरुद्धस्य !

विहिप ने राष्ट्रपति को संबोधित चार सूत्रीय प्रशासन को ज्ञापन भी सौंपा ! विश्व हिन्दू परिषद एवं बजरंग दल ने ज्ञापन के माध्यम से देश में चल रहे सभी मदरसों को अविलम्ब बंद करने !

आतंकी कट्टरवादिन् च् विचार्यधारायां इस्लामिक संगठनानां प्रमुखान् राष्ट्रीय सुरक्षा विधेयकस्यानुरूपं बंधनम् क्रियेत् ! राजस्थानस्य सर्वकारम् बर्खास्तित्वा राष्ट्रपति शासनमारंभयेत् ! हिंदू समाजस्य प्राणस्य एवं धनस्य सुरक्षायाः अनुरूपमुपायं क्रियेत् !

आतंकवादी और कट्टरवादी विचारधारा में इस्लामिक संगठनों के प्रमुखों को राष्ट्रीय सुरक्षा कानून के तहत गिरफ्तार किया जाए ! राजस्थान की सरकार को बर्खास्त कर राष्ट्रपति शासन लगाया जाए ! हिन्दू समाज के जान एवं माल की सुरक्षा के तहत उपाय किया जाए !

विहिपस्य कार्यकर्ता: गुरूवासरम् विहिप कार्यालय केशर भवने एकत्रितं भूत्वा सुभाष चतुरमार्गे प्राप्ता: यत्र इस्लामिक आतंकस्य प्रारूपम् दग्धस्य अनंतरम् उपस्थितं प्रशासनिकाधिकारिम् देशस्य राष्ट्रपति संबोधितं ज्ञापनम् दत्ता: !

विहिप के कार्यकर्ता गुरुवार सुबह विहिप कार्यालय केशर भवन में एकत्रित होकर सुभाष चौराहे पर पहुंचे जहां इस्लामिक आतंकवाद का पुतला दहन करने के बाद मौजूद प्रशासनिक अधिकारी को देश के राष्ट्रपति को सम्बोधित ज्ञापन दिया !

उक्ताभिज्ञानम् दत्तन् विहिपस्य प्रचार प्रमुख: अश्वनी मिश्र: ज्ञापित: तत ज्ञापनम् दत्तं काळम् आरक्षकः अधीक्षक नगरम् दिनेश कुमार सिंह: एवं ज्ञापनाय नियुक्तं प्रशासनिकाधिकारिन् वृहद संख्यायां आरक्षक बलेण सह उपस्थितं रमित: !

उक्त जानकारी देते हुए विहिप के प्रचार प्रमुख अश्वनी मिश्रा ने बताया कि ज्ञापन देते समय पुलिस अधीक्षक नगर दिनेश कुमार सिंह एवं ज्ञापन के लिए नियुक्त प्रशासनिक अधिकारी भारी पुलिस बल के साथ उपस्थित रहे !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

गोधरायां रामभक्तानां दहनं कर्तुम् लालुप्रसादः प्रयत्नम् अकरोत्-पीएम मोदी ! लालू यादव ने की गोधरा में रामभक्तों को जलाने वाले को बचाने की कोशिश-PM मोदी...

प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (मे ४,२०२४) बिहारस्य मिथिला-नगरस्य दर्भङ्गा-नगरं प्राप्तवान्, यत्र सः २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनात् पूर्वं विशालां जनसभां...

मुम्बई आक्रमणः आर. एस. एस समर्थित आरक्षकेण आई. पी. एस. अधिकारी हेमंत करकरे इत्यस्य हत्या-कांग्रेस नेता ! मुंबई हमले में IPS हेमंत करकरे को...

२०२४ तमे वर्षे लोकसभायाः निर्वाचनं आसन्नम् अस्ति। महाराष्ट्र-विधानसभायाः विपक्षस्य नेता तथा काङ्ग्रेस्-सदस्यः विजय् वडेट्टीवारः अवदत् यत् मुम्बै-आक्रमणस्य समये...

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...