25.1 C
New Delhi

Tag: Jammu And Kashmir

spot_imgspot_img

कश्मीर फाइल्स चलचित्रे केजरीवालस्य कथनस्य अनंतरम् सोशल मीडियातः मार्गाणि एव कलहम् ! कश्मीर फाइल्स मूवी पर केजरीवाल के बयान के बाद सोशल मीडिया से...

कश्मीरे हिन्दुषु उत्पीडनम्, कश्मीरी पंडितानां बर्बर हननानां तेषां पलायनस्य च् सत्यकथानक कथितं चलचित्रम् कश्मीर फाइल्स हिंदुस्तानम् उद्धातानि ! यै: उत्पीडनमभवत्, तै: विगत ३२ वर्षभिः...

जम्मू-कश्मीरयो यताभवत् तस्मै पकिस्तानातंकम् च् जिम्मेवारम्-गुलाम नबी आजाद: ! जम्मू-कश्मीर में जो हुआ उसके लिए पाकिस्तान और आतंकवाद जिम्मेदार-गुलाम नबी आजाद !

कांग्रेसस्य वरिष्ठ नेता गुलाम नबी आजाद: रविवासरं कथित: तत जम्मू-कश्मीरयो यतभवत् तस्मै पकिस्तानातंकम् च् जिम्मेवारम् सन्ति ! तस्य संकेतं १९९० तमस्य दशके पकिस्तानस्य प्रश्रयेण...

नकारात्मकविचारै: परिपूर्णम् कांग्रेसमधुना परस्परं रणिष्यते, मुख्तार अब्बास नकविन् लक्ष्यम् लक्षित: !नकारात्मक विचारों से भरी कांग्रेस अब आपस में लड़ने लगी, मुख्तार अब्बास नकवी ने...

द कश्मीर फाइल्स इत्यां राजनितिउग्रं ! बुधवासरम् द्वयोराज्ययो सीएम चलचित्रमपश्यतां स्व टिप्पणिका अपि पंजीकृतौ ! मध्यप्रदेशस्य सीएम शिवराज सिंह चौहान: यत्र चलचित्रं सत्यम् निकषा...

राजीव गांधिन् देशस्य प्रधानमंत्रिन् रमितनभवत नर संहारम् ! भाजपायाः नाम दुर्नामकृत्वा त्रैतुं इच्छति कांग्रेसम् ! राजीव गांधी देश के प्रधानमंत्री रहते हुए हुआ नरसंहार...

राजीव गांधिन् देशस्य प्रधानमंत्रिन् रमित: ३१ अक्टूबर १९८४ तः २ दिसंबर १९८९ एव, भाजपा नेता टिक्का लाल टपलू यस्य हननेण कश्मीर नर संहारस्यारंभिते तस्य...

प्रत्यक्षदर्शिन् ज्ञापित:, कीदृशं हननमभवत् स्म कश्मीरी पंडित:, उत्पीडनाय क्षमायाचित: ! चश्मदीद ने बताया, कैसे मौत के घाट उतारे गए थे कश्मीरी पंडित, अत्याचार के...

१९९० तमे जम्मू-कश्मीरे आतंकम् सह्यितौ २ वृहत् प्रत्यक्षदर्शिणौ तस्यकालस्य स्थितिं प्रत्यां ज्ञापितौ ! तौ प्रत्यक्षदर्शिणौ, ययो: संमुखम् कश्मीरी पंडितान् हननमभवताम् ! तौ प्रत्यक्षदर्शिणौ यौ...

अंततः आडवाणिम् दुर्नामस्य नामनि कांग्रेसं स्वीकृतं तत कश्मीरीपंडितेषु उत्पीडनमभवत् ! आखिरकार आडवाणी को बदनाम करने के नाम पर कांग्रेस ने स्वीकार किया कि कश्मीरी...

चलचित्र द कश्मीर फाइल्स इत्यां बहु राजनितिं भवति ! कदापि भाजपा तर्हि कदापि कांग्रेसम् इति चलचित्रस्य माध्यमेण परस्परं प्रहारके भवतः ! चलचित्रस्य माध्यमेण १९९०...