34 C
New Delhi

इतिहास

भाजपा-पक्षस्य महता अन्तरात् विजयः अपेक्षितः अस्ति-पितृव्य: शिवपाल सिंह यादव: ! BJP को बड़े मार्जिन से जिताना है-चाचा शिवपाल सिंह यादव !

समाजवादी-पक्षस्य वरिष्ठः नेता शिवपालसिंह-यादवः उत्तरप्रदेशस्य जनान् भाजपाय मतदानं कर्तुं प्रार्थयत्। उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः अखिलेशः यादवस्य पितृव्यः शिवपालसिंह यादवः बुधवासरे (मे १,२०२४) जसवन्तनगरे निर्वाचनसमारोहं सम्बोधयन् आसीत्। समाजवादी पार्टी के वरिष्ठ नेता शिवपाल...

अतीक्, मुख्तार्, शहाबुद्दीन् इत्येतयोः स्मृत्यां समाजवादीपक्षाय मतदानं करोतु-समाजवादीपक्षस्य नेता उस्मान् ! अतीक, मुख्तार और शहाबुद्दीन की याद में समाजवादी पार्टी को डालें वोट-सपा नेता...

उत्तरप्रदेशस्य मोरादाबाद्-मण्डले समाजवादी पक्षस्य जनसभायां उत्तरप्रदेशस्य बिहारस्य च माफिया-इत्येतेषां नाम्नः मतानां याचना कृता। अखिलेशः यादवस्य उपस्थितौ आयोजिते अस्मिन्...

काङ्ग्रेस् पक्षः वक्फ्-क्षेत्रम् अपि न स्पृशतिः-पीएम मोदिन् ! कांग्रेस वक्फ को छुएगी तक नहीं-पीएम मोदी !

प्रधानमन्त्री नरेन्द्रमोदी एकस्मिन् साक्षात्कारे उक्तवान् यत् काङ्ग्रेस्-पक्षस्य धनस्य पुनर्वितरणस्य प्रतिज्ञा महती विभीषिका अस्ति इति। "काङ्ग्रेस् पक्षः वक्फ् इत्यादीनां...

राजानां-महाराजाणां अपमानम् कुर्वन्ति कांग्रेसस्य युवराज:-पीएम नरेंद्र मोदिन् ! राजा-महाराजाओं का अपमान करते हैं कांग्रेस के शहजादे-पीएम नरेंद्र मोदी !

प्रधानमन्त्री नरेन्द्रमोदी, काङ्ग्रेस्-पक्षस्य नेता राहुलगान्धी वर्यस्य विरुद्धम् तीव्रम् निन्दाम् अकरोत्। राहुलगान्धी-वर्यस्य नामं विना, प्रधानमन्त्री मोदी अवदत् यत्, काङ्ग्रेस्...

किं सर्वकारीय-अनुबन्धान् प्राप्तुं हिन्दुजनाः मुस्लिम्-मतानुयायिनः भवितुम् भविष्यन्ति ? सरकारी ठेका लेने के लिए क्या हिंदुओं को मुस्लिम बनना होगा ?

२०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य कृते काङ्ग्रेस्-पक्षः स्वस्य घोषणापत्रे यत् प्रकारेण प्रतिज्ञां कृतवान् अस्ति, तस्य तुष्टिकरण-नीतिः तस्य अधोभागे लुक्किता...
spot_img

ख्वाजा मोइनुद्दीन चिश्तिण: दरगाहस्याधो हिंदू मंदिरम्, सीएम भजनलाल शर्माम् पत्रम् ! ख्वाजा मोईनुद्दीन चिश्ती के दरगाह के नीचे हिन्दू मंदिर, CM भजनलाल शर्मा को...

राजस्थानस्याजमेरे स्थितं मोइनुद्दीन चिश्तिण: दरगाह पूर्वम् हिंदू मंदिरमासीत्, यस्यानुसंधाने सत्यता संमुखमागमिष्यते ! महाराणा प्रताप सैन्यस्याध्यक्ष: यस्मै पत्रमलिखत् ! महाराणा प्रताप सैन्यस्य कथनमस्ति ततेदम् दरगाह...

लज्जा गौरी एका अद्वैत देवी ? आगच्छन्तु सत्यं ज्ञायन्ति ! लज्जा गौरी एक अद्वैत देवी ? आइए सत्य जानते हैं !

यथाया दृढ़कथनम् क्रियते, तत लज्जा गौरी एका निर्लज्जा देवी, यस्या: चित्राणां प्रयुज्य सदैव इस्लामवादिभिः क्रिस्तीयै:, वाम-उदारवादिभिः हिंदून् भोग, पागला:, असभ्य जनानां रूपे उपहासितुं क्रियते...

सहस्राणि वर्षाणि पुरातनेतिहास पठन्ति, ज्ञातम् कुर्वन्ति दलितानां शोषणमभवन् ? हजारों साल पुराना इतिहास पढ़ते हैं, और पता करते हैं दलितों का शोषण हुआ ?

सम्राट शांतनु पाणिग्रहण कृतवान् एकस्य कैवर्तस्य पुत्री सत्यवतीतः ! तस्या: पुत्र एव नृप: अभवततएव भीष्म: पाणिग्रहण नकृत्वा, यावत् जीवनम् पाणिग्रहण न कृतस्य भीष्म प्रतिज्ञा...

अदने से ‘कम्युनिस्ट चीन’ का सच जानना है तो पढ़िए प्रो. कुसुमलता केडिया की पुस्तक ‘कम्युनिस्ट चीन अवैध अस्तित्व’

पुस्तक का नाम: कम्युनिस्ट चीन अवैध अस्तित्व लेखिका: प्रो. कुसुमलता केडिया प्रकाशक: प्रभात प्रकाशन, दिल्ली पृष्ठ: 190 मूल्य: 300 (प्रिंट)  बिना अस्त्र-शस्त्रों के कोई भी युद्ध नहीं लड़ा जा...

झांसिण: राज्ञी इत्या: पुत्र दामोदर रावस्य किं अभवत् स्म राज्ञी इत्या: निधनस्यानंतरम् ? झांसी की रानी के पुत्र दामोदर राव का क्या हुआ था...

झांस्याः अंतिम संघर्षे महारान्या: पृष्ठे अवरुद्ध: तस्या: पुत्र दामोदर राव: (सद् नाम आनंद राव:) सर्वान् स्मरणमस्ति ! रान्या: चिता ज्वलस्य अनंतरम् तस्य पुत्रस्य काभवत्...

जगन्नाथ रथयात्रा २०२३, जगन्नाथ मंदिरस्य विश्व प्रसिद्ध १० आश्चर्यम् ! जगन्नाथ रथ यात्रा 2023, जगन्नाथ मंदिर के विश्‍व प्रसिद्ध 10 चमत्कार !

हिन्दुनां पवित्र सप्त पुरिन: अर्थतः नगरिसु ४ धामेषुतः च् एकं पुरी धामे स्थितं विश्वप्रसिद्ध: जगन्नाथ मंदिरम् एकं आश्चर्यपूर्ण मंदिरम् मान्यते ! अत्रे प्राचीनकाले श्रीहरि...
spot_img