32.9 C
New Delhi

कांग्रेसस्य दृष्टि भ्रष्टाचारे-पीएम नरेंद्र मोदिन् ! कांग्रेस का ध्यान भ्रष्टाचार पर-पीएम नरेंद्र मोदी !

Date:

Share post:

प्रधानमन्त्री नरेन्द्रमोदी कर्णाटकस्य बेङ्गळूरुनगरे जनसभां सम्बोधयति ! नादप्रभु केम्पेगौडा वर्यः बेङ्गलूरुनगरं महत् नगरं कर्तुं स्वप्नम् अपश्यत्, परन्तु काङ्ग्रेस्-सर्वकारः अल्पकाले एव अत्र स्थितिं नष्टम् अकरोत् ! काङ्ग्रेस्-पक्षः टेक्-सिटी इतीदं ट्याङ्कर्-सिटी इति कृत्वा जल-माफिया इत्येतस्मै समर्पितवान् !

प्रधानमंत्री नरेंद्र मोदी ने कर्नाटक की राजधानी बेंगलुरु में जनसभा को संबोधित किया ! पीएम मोदी ने कहा कि नादप्रभु कैम्पेगोड़ा ने बेंगलुरु को एक शानदार शहर बनाने का सपना देखा था लेकिन कांग्रेस सरकार ने कुछ ही समय में यहाँ की हालत बिगाड़ दीव! कांग्रेस ने टेक सिटी को टैंकर सिटी में बदलकर उसे वॉटर माफिया के हवाले कर दिया !

सर्वत्र आयव्ययकस्य कटः भवति, काङ्ग्रेस्-सर्वकारस्य ध्यानं बेङ्गळूरु-नगरस्य जनानां समस्यायां न अपितु भ्रष्टाचारस्य विषये वर्तते ! “त्वं मह्यं सुरक्षावरणं दत्तवान्, यया सह अहं सर्वाणि आव्हानं सम्मुखीकर्तुं शक्नोमि ! १० वर्षेषु, वयं १० कोटि-महिलाः एस्. एच्. जि. इत्यनेन सह सम्बद्धाः, १ कोटि-महिलाः लखपति-दीदीः अभवन् !

हर जगह बजट को काटा जा रहा है, कांग्रेस सरकार का ध्यान बेंगलुरु की लोगों की समस्या पर नहीं बल्कि भ्रष्टाचार पर है ! पीएम मोदी ने कहा कि आपने मुझे सुरक्षा कवच दिया है, जिससे मैं सभी चुनौतियों का सामना करने में सक्षम हूँ ! 10 वर्षों में हमने 10 करोड़ महिलाओं को SHG से जोड़ा, 1 करोड़ महिलाएँ लखपति दीदी बन गई हैं !

इदानीं मम अग्रिमं लक्ष्यम् अस्ति यत् ३ कोटिः महिलाः लक्षपति-दीदयः भवेयुः, यस्याः वार्षिक-आयः १ लक्षरूप्यकाधिकं भविष्यति ! मोदी वर्यः वदति यत् सः देशम् हरित-ऊर्जा-हब्, फार्मा-हब्, एलेक्ट्रानिक्-हब्, ग्लोबल्-इन्नोवेशन्-हब् इति करिष्यति इति ! येन भारतं वैश्विक-अर्थव्यवस्थायाः केन्द्रम् अभवत् !

अब मेरा अगला लक्ष्य 3 करोड़ महिलाओं को लखपति दीदी बनाना है, जिनकी सालाना आय 1 लाख रुपये से ज्यादा होगी ! बेंगलुरु में प्रधानमंत्री नरेंद्र मोदी ने कहा, मोदी कहता है देश को ग्रीन एनर्जी हब, फार्मा हब, इलेक्ट्रॉनिक हब, ग्लोबल इनोवेशन हब बनाएँगे ! ताकि भारत ग्लोबल इकोनॉमी का हब बने !

परन्तु काङ्ग्रेस्-भारत-सङ्घटनं वदति ते मोदीं निष्कासयिष्यन्ति, मोदी-वर्यस्य ५-जी इत्यस्य अनन्तरं ६-जी इत्यस्य प्रत्याभूतिः, ते मोदीं निष्कासयिष्यन्ति इति वदन्ति, मोदी-वर्यस्य प्रत्याभूतिः ए. ऐ. इति आनेयुः इति, ते मोदीं निष्कासयिष्यन्ति इति वदन्ति! जनसमूहं सम्बोधयन् प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत्, २०१४ तमे वर्षे २०१९ तमे वर्षे च अभिलेखसङ्ख्यया मतान् प्राप्य भवान् यत् सुदृढं शासनं निर्मितवान् तत् देशम् सुदृढं कृतवान्।

लेकिन कांग्रेस और INDI गठबंधन कहती है मोदी को हटाएंगे, मोदी की गारंटी है 5G के बाद 6G लाएंगे, वे कहते हैं मोदी को हटाएँगे, मोदी की गारंटी है AI लाएँगे, वे कहते हैं मोदी को हटाएँगे ! प्रधानमंत्री नरेंद्र मोदी ने जनसभा को संबोधित करते हुए कहा, 2014 और 2019 में आपने रिकॉर्ड मतों से जिताकर जो मजबूत सरकार बनाई उसने देश को मजबूत बनाया !

तस्मिन् समये भारतं विश्वस्य अत्यन्तं अपायकरदेशेषु अन्यतमम् इति मन्यते स्म ! भारतं स्वयं निमज्जति इति जगतः चिन्तितम् आसीत्, वयं अपि निमज्जामः, एकः कालः आसीत्, अद्य एकः कालः अस्ति, अद्य सर्वे देशाः भारतेन सह मित्रं भवितुम् इच्छन्ति, अद्य भारते अभिलेखः निवेशः प्रचलति ! प्रधानमन्त्रिणा नरेन्द्रमोदिना अवदत् यत्, “दरिद्राः मध्यमवर्गः च स्वास्थ्यार्थं बहु व्ययं भवन्ति !

तब दुनिया भारत को नाजुक देशों में गिनती थी ! दुनिया सोचती थी कि भारत खुद को डूबेगा हमें भी ले डूबेगा, एक वह समय था, एक आज का समय है, आज सारे देश भारत से दोस्ती करना चाहते हैं, आज भारत में रिकॉर्ड निवेश हो रहा है ! प्रधानमंत्री नरेंद्र मोदी ने कहा, गरीब और मध्यमवर्ग का बहुत बड़ा खर्च स्वास्थ्य संबंधित होता है !

परन्तु अद्य कोटिशः जनाः आयुष्मान्-भारत-योजनायाः अन्तर्गतं ५ लक्षरूप्यकाणां निःशुल्कचिकित्सां प्राप्तुं समर्थाः सन्ति ! बेङ्गलूरुनगरे जनसभाम् सम्बोधयन् प्रधानमन्त्रिणा नरेन्द्रमोदी अवदत् यत्, ह्यः भारतस्य ब्रह्मोस्-क्षिपण्याः प्रथमसञ्चयः फिलिपीन्स्-देशं प्रति प्रस्थितः !

लेकिन आयुष्मान भारत योजना के चलते आज करोड़ो लोगों को 5 लाख तक का मुफ्त इलाज संभव हुआ है, भाजपा ने जो घोषणापत्र जारी किया है उसमें इस योजना का और विस्तार किया गया है ! बेंगलुरु में एक सार्वजनिक रैली को संबोधित करते हुए पीएम नरेंद्र मोदी ने कहा, कल भारत की ब्रह्मोस मिसाइल की पहली खेप फिलीपींस के लिए रवाना कर दी गई है !

अनेन मूलस्तरे बहुसङ्ख्याकाः रोजगार-अवसराः कल्पिताः सन्ति ! एतत् सर्वं कल्पयितुं शक्यसे वा ? काङ्ग्रेस्-शासनकाले, काङ्ग्रेस्-पक्षः सम्पूर्णे देशे मोदीं, एच्. ए. एल्. इत्येतां च निन्दाम् अकरोत् ! तस्मिन् एव एच्. ए. एल्. संस्थायाः अधुना विक्रमी परिवर्त्तनं, अभिलेखलाभः च अस्ति, तथा च एशियायाः बृहत्तमः हेलिकाप्टर्-कारखाना कर्णाटके स्थापितः अस्ति !

इससे जमीनी स्तर पर बड़ी संख्या में रोजगार के अवसर पैदा हुए हैं ! क्या यह सब कल्पना की जा सकती थी ? कांग्रेस के शासन के दौरान, कांग्रेस ने पूरे देश में मोदी और एचएएल को बुरा-भला कहा ! उसी एचएएल के पास अब रिकॉर्ड कारोबार है, रिकॉर्ड लाभ है और एशिया की सबसे बड़ी हेलीकॉप्टर फैक्ट्री कर्नाटक में स्थापित की गई है !

अमेरिकादेशस्य अनन्तरं बोयिङ्ग्-संस्थायाः द्वितीयं बृहत्तमं केन्द्रम् कर्णाटके स्थापितम् अस्ति ! एतत् तदा एव भवति यदा भारते कर्मागाराणां सङ्ख्या वर्धमाना अस्ति तथा च तेषु कर्मागारेषु कार्यं कुर्वतां जनानां सङ्ख्या अपि वर्धमाना अस्ति !

अमेरिका के बाद बोइंग की दूसरी सबसे बड़ी सुविधा कर्नाटक में स्थापित की गई है ! यह तभी हो रहा है जब भारत में कारखानों की संख्या बढ़ रही है और उन कारखानों में काम करने वाले लोगों की संख्या भी बढ़ रही है !

प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत्, नादप्रभु केम्पेगौडा वर्यः बेङ्गलूरुनगरं महत् नगरं कर्तुं स्वप्नम् अपश्यत्, परन्तु काङ्ग्रेस्-सर्वकारः अल्पकाले एव अत्र स्थितिं नष्टम् अकरोत्। काङ्ग्रेस्-पक्षः टेक्-सिटी इतीदं ट्याङ्कर्-सिटी इति कृत्वा जल-माफिया इत्येतस्मै समर्पितवान् ! सर्वत्र आयव्ययकस्य कटः भवति, काङ्ग्रेस्-सर्वकारस्य ध्यानं बेङ्गळूरु-नगरस्य जनानां समस्यायां न अपितु भ्रष्टाचारस्य विषये वर्तते !

प्रधानमंत्री नरेंद्र मोदी ने कहा, नादप्रभु कैम्पेगोड़ा ने बेंगलुरु को एक शानदार शहर बनाने का सपना देखा था लेकिन कॉन्ग्रेस सरकार ने कुछ ही समय में यहाँ की हालत बिगाड़ दी ! कांग्रेस ने टेक सिटी को टैंकर सिटी में बदलकर उसे वॉटर माफिया के हवाले कर दिया ! हर जगह बजट को काटा जा रहा है, कांग्रेस सरकार का ध्यान बेंगलुरु के लोगों की समस्या पर नहीं बल्कि भ्रष्टाचार पर है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...