42.9 C
New Delhi

Upendra Pathak

Exclusive Content

spot_img

मनु एकम् ऐतिहासिक रहस्यम् ! मनु एक ऐतिहासिक रहस्य !

महात्मा गांध्या: पुत्र हरिलाल गांधी: २७ जून १९३६ तमम् नागपुरे इस्लाम स्वीकृत: स्म २९ जून १९३६ तमम् च् मुंबय्या: अस्य सार्वजनिक घोषणाम् कृतः तत...

मध्यप्रदेशे आरम्भयन् पंख इत्यभियानम् ! मध्य प्रदेश में शुरू हुआ पंख अभियान !

राष्ट्रीय बालिका दिवसस्य अवसरे मध्यप्रदेशस्य मुख्यमंत्री शिवराज चौहान: बालिकानां सशक्तीकरणाय विकासाय पंख इत्यभियानं आरम्भयत: ! कार्यक्रमे बदित: चौहान: कथितः वयं पुत्री रक्षित: पुत्री पठित:...

ईसाई धर्मप्रचारकै: हिंदू धर्मम् दुर्नाम् कृतस्य एकम् अन्य कुचक्रम् ! ईसाई मिशनरियों द्वारा हिंदू धर्म को बदनाम करने की एक और साजिश !

उत्तरप्रदेशे आगराया संलग्नम् वृंदावने एक विचित्र घटनाम् सम्मुखम् आगतम् ! अत्र एके भवने निवसति महिला भवनस्य षष्ठ स्तरात् कूर्दयता,तस्मात् तस्या: निधनम् भवता ! उपरे:...

यत्र मंदिर,अल्पसंख्यकेषु भवन्ति घाता:,ता करोति शांत्या: वार्ताम् ! जहां मंदिर, अल्पसंख्यकों पर होते हैं हमले,वह करता है शांति की बात !

शांत्या: संस्कृतिविषये संयुक्त राष्ट्रस्य एकम् प्रस्तावम् सहप्रायोजितम् गृहित्वा पकिस्तानम् भारतम् भर्तस्माना: कथितम् तत ता देशे अल्पसंख्यकानां अधिकारानि क्षीण कृतः एके ऐतिहासिक मंदिरे च् भवतः...

बंगस्य राजनित्याम् गोलिकां बचनम् अपशब्दं च् रणम् १४८ इत्यस्य च् ! बंगाल की सियासत में गोली बोली और गाली और लड़ाई 148 की !

बंगस्य राजनित्याम् सदैव रणम् १४८ इत्यस्य भवन्ते ! भवान् आश्चर्ये भवितुम् शक्नोन्ति तत अंतम् रणम् १४८ इत्यस्यैव किं तर्हि महानुभाव इति प्रश्नस्य उत्तरम् स्वच्छमस्ति...

कृषकै: वार्तालापाय सरकारः स्वछंदमनसा तत्पर:-राजनाथ सिंह: ! किसानों से बातचीत के लिए सरकार खुले मन से तैयार-राजनाथ सिंह !

नव कृषिविधेयकेषु कृषकदलानि केंद्र सर्कारस्य च् मध्य शुक्रवासरम् भवत: वार्तालापे परिणाम न निःसृत: ! कृषकदलानि कथ्यन्तु तत येन प्रकारेण कृषिमंत्री केवलं १५ पलस्य काल:...