26.8 C
New Delhi

अहम् स्वमित्रम् बहु स्मरामि – प्रधानमंत्री नरेंद्र मोदी: ! मैं अपने मित्र को बहुत याद करता हूँ – प्रधानमंत्री नरेंद्र मोदी !

Date:

Share post:

प्रधानमंत्री नरेंद्र मोदी: अरुण जेटलीम् तस्य प्रथम पुण्यतिथौ अस्मरयत् ! २४ अगस्त २०१९ तमम् अखिल भारतीय आयुर्विज्ञान संस्थाने (एम्स) निधनम् अभवत् स्म !

प्रधानमंत्री नरेंद्र मोदी ने अरुण जेटली को उनके पहली पुण्यतिथि पर याद किया ! 24 अगस्त 2019 को जेटली का अखिल भारतीय आर्युविज्ञान संस्थान (एम्स) में निधन हो गया था !

पूर्व वर्षम् अद्यस्येव दिवसं वयं श्रीमन् अरुण जेटलीम् अभ्रंसयत् ! अहम् स्व मित्रस्य बहु स्मरामि ! अरुण महोदयः अभ्यनुनादयन् गरिमापूर्ण पथेन देशस्य सेवां अकरोत् तस्य बुद्धिमत्ताम्, ज्ञानम्, विधि विशेषज्ञताम् उल्लासेन वा परिपूर्णम् व्यक्तित्वम् सर्वम् अद्भुतानि आसीत् ! पी एम दिवंगतम् जेटलये आयोजितम् प्रार्थना सभायां तस्मै यत् संवेदनाम् प्रकटम् अकरोत् स्म ! तस्य एकम् चित्रपटम् सः प्रस्तुतम् अकरोत् !

पिछले साल आज के ही दिन हमने श्री अरुण जेटली को खो दिया ! मैं अपने मित्र की बहुत याद करता हूँ ! अरुण जी ने शानदार एवं गरिमापूर्ण तरीके से देश की सेवा की उनकी बुद्धिमत्ता, ज्ञान, कानूनी विशेषज्ञता एवं गर्म जोशी से भरा व्यक्तित्व सभी अनूठे थे ! पी एम ने स्वर्गीय जेटली के लिए आयोजित प्रार्थना सभा में उनके लिए जो संवेदना जाहिर की थी ! उसका एक वीडियो उन्होंने पोस्ट किया है !

जेटले: अंत्येष्टे न उपस्थितम् आसीत् पी एम !

जेटली की अंत्येष्टि में नहीं उपस्थित थे पी एम !

स्व इति चित्रपटे पीएम अयम् कथितः दृष्टिम् आगतवान तत सः कष्टम् अस्ति तत सः पूर्व वित्तमंत्री अरुण जेटले: अंतिम संस्कारे सम्मिलितं न आसीत् ! पूर्व वर्षम् यदा जेटले: निधनम् अभवत् तर्हि पीएम मोदी: संयुक्त अरब अमीरातस्य भ्रमणे आसीत् ! भाजपास्य बहु नेत्राणि जेटलीम् स्मरतवान !

अपने इस वीडियो में पीएम यह कहते हुए नजर आए कि उन्हें अफसोस है कि वे पूर्व वित्त मंत्री अरुण जेटली की अंतिम विदाई में शरीक नहीं हो पाए ! पिछले साल जब जेटली का निधन हुआ तो पीएम मोदी संयुक्त अरब अमीरात के दौरे पर थे ! भाजपा के कई नेताओं ने जेटली को याद किया !

उत्तर प्रदेश मुख्यमंत्री योगी आदित्यनाथः अकथयत् तत श्रेष्ठ संगठनकर्ताम्, योग्य प्रशासकम्, गुणवंतम् विधिवेत्ताम्, ओजस्वी वक्ताम् सरलम् वा सहजम् सौम्यम् वा व्यक्तित्वयुक्तस्य पूर्व केंद्रीय मंत्री, श्री अरुण जेटली महोदयम् तस्य पुण्यतिथौ सादरम् नमनम् ! समाजस्य राष्ट्रस्य सेवायाम् अर्पितम् भवतः जीवनम् व्यक्तित्वम् अनुकरणीयम् अस्ति ! भवान् अस्माकं स्मृतेषु अमरम् सन्ति !

उत्तर प्रदेश मुख्यमंत्री योगी आदित्यनाथ ने कहा कि कुशल संगठनकर्ता, योग्य प्रशासक, गुणी विधिवेत्ता, ओजस्वी वक्ता तथा सरल, सहज व सौम्य व्यक्तित्व के धनी पूर्व केंद्रीय मंत्री, श्री अरुण जेटली जी को उनकी पुण्यतिथि पर सादर नमन ! समाज राष्ट्र की सेवा में अर्पित आपका जीवन व्यक्तित्व अनुकरणीय है ! आप हमारी स्मृतियों में अमर हैं !

भाजपा अध्यक्ष जे पी नड्डा: अकथयत् तत राष्ट्रनिर्माणे जेटली महोदयस्य योगदनम् सर्वदा स्मारिष्यति !

भाजपा अध्यक्ष जे पी नड्डा ने कहा कि राष्ट्रनिर्माण में जेटली जी के योगदान को हमेशा याद किया जाएगा !

गृहमंत्री अमित शाहः अकथयत् जेटली महोदयः एकम् बहुविशिष्ट राजनीतिज्ञ, अभ्यनुनादयन् वक्ताम् मानवीय गुनै: परिपूर्णान् व्यक्तिम् आसीत्, राजनीते तस्य कश्चितेन शत्रुताम् न आसीत् ! राजनीते सः स्मारिष्यति !

गृह मंत्री अमित शाह ने कहा जेटली जी एक बेहतरीन राजनीतिज्ञ, शानदार वक्ता और मानवीय गुणों से भरे हुए व्यक्ति थे, राजनीति में उनकी किसी से शत्रुता नहीं थी ! राजनीति में उन्हें हमेशा याद किया जाएगा !

रेल मंत्री पीयूष गोयलः अकथयत् अरुण जेटली महोदयस्य प्रथम पुण्यतिथौ अहम् सः श्रद्धांजलिम् ददामि ! सः एकम् चमत्कारिकम् नेतासीत् ! सः सार्वजनिक जीवने जनानाम् सेवाम् अकरोत् विकासस्य मार्गे च् देशम् अग्रम् बर्धनाय सः बहु आवश्यकीय उन्नति: अनिवेशयत् !

रेल मंत्री पीयूष गोयल ने कहा कि अरुण जेटली जी की पहली पुण्यतिथि पर मैं उन्हें श्रद्धांजलि देता हूँ ! वह एक करिश्माई नेता थे ! उन्होंने सार्वजनिक जीवन में लोगों की सेवा की और विकास के रास्ते पर देश को आगे बढ़ाने के लिए उन्होंने कई अहम सुधार लागू किए !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

राजानां-महाराजाणां अपमानम् कुर्वन्ति कांग्रेसस्य युवराज:-पीएम नरेंद्र मोदिन् ! राजा-महाराजाओं का अपमान करते हैं कांग्रेस के शहजादे-पीएम नरेंद्र मोदी !

प्रधानमन्त्री नरेन्द्रमोदी, काङ्ग्रेस्-पक्षस्य नेता राहुलगान्धी वर्यस्य विरुद्धम् तीव्रम् निन्दाम् अकरोत्। राहुलगान्धी-वर्यस्य नामं विना, प्रधानमन्त्री मोदी अवदत् यत्, काङ्ग्रेस्...

किं सर्वकारीय-अनुबन्धान् प्राप्तुं हिन्दुजनाः मुस्लिम्-मतानुयायिनः भवितुम् भविष्यन्ति ? सरकारी ठेका लेने के लिए क्या हिंदुओं को मुस्लिम बनना होगा ?

२०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य कृते काङ्ग्रेस्-पक्षः स्वस्य घोषणापत्रे यत् प्रकारेण प्रतिज्ञां कृतवान् अस्ति, तस्य तुष्टिकरण-नीतिः तस्य अधोभागे लुक्किता...

अप्राकृतिक-मैथुनस्य अनन्तरं हिन्दु-बालिका बन्धिता, बलात्कृता, गोमांसं पोषिता च ! हिंदू लड़की को फँसाया, रेप और अप्राकृतिक सेक्स के बाद गोमांस भी खिलाया !

मध्यप्रदेशस्य ग्वालियर्-नगरे सबीर् खान् नामकस्य युवकस्य विरुद्धं हिन्दु-बालिकया सह लव्-जिहाद् इति कथ्यमानं प्रकरणं पञ्जीकृतम् अस्ति। सबीर् इत्ययं प्रथमं...

कर्णाटके गृहं प्रति अश्लीलानि छायाचित्राणि दर्शयित्वा मतदानं न कर्तुं प्रार्थयन्तु ! कर्नाटक में घर-घर जाकर अश्लील फोटो दिखा वोट न करने की अपील !

कर्णाटक-महिला-आयोगः मुख्यमन्त्रिणं सिद्धरमैया-वर्यं पत्रम् अलिखत् यत् एकस्मिन् प्रकरणस्य एस्. ऐ. टि. अन्वेषणं कर्तव्यम् इति। कर्नाटक-महिला-आयोगः हसन्-नगरे वैरलस्य कथितस्य...