40.7 C
New Delhi

Tag: Bharatiya Janata Party

spot_imgspot_img

केचनेदृशं प्रश्नम् यस्योत्तरम् भवन्तः अपि अन्वेषणन्तु अहमपि अन्वेषणयामि ! कुछ ऐसे प्रश्न जिनका उत्तर आप भी खोजे और मैं भी खोजता हूँ !

फोटो सम्राट अशोक अहम् बहु विचार्यामि तूत्तरम् न ळब्ध: ! भवन्तः अपि एतेषु प्रश्नेषु विचार्यन्तु ! येन सम्राटस्य नाम्ना सह संपूर्ण विश्वस्य इतिहासकाराः महान इति...

जनरल बिपिन रावतस्य निधने संजयराउत: उत्थित: प्रश्नम् कथित: च् जनानां हृदये संशयम् सन्ति, इमे कीदृशं भवितुम् शक्नोति ? जनरल बिपिन रावत की मौत पर...

देशस्य प्रथम चीफ ऑफ डिफेंस स्टाफ जनरल बिपिन रावतस्य प्राचिका दुर्घटनायां निधनस्य एकं दिवसं अनंतरम्, शिवसेना सांसद संजय राउत: गुरूवासरम् दुर्घटनायां प्रश्नमुत्थायन् कथित: तत...

रक्तोष्णिशे समाजवादी दलाध्यक्ष: अखिलेश यादव: खिन्न:, कौत्तरप्रदेशनिर्वाचने भविष्यति प्रकरणम् ! लाल टोपी पर समाजवादी पार्टी अध्यक्ष अखिलेश यादव गरम, क्या यूपी चुनाव में बनेगा...

गोरक्षपुरं पीएमनरेंद्रमोदी फर्टिलाइजरकार्यशालायाः एम्स इतस्योपहारौ दत्त: ! तस्यानंतरं एकं जनसभाम् संबोधित: यस्मिन् रक्तोष्णिशस्योल्लेखित: ज्ञापित: च् तत रक्तोष्णिशं अर्थम् रेड अलर्ट अर्थतः संकटस्य काळम् ! गोरखपुर...

स्वागतम् ! इस्लाम त्यजित्वा जितेंद्र नारायण सिंह त्यागी अभवत् वसीम रिजवी, डासना मंदिरे कृतः धर्मपरिवर्तनम् ! स्वागत ! इस्लाम त्यागकर जितेंद्र नारायण सिंह त्यागी...

शिया वक्फ आयोगस्य पूर्वाध्यक्ष: वसीम रिजवी अद्य इस्लाम त्यजित्वा सनातन धर्म स्वीकृत: ! गाजियाबादस्य डासना देवी मंदिरे महंत नरसिंहानंद: रिजविम् हिंदूधर्म ग्रहणकारीत: धार्मिक अनुष्ठानेण...

लक्ष्मणनगरं दण्डघातस्य विरुद्धं राहुलवरुण गांधियौ च् उत्थितौ योगी सर्वकारस्य विरुद्धम् स्वरे ! लखनऊ लाठीचार्ज के खिलाफ राहुल और वरुण गांधी ने उठाई योगी सरकार...

लक्ष्मणनगरे प्रदर्शनकारीणां एके समूहे आरक्षकस्य दण्डघातस्य चलचित्रं प्रसारस्यानंतरन योगी सर्वकारः विपक्षमेव नापितु स्वस्य लक्ष्ये अपि आगतं ! कांग्रेस नेता राहुल गांधिण: अतिरिक्त भाजपा सांसद...

वयं मतस्य राजनीतिमाधारं न निर्मिता:, देहरादूने बदित: पीएम मोदी ! हमने वोट की राजनीति को आधार नहीं बनाया, देहरादून में बोले PM मोदी !

प्रधानमंत्री नरेंद्र मोदी शनिवासरं देहरादूनेन्द्रप्रस्थयो मध्य महत्वपूर्ण वृहद वीथ्या: शिलान्यासम् कृतः ! सहैव लगभगम् १८००० कोटि रूप्यकानां विभिन्न विकास योजनानां आधारशिलाम् धृत: लोकार्पणम् च्...