26.1 C
New Delhi

पंचदश राष्ट्रेषु पौराणां कृते यूरोप् संयुक्तराष्ट्रेण द्वाराणि उद्घाटयन्ति। अमेरिकः परित्यक्तः। 15 देशों के निवासियों के लिए यूरोप संयुक्त राष्ट्र ने अमेरिका को छोड़कर अपनी सीमा खोली !

Date:

Share post:

संयुक्त राष्ट्र प्रतीक

ब्रसल्स ! कोविड्भीत्या मार्च्मासतः पिधानीकृताः राष्ट्रसीमाः जुलै प्रथम दिनाङ्कात् उद्घाटयितुम् यूरोप् संयुक्तराष्ट्रेण निश्चितः। रोगव्यापने न्यूनता जातानां राष्ट्राणां पौराणाम् एव प्रवेशनाय अनुमतिः। कोविड्व्यापनमानं प्रतिदिनं वर्धमानः अमेरिकः पट्टिकायां नास्ति। कानडा जापान् ऑस्ट्रेलिया न्यूजीलैंड् उरुगाई अल्जीरिया जॉर्जिया मोरक्को सेर्बिया सौत्कोरिया ताईलैंड्, ट्यूनीशिया मोण्डिनग्रो रुवांडा चीन राष्ट्राणां पौराणां निर्णयानुसारेण प्रवेशः लभते । किन्तु यूरोपीय यात्रिकाणां चीनः अपि प्रवेशः मा रोध इति सन्ध्यनुशासनेन भवति चीनाय पट्टिकायां प्रवेशः। ब्रसीलः रष्या च पट्टिकायां नास्ति। वासरद्वयानन्तरं पट्टिका नवीकरिष्यति इति यूरोप् संयुक्तसमित्या  ख्यापितम्।

ब्रिसल्स ! कोविड से डरे हुए लोगों के व्यापार हेतु अपनी सीमा खोलने का निर्णय 1 जुलाई से यूरोप और संयुक्त राष्ट्र ने लिया।जिस देश में रोग की न्यूनता है वहां के निवासियों को प्रवेश की अनुमति।लगातार बढ़ रहे कोरोना के कारण अमेरिका पर बन्दी कायम।कनाडा,जापान,ऑस्ट्रेलिया,न्यूजीलैंड,उरुग्वे,अल्जीरिया,जार्जिया,मोरक्को,सर्विया,साउथ कोरिया,थाईलैंड,ट्यूनीशिया,मालदीव,रवांडा,चीन देश के लोगों को नियमानुसार प्रवेश में छूट,किन्तु यूरोपीय देशों के लोगों का चीन में प्रवेश निषेध रहेगा।चीन देश के लोगों के लिए पहचान पट्टी की आवश्यकता होगी,ब्राजील और रशिया के लिए ऐसी कोई आवश्यकता नहीं होगी,दो दिन उपरांत नवीनीकरण की भी आवश्यकता होगी,यह यूरोप संयुक्त समिति ने निर्णय लिया।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

कर्णाटके गृहं प्रति अश्लीलानि छायाचित्राणि दर्शयित्वा मतदानं न कर्तुं प्रार्थयन्तु ! कर्नाटक में घर-घर जाकर अश्लील फोटो दिखा वोट न करने की अपील !

कर्णाटक-महिला-आयोगः मुख्यमन्त्रिणं सिद्धरमैया-वर्यं पत्रम् अलिखत् यत् एकस्मिन् प्रकरणस्य एस्. ऐ. टि. अन्वेषणं कर्तव्यम् इति। कर्नाटक-महिला-आयोगः हसन्-नगरे वैरलस्य कथितस्य...

सन्देशखली-नगरे टी. एम्. सी. नेता हाफिज़ुल् खान् इत्यस्य निवासस्थाने गोला-बारुदः विदेशीय-पिस्तोल् चलभत् ! संदेशखाली में TMC नेता हफीजुल खान के ठिकाने पर मिला गोला...

केन्द्रीय-अन्वेषण-विभागेन (सि. बि. आई.) शुक्रवासरे (एप्रिल् २६, २०२४) पश्चिमबङ्गालराज्यस्य सन्देशखली-नगरे आक्रमणानि कृतानि। सन्देशखली-नगरे सी. बी. आई. इत्यनेन महतीं...

काङ्ग्रेस्-पक्षः प्रथमवारं मुस्लिम्-आरक्षणम् आनयत्-भाजपा ! कांग्रेस ही लेकर आई थी पहली बार मुस्लिम आरक्षण-भाजपा !

कर्णाटके काङ्ग्रेस्-पक्षस्य प्रचारयन्त्रं स्वसंरक्षणार्थं सामाजिकमाध्यमेषु सक्रियम् अस्ति। एतेषां सर्वान् मुस्लिम्-जनान् आरक्षणे स्थापयितुं कार्यं काङ्ग्रेस्-पक्षेन न कृतम्, अपितु देवेगौडा-सर्वकारेण...

बिलाल् हुसैन् नामकः हिन्दुनाम्ना बालिकानां कृते अश्लीलसन्देशान् प्रेषयति स्म। बिलाल हुसैन हिंदू नामों से लड़कियों को भेजता था अश्लील मैसेज !

अस्साम्-राज्यस्य राजधान्यां गुवाहाटी-नगरे आरक्षकैः मोहम्मद् बिलाल् हुसैन् नामकः अपराधी गृहीतः। बिलाल् एकं बालिकाम् तस्याः मित्राणि च सैबर्स्टाल्किङ्ग् करोति...