39 C
New Delhi

बेनकाब

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम् प्रचलति! तस्मिन् एव समये, संशोधकानाम् एकः समूहः तमिळुनाडुराज्यस्य तिरुवेन्नैलूर्-नगरस्य समीपे चोलराजस्य...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...

भाजपा-पक्षस्य महता अन्तरात् विजयः अपेक्षितः अस्ति-पितृव्य: शिवपाल सिंह यादव: ! BJP को बड़े मार्जिन से जिताना है-चाचा शिवपाल सिंह यादव !

समाजवादी-पक्षस्य वरिष्ठः नेता शिवपालसिंह-यादवः उत्तरप्रदेशस्य जनान् भाजपाय मतदानं कर्तुं प्रार्थयत्। उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः अखिलेशः यादवस्य पितृव्यः शिवपालसिंह यादवः बुधवासरे...
spot_img

पीएम मोदिनि बीबीसी इत्या: अधिप्रचार वृत्तचित्रम् ! पीएम मोदी पर बीबीसी की प्रोपेगंडा डॉक्यूमेंट्री !

बीबीसी इत्या: अधिप्रचार वृत्तचित्रम् केंद्र सर्वकार: प्रतिबंधितं कृतवान् ! अस्य प्रतिबंधनस्यानंतरम् यत्र एकम्प्रति हैदराबाद विश्वविद्यालये इस्लामी छात्र संगठनानि यस्य स्क्रीनिंग कृतमस्ति, तत्रैव द्वयं प्रति...

काल्पनिक नहीं है ‘लव-जिहाद’ का मुद्दा

स्पष्ट है कि इस तरह के तथाकथित प्रेम-प्रसंग, विशुद्ध प्रेम की भावना से प्रेरित नहीं होते। इसमें संभवत: मजहबी कारण भी है। ऐसे मामलों में 'प्रेम' गौण और इस्लाम के प्रति जिहादी दायित्व की पूर्ति का भाव कहीं अधिक होता है। इसमें 'प्रेम' केवल माध्यम, तो उसकी मंजिल 'जिहाद' और उसके द्वारा प्राप्त होने वाला 'सवाब' है।

अस्मिन् धरायां सर्वेभ्यः शक्तिसंपन्ना: जनेषुतः एक: सन्ति पीएम नरेंद्र मोदिन्-ब्रिटिश सांसद: ! इस धरती पर सबसे ताकतवर शख्सियतों में से एक हैं PM नरेंद्र...

भारतीय मूलस्य ब्रिटेनस्य सांसद: करण बिलिमोरिया पीएम नरेंद्र मोदिण: भारतस्य च् बहु प्रशंसाम् कृतरस्ति ! सः अकथयत् तत पीएम नरेंद्र मोदिनस्य ग्रहस्य सर्वेभ्यः शक्ति...

मम दोष: कास्ति, इदम् तर्हि ज्ञापयतु-बिहारस्य एकः वृद्ध शिक्षकः ! मेरी गलती क्या है, ये तो बताइए-बिहार का एक बुजुर्ग शिक्षक !

बिहारस्य कैमूरे नरत्वम् लज्जितुं कर्ता एकं चलचित्रम् संमुखमागतमस्ति ! अस्मिन् चलचित्रे द्वे महिले आरक्षककर्मिने एकम् वृद्ध जनम् दंडै: बहु तीव्रताया ताड्यतः ! यं वृद्धम्...

गाजियाबादस्य मदीना भोजनालयं, ष्ठीवनुलेपित्वा तंदूरी करपट्टिका पचति स्म् तसीरुद्दीन: ! गाजियाबाद का मदीना होटल, थूक लगाकर तंदूरी रोटी बना रहा था तसीरुद्दीन !

फोटो साभार ANI भोजनालये ष्ठीवनुलेपित्वा करपट्टिका पचस्य एकमन्यं प्रकरणं संमुखमागतवान् ! घटना गाजियाबादस्य मदीना भोजनालयस्यास्ति ! एकं प्रसृतं चलचित्रे भोजनालये कार्यकर्ता तसीरुद्दीन: तंदूरी करपट्टिकायै निर्मितं...

नयपालस्य मार्गम् पकिस्तानम् पलायस्य प्रयत्ने आसीतातंकिन् नौशाद: ! नेपाल के रास्ते पाकिस्तान भागने की फिराक में था आतंकी नौशाद !

देहल्या: जहांगीरपुर्या: भलस्वा डेयरी क्षेत्रतः अधिगृहितं आतंकिनौ नौशादेण जगजीत सिंह जग्गाया च् पृच्छने वृहत् रहस्योद्घाटनम् भवन्ति ! नौशादेण पृच्छने ज्ञातमभवत् तत सः नयपालस्य मार्गम्...
spot_img