34 C
New Delhi

खालिस्तानयः अमेरिकायाम् भारतीय दूतावासस्य बाह्य विधुननम् ध्वजम् !खालिस्‍तान‍ियों ने अमेरिका में भारतीय दूतावास के बाहर लहराया झंडा !

Date:

Share post:

फोटो साभार ANI

भारते कृषि विधेयकानां विरुद्धम् विगत द्वय मासाभ्याम् संचरितम् कृषकाणाम् शांतिपूर्ण प्रदर्शनम् २६ जनवरी भौमवासरम् तत् कालम् हिंसक: भवितम् !

भारत में कृषि कानूनों के खिलाफ बीते दो महीने से जारी किसानों का शांतिपूर्ण प्रदर्शन 26 जनवरी मंगलवार को उस वक्‍त हिंसक हो गया !

यदा कृषकाणाम् एकम् समूहम् रक्तप्राचीरे निशान साहिब इत्यस्य ध्वजम् आरोप्यतम् स्म ! सम्प्रति खालिस्तानयः अमेरिकायाम् भारतीय दूतावासस्य बाह्य प्रदर्शनयतम् !

जब किसानों के एक समूह ने लाल किले पर निशान साहिब का झंडा लगा दिया था ! अब खालिस्‍तानियों ने अमेरिका में भारतीय दूतावास के बाहर प्रदर्शन किया है !

वाशिंगटने भारतीय दूतावासस्य बाह्य खालिस्तानीनां प्रदर्शनस्य कालम् तेषां हस्तेषू विलक्षण उद्घोषम् लिखितम् ध्वजम् दृश्यन्ते !

वाशिंगटन में भारतीय दूतावास के बाहर खालिस्‍तानियों के प्रदर्शन के दौरान उनके हाथों में अजीबोगरीब नारे लिखे झंडे नजर आ रहे हैं !

यस्मिन् एके अयमपि लिखितम् तत ते कृषका: सन्ति आतंकी न ! खालिस्तान समर्थकानां अयम् कुकृत्य विस्मितकर्तास्ति,यस्मिन् ते स्वयमम् कृषका: बदन्ति !

इनमें एक पर यह भी लिखा है कि वे किसान हैं आतंकी नहीं ! खालिस्‍तान समर्थकों की यह करतूत हैरान करने वाली है, जिसमें वे खुद को किसान बता रहे हैं !

इति मध्य भारते बहु कृषकसमूहानि स्वयमम् तत् प्रदर्शनात् भिन्नम् कृतम्,यत् रक्तप्राचीरे २६ जनवरी इतम् भवतम् !

इस बीच भारत में कई किसान समूहों ने खुद को उस प्रदर्शन से अलग किया है,जो लाल किला पर 26 जनवरी को हुआ !

संयुक्त कृषकदलम् बहुसायं हलयंत्रम् यात्रा पुनर्नियस्य उद्घोषमपि कृतम् स्म इन्द्रप्रस्थस्य च् सीमायाम् हलयंत्रम् गृहित्वा प्रवेशकः कृषकै: प्रदर्शनस्थले आवृत्त्या: प्रार्थनाम् कृतम् स्म !

संयुक्त किसान मोर्चा ने देर शाम ट्रैक्‍टर मार्च वापस लिए जाने का ऐलान भी किया था और दिल्‍ली की सीमा में ट्रैक्‍टर लेकर दाखिल होने वाले किसानों से प्रदर्शन स्‍थल पर लौटने की अपील की थी !

कृषकदलानि पंजाबी अभिनेता दीप सिद्धूम् कृषकाणाम् समूहम् रक्तप्राचीरस्य प्रति नीयत: तेन च् उद्दतस्य आरोपयत: ! सिख फॉर जस्टिस इति प्रकरणे एनआईए इति पूर्वैव दीप सिद्धूम् आहूत: !

किसान संगठनों ने पंजाबी अभिनेता दीप सिद्धू को किसानों के समूह को लालकिले की ओर ले जाने और उन्‍हें उकसाने का आरोप लगाया !सिख फॉर जस्टिस मामले में एनआईए पहले ही दीप स‍िद्धू को तलब कर चुकी है !

सिद्धो विरुद्धम् विगत वर्षम् १५ दिसंबर इतम् अभियोगम् पंजीकृतम् स्म एनआईए इति च् अन्वेषणे प्रस्तुताय विगत सप्ताह सिद्धूम् उपस्थितिपत्रमपि निर्गतम् स्म !

सिद्धू के खिलाफ बीते साल 15 दिसंबर को केस दर्ज किया गया था और एनआईए ने जांच में पेश होने के लिए बीते सप्‍ताह सिद्धू को समन भी जारी किया था !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

गोधरायां रामभक्तानां दहनं कर्तुम् लालुप्रसादः प्रयत्नम् अकरोत्-पीएम मोदी ! लालू यादव ने की गोधरा में रामभक्तों को जलाने वाले को बचाने की कोशिश-PM मोदी...

प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (मे ४,२०२४) बिहारस्य मिथिला-नगरस्य दर्भङ्गा-नगरं प्राप्तवान्, यत्र सः २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनात् पूर्वं विशालां जनसभां...

मुम्बई आक्रमणः आर. एस. एस समर्थित आरक्षकेण आई. पी. एस. अधिकारी हेमंत करकरे इत्यस्य हत्या-कांग्रेस नेता ! मुंबई हमले में IPS हेमंत करकरे को...

२०२४ तमे वर्षे लोकसभायाः निर्वाचनं आसन्नम् अस्ति। महाराष्ट्र-विधानसभायाः विपक्षस्य नेता तथा काङ्ग्रेस्-सदस्यः विजय् वडेट्टीवारः अवदत् यत् मुम्बै-आक्रमणस्य समये...

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...