29 C
New Delhi

Tag: Mahatma gandhi

spot_imgspot_img

क्रूर औरंगजेब और मुग़लों को सबसे पहले क्लीन चिट देने वाले इंसान थे ‘महात्मा गांधी’: जानिए आखिर क्यों उन्हें मुग़लों के ‘सच’ से परहेज...

इन दिनों मुग़लो को लेकर काफी चर्चा हो रही है, खासकर जब से तालिबान ने अफ़ग़ानिस्तान पर फिर से कब्ज़ा किया है, तब से...

एकम् इदृशमेव घटनाम्, येन श्रुत्वा महात्म: नेहरो: विचार्यो पुनः विचाराय भवन्तः विवशम् भविष्यन्ति ! एक ऐसी घटना, जिसे सुनकर महात्मा और नेहरु के सोंच...

सुभाष चंद्र बोस: आंग्लानां नेत्रेषु न रोचति स्म तस्य लोपनेण च् महात्मा: नेहरू: च् बहु विकसितम् अभवताम् ! एकस्यानाथस्य, निर्नाथस्याज्ञानस्य च् रूपे अभवत् एकस्य...

मनु एकम् ऐतिहासिक रहस्यम् ! मनु एक ऐतिहासिक रहस्य !

महात्मा गांध्या: पुत्र हरिलाल गांधी: २७ जून १९३६ तमम् नागपुरे इस्लाम स्वीकृत: स्म २९ जून १९३६ तमम् च् मुंबय्या: अस्य सार्वजनिक घोषणाम् कृतः तत...

१५ अगस्त १९४७ तम एकम् ऐतिहासिकम् दिवस, रक्त प्राचीरम् अबनत् अस्य साक्ष्यम् ! 15 अगस्त 1947 एक ऐतिहासिक दिन, लाल किला बना इसका गवाह...

भारतस्य स्वतंत्रतासि दिवस १५ अगस्त १९४७, इयम् केवलं एकम् दिवसम् नासीत् अपितु भारताय अविस्मरणीयम् दिवसम् अबनत् ! देशम् वर्षाणि आँगलानां परतंत्रताम् सहनस्य उपरांत अद्यस्येव...

स्वच्छतात् रोग मुक्तिम् प्रति ! स्वच्छता से रोग मुक्ति की ओर !

प्रधानमंत्री नरेंद्र मोदी: शनिवासरस्य राजघट्टस्य पार्श्व राष्ट्रीय स्वच्छता केन्द्रस्य उद्घाटनम् अकरोत् ! अस्य उदघोषम् १० अप्रैल २०१७ तमम् गाँधीस्य चंपारण सत्याग्रहस्य शत वर्षम् पूर्ण...