31.1 C
New Delhi

पंचदश राष्ट्रेषु पौराणां कृते यूरोप् संयुक्तराष्ट्रेण द्वाराणि उद्घाटयन्ति। अमेरिकः परित्यक्तः। 15 देशों के निवासियों के लिए यूरोप संयुक्त राष्ट्र ने अमेरिका को छोड़कर अपनी सीमा खोली !

Date:

Share post:

संयुक्त राष्ट्र प्रतीक

ब्रसल्स ! कोविड्भीत्या मार्च्मासतः पिधानीकृताः राष्ट्रसीमाः जुलै प्रथम दिनाङ्कात् उद्घाटयितुम् यूरोप् संयुक्तराष्ट्रेण निश्चितः। रोगव्यापने न्यूनता जातानां राष्ट्राणां पौराणाम् एव प्रवेशनाय अनुमतिः। कोविड्व्यापनमानं प्रतिदिनं वर्धमानः अमेरिकः पट्टिकायां नास्ति। कानडा जापान् ऑस्ट्रेलिया न्यूजीलैंड् उरुगाई अल्जीरिया जॉर्जिया मोरक्को सेर्बिया सौत्कोरिया ताईलैंड्, ट्यूनीशिया मोण्डिनग्रो रुवांडा चीन राष्ट्राणां पौराणां निर्णयानुसारेण प्रवेशः लभते । किन्तु यूरोपीय यात्रिकाणां चीनः अपि प्रवेशः मा रोध इति सन्ध्यनुशासनेन भवति चीनाय पट्टिकायां प्रवेशः। ब्रसीलः रष्या च पट्टिकायां नास्ति। वासरद्वयानन्तरं पट्टिका नवीकरिष्यति इति यूरोप् संयुक्तसमित्या  ख्यापितम्।

ब्रिसल्स ! कोविड से डरे हुए लोगों के व्यापार हेतु अपनी सीमा खोलने का निर्णय 1 जुलाई से यूरोप और संयुक्त राष्ट्र ने लिया।जिस देश में रोग की न्यूनता है वहां के निवासियों को प्रवेश की अनुमति।लगातार बढ़ रहे कोरोना के कारण अमेरिका पर बन्दी कायम।कनाडा,जापान,ऑस्ट्रेलिया,न्यूजीलैंड,उरुग्वे,अल्जीरिया,जार्जिया,मोरक्को,सर्विया,साउथ कोरिया,थाईलैंड,ट्यूनीशिया,मालदीव,रवांडा,चीन देश के लोगों को नियमानुसार प्रवेश में छूट,किन्तु यूरोपीय देशों के लोगों का चीन में प्रवेश निषेध रहेगा।चीन देश के लोगों के लिए पहचान पट्टी की आवश्यकता होगी,ब्राजील और रशिया के लिए ऐसी कोई आवश्यकता नहीं होगी,दो दिन उपरांत नवीनीकरण की भी आवश्यकता होगी,यह यूरोप संयुक्त समिति ने निर्णय लिया।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

प्रेमिम् ळब्धुं धर्मस्य भित्तयः त्रोटित्वा रुबीना खानतः अभवत् रूबी अवस्थी, कृतवती पाणिग्रहण ! प्रेमी को पाने के लिए मजहब की दीवारें तोड़कर रुबीना खान...

उत्तरप्रदेशस्य बहराइच जनपदस्यारक्षि स्थानम् देहात क्षेत्र वासिना एका युवती स्वप्रेमिम् ळब्धुं धर्मस्य भित्ति त्रोटितवती ! ताम् धर्म परिवर्तनम्...

प्रस्तुतभूतेन पूर्वम् ७२ हूरें चलचित्रम् निस्सरत् दंगलतः अग्रं ! रिलीज से पहले 72 हूरें फिल्म निकली दंगल से आगे !

निर्देशक: संजय पूरन सिंहस्य निर्देशने निर्मितं चलचित्रम् ७२ हूरें इत्या: टीजर प्रस्तुतस्यानंतरेन विशेष चर्चायामस्ति ! इदम् चलचित्रम् ७...

अजमेर ९२ चलचित्रतः खिन्न: जात: जमीयत कृतवान् चलचित्रे प्रतिबंधस्य याचना ! अजमेर 92 फिल्म से भड़के जमीयत ने की फिल्म पर बैन की माँग...

सत्य घटनासु आधृतं द कश्मीर द केरला स्टोरी च् चलचित्रयो साफल्यस्यानंतरम् अजमेर ९२ चलचित्रं १४ जुलै, २०२३ तमम्...

ज्ञायतु सूर्यदेवस्योत्पत्त्या: रहस्यं ! जानिए सूर्य देव की उत्पत्ति का रहस्य !

दिवाकरम् यदि विज्ञानस्य दृष्टितः द्रष्टु तु अपि सः भगवततः न्यूनम् न कुत्रचित् सूर्यम् विना जीवनस्य कल्पना कर्तुं न...