37.1 C
New Delhi

धर्म

यूरोपीय मीडिया भारतस्य विषये मिथ्या-वार्ताः प्रदर्शयन्ति-ब्रिटिश वार्ताहर: ! यूरोपीय मीडिया भारत के बारे में दिखाता है झूठी खबरें-ब्रिटिश पत्रकार !

पाश्चात्य मीडिया भारतं प्रति पक्षपाती सन्ति। सा केवलं तेभ्यः एव भारतस्य वार्ताभ्यः महत्त्वं ददति ये किंवदन्तीषु विश्वसन्ति! परन्तु, पाश्चात्यमाध्यमाः स्वस्य वार्तासु भारतं यथा चित्रयन्ति, तत् सम्पूर्णतया भिन्नं भारतम् अस्ति! पश्चिमी...

गुजरात सर्वकारस्यादेशानुसारं मदरसा भ्रमणार्थं शिक्षिकोपरि आक्रमणं जातम् ! गुजरात सरकार के आदेश पर मदरसे का सर्वे करने पहुँचे शिक्षक पर हमला !

गुजरात्-सर्वकारस्य आदेशात् परं अद्यात् (१८ मे २०२४) सम्पूर्णे राज्ये मद्रासा-सर्वेः आरब्धाः सन्ति। अत्रान्तरे अहमदाबाद्-नगरे मदरसा सर्वेक्षणस्य समये एकः...

यत् अटाला मस्जिद् इति कथ्यते, तस्य भित्तिषु त्रिशूल्-पुष्पाणि-कलाकृतयः सन्ति, हिन्दुजनाः न्यायालयं प्राप्तवन्तः! जिसे कहते हैं अटाला मस्जिद, उसकी दीवारों पर त्रिशूल फूल कलाकृतियाँ, ​कोर्ट...

उत्तरप्रदेशे अन्यस्य मस्जिदस्य प्रकरणं न्यायालयं प्राप्नोत्! अटाला-मस्जिद् इतीदं माता-मन्दिरम् इति हिन्दुजनाः जौन्पुर्-नगरस्य सिविल्-न्यायालये अभियोगं कृतवन्तः। जौनपुरस्य अस्य मस्जिदस्य...

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...

स्विट्ज़र्ल्याण्ड्-देशस्य एकः दलितः राहुलगान्धी इत्यनेन सह 91 दिनानि यावत् निवसत्, ततः काङ्ग्रेस्-पक्षस्य वास्तविकं मुखं ज्ञातवान् ! स्विट्जरलैंड से आया एक दलित, 91 दिन राहुल...

सद्यः एव काङ्ग्रेस्-नेता राहुल्-गान्धी इत्यस्य न्याययात्रायां भागम् अगृह्णात् नितिन्-परमार नामकः दलित-व्यक्तिः सामान्यजनैः सह कथं व्यवहारः कृतः इति विवरणं...
spot_img

केचन वार्तानि यत् प्रत्येक सनातन धर्मानुयायीं परिपालनीयम् ! हिंदूं धर्मस्य कारणं ! कुछ बाते जो हर सनातन धर्म अनुयायी को ध्यान रखनी चाहिए !...

किं भगवतः रामः भगवतः कृष्ण: कदापि आंग्ल देशस्य हाउस ऑफ लार्ड इत्यस्य सदस्यौ रमितौ स्म ? नैव ? तदा पुनः इदम् किं लार्ड रामा,...

महाराणा प्रताप और हल्दी घाटी का युद्ध।

#महाराणा 2"हे खुमाण स्वरूप महाराणा! हे एकलिंग के दीवान! हे राजपूतकुल भूषण! तब कल के युद्ध के विषय में आपका क्या आदेश है..." ...

पैगंबर मोहम्मदस्य यदा जन्ममपि नाभवत् स्म, तदात् अमरनाथ कंदरे भवति पूजनम्-अर्चनम् !पैगंबर मोहम्मद का जब जन्म भी नहीं हुआ था, तब से अमरनाथ गुफा...

मम हिंदू भ्रातरः येन कारणं इति असत्यं न कुर्वन्तु तत अमरनाथ कंदरस्य अन्वेषणं एकः मुस्लिम: कृतरासीत् ! ज्ञायतु अमरनाथस्य संपूर्ण इतिहास कुत्रचित स्व बालकान्...

भगवतः शिवेण संलग्न: केचन रोचकतथ्यं !भगवान शिव से जुड़े कुछ रोचक तथ्य !

भगवतः शिवस्य कश्चित मातु-पितु नास्ति ! तेन अनादि मानितं ! अर्थतः यत् सदैवातासीत् ! यस्य जन्मस्य कश्चित तिथिम् नास्ति ! भगवान शिव का कोई माता-पिता...

यूपी विशेषं किमस्ति ? इदम् रामस्य कृष्णस्य च् धरायतस्ति ! UP खास क्यों है ? यह राम और कृष्ण की धरती जो है !

प्रथमे वयं भारतीयाः तदा कश्चित प्रदेशस्य ! अद्य उत्तरप्रदेशस्य वार्ता कुर्यामि यथा हिंदी चलचित्रेषु दर्शिते ! मम उत्तरप्रदेश तादृशं नास्ति ! हिंदी चलचित्रे उत्तरप्रदेशं...

संपूर्णदेशे कोटि श्रद्धालु कर्तुम् शक्ष्यंते बद्रीनाथस्य केदारनाथस्य च् अंतर्जाल माध्यमेन दर्शनम् ! देशभर में करोड़ो श्रद्धालु कर सकेंगे बदरीनाथ, केदारनाथ के वर्चुअल दर्शन !

केदारनाथ धामस्य कपाट १७ मई बद्रीनाथ धामस्य कपाट च् १८ मई इतम् उदघाटिष्यतः ! कोविड इत्यस्य कारणं प्रसिद्ध चारधाम यात्राम् स्थगितं ! स्थानीय जनपदानां...
spot_img