22.1 C
New Delhi

Tag: Rajsthan

spot_imgspot_img

अलवरस्य मंदिरे प्रवेशिता: ४ मुस्लिम बालकाः, ध्वंसनम् कृत्वा गोवर्धन पूजनस्य प्रसाद क्षिप्ता:, एमएलए इत्यां आरोपिन: रक्षणस्यारोपम् ! अलवर के मंदिर में घुसे 4 मुस्लिम...

राजस्थानस्यालवरस्य भिवाड़ी जनपदतः गोवर्धन पूजनस्य दिवसं मंदिरे ध्वंसनस्य प्रकरणम् प्रकाशे आगतवान ! वार्तास्ति तत तत्र शेखपुरारक्षिस्थान क्षेत्रम् स्थितं हमीराका ग्रामस्य शिवमंदिरे दलित समाजस्य जनाः...

देवरस्य शिरम् विदारित:, बालकानपि न त्यजित:, राजस्थाने मुस्लिमान् अरुचिकर: परिलक्षित: दलित कुटुंबस्य दीपोत्सवं निर्वर्तय:, आरक्षकः ज्ञापित: कोल्डड्रिंक इत्या: कलहम् ! देवर का सिर फाड़...

राजस्थानस्य कैथवाड़ायां मुस्लिम समुदायस्य जनान् हिन्दुभिः दीपवल्यां पटाखा इति स्फोटनमियत् अरुचिकर: परिलक्षित: तत सः एके (हिंदू) घातम् कृतवान तै: सह च् समाघातम् कृतवन्तः !...

सुशांत सिंह राजपूतस्य मित्रम् किं कृतवती आत्महनं ? सम्प्रति आत्महनलेखेण उद्घाटिष्यते रहस्यं, २.५ वर्षाणितः दीयते स्म प्रताड़नाम् ! सुशांत सिंह राजपूत की दोस्त ने...

टीवी धारावाहिकस्य प्रसिद्धाभिनेत्र्या: सुशांत सिंह राजपूतस्य वा साधु मित्रम् वैशाली ठक्कर रविवासरं (१६ अक्टूबर २०२२) मध्यप्रदेशस्य इंदौर स्थितं स्व गृहे आत्महनं कृतवती स्म !...

अमेठ्यां मिलाद-उन-नबी इत्यां स्वरितं शिरम् गाततः पृथकस्योद्घोषम्, देश विरोधिनुद्घोषानि अपि, यूपी आरक्षकः पंजीकृतं कृतवान प्रकरणं, राजस्थाने अपीदृशमेव घटनाम् ! अमेठी में मिलाद-उन-नबी पर गूँजा...

देशे सांप्रदायिक सौहार्दम् संपादनस्य सततं प्रयत्नम् क्रियते ! रविवासरम् (९ अक्टूबर, २०२०) उत्तर प्रदेशस्यामेठ्याः राजस्थानस्य च् जोधपुरे ईद-मिलाद -उन-नबी इत्या: अवसरे शिरम् गाततः पृथकस्य...

लव जिहाद-सलमान: दत्त: हिंदू बालिकामुत्थायस्य भर्त्सकः, कथित: विरोधम् कृतवान तर्हि उदयपुर यथा स्थितिम् करिष्यति ! लव जिहाद-सलमान ने दी हिंदू लड़की को उठा ले...

प्रतीक चित्र राजस्थानस्य जयपुरे लव जिहादस्य प्रकरणं संमुखम् आगतमस्ति ! आरोपिण: पीड़ित कुटुंबम् भर्त्सकम् अस्ति तत त्वत् पुत्रिम् उत्थित्वा नयष्यते ! यदि अवरोधितुं तर्हि उदयपुर...

अजमेरे ९० प्रतिशतं न्यूनमभवत् जलपानगृहस्यायं, विश्रामस्थलानां बुकिंग्स निरस्तेण वृहत् क्षतिम् !अजमेर में 90 प्रतिशत घट गई रेस्टॉरेंट्स की कमाई, होटलों की बुकिंग्स रद्द होने...

चिश्तिनां उद्दतम् कथनस्यानंतरम् शुक्रवासरमपि शून्यता, अजमेरस्य कार्यकर्तानां उद्दतानि कथनानां अनंतरमत्र ख्वाजा मोईनुद्दीन चिश्तिण: दरगाहे आगतानि जनानां संख्यायां अपि बहु न्युनता दर्शितं ! चिश्तियों के भड़काऊ...