40.1 C
New Delhi

General

आचार्य-प्रमोद-कृष्णम् इत्यनेन अभिधीयत यत् यदि काङ्ग्रेस्-पक्षः सर्वकारस्य निर्माणं करोति तर्हि राहुलगान्धी-वर्यः राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णयं व्यतिक्रमयिष्यति इति। आचार्य प्रमोद कृष्णम का दावा, कांग्रेस की...

काङ्ग्रेस्-पक्षः यदि केन्द्रे सर्वकारस्य निर्माणं करोति तर्हि राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णये परिवर्तनं कर्तुम् इच्छति। अस्मिन् सभायां काङ्ग्रेस्-पक्षस्य पूर्वराष्ट्रपतिः राहुलगान्धी उपस्थितः आसीत्। अयं अभिवाञ्छः आचार्य-प्रमोद-कृष्णम् इत्यनेन कृतः अस्ति! सः ३...

मुस्लिमः भूत्वा आरक्षणं प्राप्नुयात्, सामाजिक माध्यमेषु याचना भवति, भारतं दारुल्-इस्लाम्-मतं प्रति अग्रे अवर्धत् ? मुस्लिम बनो और आरक्षण पाओ, सोशल मीडिया पर डिमांड, दारुल...

प्रधानमन्त्रिणा नरेन्द्रमोदिना २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य प्रचारस्य समये स्वस्य अनेकासु सार्वजनिकसभासु उक्तवान् यत् सः कस्यापि मूल्येन धर्मस्य आधारेण...

गोधरायां रामभक्तानां दहनं कर्तुम् लालुप्रसादः प्रयत्नम् अकरोत्-पीएम मोदी ! लालू यादव ने की गोधरा में रामभक्तों को जलाने वाले को बचाने की कोशिश-PM मोदी...

प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (मे ४,२०२४) बिहारस्य मिथिला-नगरस्य दर्भङ्गा-नगरं प्राप्तवान्, यत्र सः २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनात् पूर्वं विशालां जनसभां...

मुम्बई आक्रमणः आर. एस. एस समर्थित आरक्षकेण आई. पी. एस. अधिकारी हेमंत करकरे इत्यस्य हत्या-कांग्रेस नेता ! मुंबई हमले में IPS हेमंत करकरे को...

२०२४ तमे वर्षे लोकसभायाः निर्वाचनं आसन्नम् अस्ति। महाराष्ट्र-विधानसभायाः विपक्षस्य नेता तथा काङ्ग्रेस्-सदस्यः विजय् वडेट्टीवारः अवदत् यत् मुम्बै-आक्रमणस्य समये...

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...
spot_img

“आपातकाल”– जब इंदिरा गांधी ने लोकतंत्र की हत्या की थी,सत्ता में बने रहने के लिए लोकतंत्र का गला घोंट दिया था।

जब से प्रधानमंत्री श्री नरेंद्र मोदी जी ने सत्ता संभाली है तब से उनके ऊपर विपक्ष कई तरह के आरोप लगा रहा है,जैसे भारत...

अजय उर्फ एजाज खान ने तिलक लगाकर की महिला से दोस्ती, दुष्कर्म कर के धर्म परिवर्तन करने का दवाब बनाया,हुआ गिरफ्तार

लव जिहाद पर भले ही कठोर कानून बन गए हो,लेकिन तब भी लव जिहाद के रोज नए नए मामले सामने आ रहे हैं। ऐसा...

सच बोलने की सजा – राष्ट्रवादी पत्रकार नितिन शुक्ला पर जिहादी ने किया जानलेवा हमला

आज के जमाने में सच बोलना ही सबसे बड़ा अपराध है, क्युकी लोगो से सत्य नहीं झेला जाता। सोशल मीडिया पर कई बहादुर राष्ट्रवादी...

“समाजवादी पार्टी में जो गन्दा है वही चंगा है” – अखिलेश के करीबी समाजवादी नेता के महिलाओ के प्रति सोच और संस्कार देखिये

समाजवादी पार्टी हमेशा से ही महिलाओ के मुद्दे पर, लॉ एंड आर्डर और अपराधियों को संरक्षण देने के लिए कुख्यात रही है, और इनके...

वीर कुन्वर् सिंह , ८० वर्ष कि आयु मैं भी अंग्रेजों से बहादुरी से लड़े।

वीर #कुंवर #सिंह "अस्सी वर्षों की हड्डियों में जागा जोश पुराना था,सब कहते हैं कुंवर सिंह भी, बड़ा वीर मर्दाना था!" विरले होते हैं वो लोग,...

कोरोनायाः कारणं सम्प्रति २७ जून इत्यस्य स्थानं १० अक्टूबर इतम् भविष्यति लोक सेवा आयोगस्य प्राथमिक परीक्षा ! कोरोना के कारण अब 27 जून की...

कोरोना महामार्या: काले सिविल सर्विसेज प्री एग्जाम २०२१ तमम् विलंबितं ! इदम् परीक्षा २७ जून २०२१ इतम् भवनीयं स्म ! तु सम्प्रति येन १०...
spot_img