35.1 C
New Delhi

Tag: Homepage

spot_imgspot_img

पकिस्तान प्रीतिभ्यः जागृतकः साधु कथानकं ! पाकिस्तान प्रेमियों के लिए आंख खोलने वाली अच्छी कहानी !

विगताष्टादश वर्षात् पकिस्तानस्य कारागारेषु अवरुद्धस्यानंतरम् महाराष्ट्रस्य औरंगाबादस्य ६५ वर्षीया हसीना बेगमस्य स्वदेश आगमनम् अभवत् ! सा भर्तायाः संबंधभिः सह मेलनाय पकिस्तान गता स्म ! बीते...

खालिस्तानयः अमेरिकायाम् भारतीय दूतावासस्य बाह्य विधुननम् ध्वजम् !खालिस्‍तान‍ियों ने अमेरिका में भारतीय दूतावास के बाहर लहराया झंडा !

फोटो साभार ANI भारते कृषि विधेयकानां विरुद्धम् विगत द्वय मासाभ्याम् संचरितम् कृषकाणाम् शांतिपूर्ण प्रदर्शनम् २६ जनवरी भौमवासरम् तत् कालम् हिंसक: भवितम् ! भारत में कृषि कानूनों...

रक्तप्राचीरे नियुक्त एसएचओ शृणुतः स्व कथानक: ! लाल किले पर तैनात SHO ने सुनाई अपनी कहानी !

फोटो साभार टाइम्स नाउ इन्द्रप्रस्थस्य रक्तप्राचीरे उपद्रविनां प्रत्येन कृतम् उत्पातस्य हिंसायाः चित्राणि चलचित्राणि च् आगतुमारम्भयतानि ! इति उपद्रवम् देशम् हतप्रभम् आहतम् च् ! दिल्ली के लाल...

मनु एकम् ऐतिहासिक रहस्यम् ! मनु एक ऐतिहासिक रहस्य !

महात्मा गांध्या: पुत्र हरिलाल गांधी: २७ जून १९३६ तमम् नागपुरे इस्लाम स्वीकृत: स्म २९ जून १९३६ तमम् च् मुंबय्या: अस्य सार्वजनिक घोषणाम् कृतः तत...

मध्यप्रदेशे आरम्भयन् पंख इत्यभियानम् ! मध्य प्रदेश में शुरू हुआ पंख अभियान !

राष्ट्रीय बालिका दिवसस्य अवसरे मध्यप्रदेशस्य मुख्यमंत्री शिवराज चौहान: बालिकानां सशक्तीकरणाय विकासाय पंख इत्यभियानं आरम्भयत: ! कार्यक्रमे बदित: चौहान: कथितः वयं पुत्री रक्षित: पुत्री पठित:...

ईसाई धर्मप्रचारकै: हिंदू धर्मम् दुर्नाम् कृतस्य एकम् अन्य कुचक्रम् ! ईसाई मिशनरियों द्वारा हिंदू धर्म को बदनाम करने की एक और साजिश !

उत्तरप्रदेशे आगराया संलग्नम् वृंदावने एक विचित्र घटनाम् सम्मुखम् आगतम् ! अत्र एके भवने निवसति महिला भवनस्य षष्ठ स्तरात् कूर्दयता,तस्मात् तस्या: निधनम् भवता ! उपरे:...