37.9 C
New Delhi

Tag: dharma

spot_imgspot_img

वयमस्माकं च् इतिहास पावनम् रमति रमिष्यति च् कश्चितापि पृष्ठमुद्घाट्यस्य दृक्ष्यति वयमेव निःसृष्यामः-हिंदू ! हम और हमारा इतिहास पवित्र रहा है और रहेगा कोई भी...

इदम् चित्रम् १९०८ तमस्यास्ति अमृतसरस्य हरमंदिर साहेबस्य येन ईसाईनः वामपंथिन: गोल्डन टेंपल इति कथ्यन्ति सम्प्रति भवतः हृदये इदम् प्रश्नमुत्थिष्यन्ति तत हिंदू साधु ध्यानम् कीदृशं...

किं पतंजलिम् लोहसुष्या: लक्ष्ये भवतम् लुंठितं ? अंततः आयुर्वेदस्यैव विरोधम् किं ? क्या पतंजलि ने बंदूक की नोक पर आप को लूटा ? आखिर...

किं आचार्य बालकृष्ण: भवतः कोश: कर्तयतु ? किं आचार्य महाशयः श्रृंगाटकिमस्योपासेवनस्य, कवचस्य, भस्मस्य नामै: भवतम् निर्बुद्धिम् निर्मित: ? किं २०० देशेषु योगम् प्राप्त्वा रामदेव...

दलित मेम चंद: बलात् धर्म परिवर्तनस्य विरुद्धम् अप्राप्तत् न्यायालयं ! दलित मेम चंद जबरन धर्म परिवर्तन के खिलाफ पहुंचा कोर्ट !

विशेष आभार टाइम्स नाउ :- राजस्थानस्य अलवर जनपदे कथित रूपेण बलात् धर्म परिवर्तनस्य प्रकरण सम्मुखम् आगतवान ! बदनोति तत अत्र केचन जनानि दलित युवक: मेम...

आधुनिककाल में श्रीरामचरितमानस का महत्त्व

 1. भवानीशंकरौ   वन्दे  श्रध्दाविश्वासरुपिणौ  |                              याभ्यां विना न पश्यन्ति सिद्धा स्वान्तःस्थमीश्वरमं |          इस श्लोक में शिव-पार्वती की महिमा का वर्णन किया गया है |...