40.1 C
New Delhi

Tag: Rajpoot

spot_imgspot_img

चित्तौड़गढ़स्य राज्ञी इत्या हुमायूम् रक्षासूत्र प्रेषणस्य कथायाः तथ्यात्मक विश्लेषणं ! चित्तौड़गढ की रानी द्वारा हुमायूं को राखी भेजने की कथा का तथ्यात्मक विश्लेषण !

उष्णरक्तं, त्वचायाः गन्धस्मरणं धृतवंत: हिंदवः ! रक्षासूत्रस्यैतिहासिकं असत्यं, ख्रीष्टाब्द १५३५ देहल्या: शासक: बाबरस्य पुत्र हुमायूँ ! तस्य संमुखं देशे द्वेसर्वात् वृहदाह्वेयता: सन्ति, प्रथम अफगान...

अंततः किमासीत् राजपूत सम्राट: पृथ्वीराज चौहान: ? कासीत् तस्य विशेषता: ? आखिर कौन थे राजपूत सम्राट पृथ्वीराज चौहान ? क्या थी उनकी खूबियां ?

फोटो साभार भारत सरकार संस्कृति मंत्रालय राजपूत सम्राट: पृथ्वीराज चौहानस्य जन्म ११४९ तमे नृपः सोमेश्वर चौहानस्य कमला देव्या: वा गृहे पिथौरागढ़े अभवत् स्म ! राजपूत...