24.1 C
New Delhi

Tag: Bhajpa

spot_imgspot_img

गुजरात नगर निकाये भाजपाया: उत्कृष्ट प्रदर्शनम् ! गुजरात नगर निकाय में बीजेपी का शानदार प्रदर्शन !

फोटो साभार ANI गुजरातस्य षड नगर निगमेभ्यः मतगणनां भवति ! प्रारंभिक परिणामेषु भाजपाया: वृद्धिम् सर्वाणि नगर निगमानि दृश्यते ! भाजपा अहमदाबाद निगमे निर्णायक ८० आसनेषु...

दलस्यास्तित्व लगभगम् सम्पादित भवितं स्म तु कृषकांदोलनमवसरम् निर्मित्वा आगतम्-बिद्या रानी देवी नेत्री ! पार्टी का अस्तित्व लगभग खत्म ही हो चुका था लेकिन किसान...

त्रय नव कृषिविधेयकानां विरोधे कृषक लगभगम् त्रय मासात् विरोध प्रदर्शनम् कुर्वन्ति ! कृषकाणाम् याचनामस्ति तत त्रयाणि नव विधेयकानि पुनर्नियम् येन च् गृहित्वा सर्वात् वृहद...

जेपी नड्डास्य बिहारे निर्वाचनीय जनसभाम्, सैनेषु अलक्षयत् लालू प्रसादे लक्ष्यम् ! जेपी नड्डा की बिहार में चुनावी जनसभा,इशारों में लगाया लालू प्रसाद पर निशाना...

बिहारे भवितं विधानसभा निर्वाचनाय एकम् जनसभाम् सम्बोधितम् कृतः भाजपा अध्यक्ष: जेपी नड्डा: राज्यस्य पूर्व मुख्यमंत्री: आरजेडी प्रमुख: वा लालू प्रसादे बहु प्रहारम् अकरोत् ! बिहार...

कुत्रात् नीयते राहुल गांधी: अति साधु गुणवतस्य मादकं-मध्यप्रदेशस्य गृहमंत्री: नरोत्तम मिश्र: ! कहां से लाते हैं राहुल गांधी इतनी अच्‍छी क्‍वालिटी का नशा-मध्‍य प्रदेश...

कांग्रेस नेता राहुल गांधी: चिनेन कलहस्य मध्य मोदी सरकारे सततं बदति ! पूर्व दिवसानि सः अकथयत् स्म तत यदि तस्य सर्कारम् भवति तर्हि सेना...

सम्प्रति सम्मुखम् आगतवान सुरेश रैनास्य आई पी एल इत्यात् प्रस्थानस्य रहस्यम् ! अब सामने आया सुरेश रैना के आईपीएल से हटने का राज !

सुरेश रैनास्य आईपीएल इत्येन प्रस्थानस्य मुख्य कारणम् सम्प्रति सम्मुखम् आगतवान ! स्वयं सुरेश रैना: इति स्वीकृतवान तस्य सम्बंधीनां हननम् इत्यस्य कारणमस्ति ! अंतम् पंजाब...

हरियाणास्य मेवातम् हरियाणास्य न्यूनम् पकिस्तानम् वा ? हरियाणा का मेवात या हरियाणा का मिनी पाकिस्तान ?

हिन्दूनाम् शवाधानस्थलम् मेवातम्, १०३ ग्राम हिन्दू विहीनम्, ८४ ग्रामेषु केवलम् ४- ५ कुटुंबेव शेषम् सन्ति ? १९४७ तमस्य काले मेवाते सम्भवम् ३० प्रतिशतम् हिन्दूम्...
[tds_leads input_placeholder=”Email address” btn_horiz_align=”content-horiz-center” pp_checkbox=”yes” pp_msg=”SSd2ZSUyMHJlYWQlMjBhbmQlMjBhY2NlcHQlMjB0aGUlMjAlM0NhJTIwaHJlZiUzRCUyMiUyMyUyMiUzRVByaXZhY3klMjBQb2xpY3klM0MlMkZhJTNFLg==” msg_composer=”success” display=”column” gap=”10″ input_padd=”eyJhbGwiOiIxNXB4IDEwcHgiLCJsYW5kc2NhcGUiOiIxMnB4IDhweCIsInBvcnRyYWl0IjoiMTBweCA2cHgifQ==” input_border=”1″ btn_text=”I want in” btn_tdicon=”tdc-font-tdmp tdc-font-tdmp-arrow-right” btn_icon_size=”eyJhbGwiOiIxOSIsImxhbmRzY2FwZSI6IjE3IiwicG9ydHJhaXQiOiIxNSJ9″ btn_icon_space=”eyJhbGwiOiI1IiwicG9ydHJhaXQiOiIzIn0=” btn_radius=”0″ input_radius=”0″ f_msg_font_family=”521″ f_msg_font_size=”eyJhbGwiOiIxMyIsInBvcnRyYWl0IjoiMTIifQ==” f_msg_font_weight=”400″ f_msg_font_line_height=”1.4″ f_input_font_family=”521″ f_input_font_size=”eyJhbGwiOiIxMyIsImxhbmRzY2FwZSI6IjEzIiwicG9ydHJhaXQiOiIxMiJ9″ f_input_font_line_height=”1.2″ f_btn_font_family=”521″ f_input_font_weight=”500″ f_btn_font_size=”eyJhbGwiOiIxMyIsImxhbmRzY2FwZSI6IjEyIiwicG9ydHJhaXQiOiIxMSJ9″ f_btn_font_line_height=”1.2″ f_btn_font_weight=”600″ f_pp_font_family=”521″ f_pp_font_size=”eyJhbGwiOiIxMiIsImxhbmRzY2FwZSI6IjEyIiwicG9ydHJhaXQiOiIxMSJ9″ f_pp_font_line_height=”1.2″ pp_check_color=”#000000″ pp_check_color_a=”#309b65″ pp_check_color_a_h=”#4cb577″ f_btn_font_transform=”uppercase” tdc_css=”eyJhbGwiOnsibWFyZ2luLWJvdHRvbSI6IjQwIiwiZGlzcGxheSI6IiJ9LCJsYW5kc2NhcGUiOnsibWFyZ2luLWJvdHRvbSI6IjMwIiwiZGlzcGxheSI6IiJ9LCJsYW5kc2NhcGVfbWF4X3dpZHRoIjoxMTQwLCJsYW5kc2NhcGVfbWluX3dpZHRoIjoxMDE5LCJwb3J0cmFpdCI6eyJtYXJnaW4tYm90dG9tIjoiMjUiLCJkaXNwbGF5IjoiIn0sInBvcnRyYWl0X21heF93aWR0aCI6MTAxOCwicG9ydHJhaXRfbWluX3dpZHRoIjo3Njh9″ msg_succ_radius=”0″ btn_bg=”#309b65″ btn_bg_h=”#4cb577″ title_space=”eyJwb3J0cmFpdCI6IjEyIiwibGFuZHNjYXBlIjoiMTQiLCJhbGwiOiIwIn0=” msg_space=”eyJsYW5kc2NhcGUiOiIwIDAgMTJweCJ9″ btn_padd=”eyJsYW5kc2NhcGUiOiIxMiIsInBvcnRyYWl0IjoiMTBweCJ9″ msg_padd=”eyJwb3J0cmFpdCI6IjZweCAxMHB4In0=” msg_err_radius=”0″ f_btn_font_spacing=”1″]